SearchBrowseAboutContactDonate
Page Preview
Page 1337
Loading...
Download File
Download File
Page Text
________________ ROR555555555555555 (१८) जंबूदीवपन्नत्ति वक्खारो४ ४८] 百乐坊乐历历历5555555520 FOLION समप्पेइ, गाहावई णं महाणई पवहे य मुहे य सव्वत्थ समा पणवीसं जोअणसयं विक्खम्भेणं अद्धाइज्जाइं जोयणाइं उव्वेहेणं उभओ पासिंदोहि य० वणसण्डेहिं जाव दुण्हवि वण्णओ, कहिणं भंते ! महाकच्छे णामं विजये पं०?, गो० ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं पम्हकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं गाहावईए महाणईए पुरत्थिमेणं एत्थ णं महाविदेहे वासे महाकच्छे णामं विजए पं०, सेसं जहा कच्छविजयस्स जाव महाकच्छे इत्थ देवे महिद्धीए०, अट्ठो भाणियव्वो, कहिं णं भंते ! महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पं० ?, गो० ! णीलवंतस्स दक्खिणेणं सीआए महाणईए उत्तरेणं महाकच्छस्स पुरत्थिमेणं कच्छावइविजयस्स पच्चच्छिमेणं एत्थणं महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति०, पम्हकूडे चत्तारि कूडा पं० तं०-सिद्धाययणकूडे पम्हकूडे महाकच्छकूडे कच्छगावइकूडे एवं जाव अट्ठो, पम्हकूडे इत्थ देवे महद्धिए पलिओवमठिइए परिवसइ, से तेणतुणं गो० ! एवं वुच्चइ०, कहिं णं भंते ! महाविदेहे वासे कच्छगावती णामं विजए पं०?, गो० ! णीलवन्तस्स दाहिणेणं सीआए महाणईए उत्तरेणं दहावतीए महाणईए पच्चत्थिमेणं पम्हकूडस्स पुरत्थिमेणं एत्थ णं महाविदेहे वासे कच्छगावती णामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई य इत्थ देवे०, कहिं णं भंते ! महाविदेहे वासे दहावई कुण्डे णामं कुण्डे पं०?, गो० ! आवत्तस्स विजयस्स पच्चत्थिमेणं कच्छगावईए विजयस्स पुरत्थिमेणं णीलवन्तस्स दाहिणिल्ले णितंबे एत्थ णं महाविदेहे वासे दहावईकुण्डे णामं कुण्डे पं० सेसं जहा गाहावईकुण्डस्स जाव अट्ठो, तस्स णं दहावईकुण्डस्स दाहिणणं तोरणेणं दहावई महाणई पवूढा समाणी कच्छावइआवत्ते विजए दुहा विभयमाणी २ दाहिणेणं सीअं महाणइं समप्पेइ सेसं जहा गाहावईए, कहिं णं भंते ! महाविदेहे वासे आवत्ते णामं विजए पं०?, गो० ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं णलिणकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं दहावतीए महाणईए पुरत्थिमेणं एत्थ णं महाविदेहे वासे आवत्ते णामं विजए पं०, सेसं जहा कच्छविजयस्स, कहिणं भंते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पं०?, गो० ! णीलवन्तस्स दाहिणेणं सीआए उत्तरेणं मंगलावइस्स विजयस्स पच्चत्थिमेणं आवत्तविजयस्स पुरत्थिमेणं एत्थ णं महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयंति०, णलिणकूडे णं भंते ! कति कूडा पं० ?, गो० ! चत्तारि कूडा पं० तं०-सिद्धाययणकूडे णलिण० आवत्त० मंगलावतिकूडे, एए कूडा पञ्चसइआ रायहाणीओ उत्तरेणं, कहिं णं भंते ! महाविदेहे वासे ॥ मंगलावती (त्ते) णामं विजए पं०?, गो० ! णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं णलिणकूडस्स पुरत्थिमेणं पंकावईए पच्चत्थिमेणं एत्थ णं मंगलावइ (प्र० ते) णामं विजए पं० जहा कच्छविजए तहा एसो भाणियव्वो जाव मंगलावई (प्र०त्ते) य इत्थ देवे परिवसइ, से एएणद्वेणं०, कहिंणं भंते ! महाविदेहे वासे पंकावई कुंडे णामं कुंडे पं० १, गो० ! मंगलावइस्स विजयस्स पुरत्थिमेणं पुक्खलावतिविजयस्स पच्चत्थिमेणं णीलवन्तस्स दाहिणे णितंबे एत्थणं पंकावई तं चेव गाहावइकुण्डमाणं जाव मंगलावइपुक्खलावत्तविजये दुहा विभयमाणी २ अवसेसं तं चेव जं चेव गाहावईए, कहिं णं भंते ! महाविदेहे वासे पुक्खले णामं विजए पं० ?, गो० ! णीलवन्तस्स दाहिणेणं सीआए उत्तरेणं पंकावईए पुरत्थिमेणं एक्कसेलस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं पुक्खले णामं विजए पं० जहा कच्छविजए तहा भाणिअव्वं जाव पुक्खले य इत्थ देवे महिडिढए पलिओवमट्ठिइए परिवसइ, से एएणतुणं०, कहिं णं भंते ! महाविदेहे वासे एगसेले णामं वक्खारपव्वए पं०?, गो० ! पुक्खलचक्कवट्टिविजयस्स पुरत्थिमेणं पोक्खलावइचक्कवट्टिविजयस्सपच्चत्थिमेणंणीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं एत्थणं एगसेले णामं वक्खारपव्वए पं० चित्तकूडगमेणं णेअव्वो जाव देवा आसयन्ति०, चत्तारि कूडा, तं०-सिद्धाययणकूडे एगसेलकूडे पुक्खलकूडे पुक्खलावईकूडे, कूडाणं तं चेव पञ्चसइंअं ॐ परिमाणं जाव एगसेले य देवे महिद्धीए०, कहिणं भंते ! महाविदेहे वासे पुक्खलावई णामं चक्कवट्टिविजए पं०१, गो० ! णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं म उत्तरिल्लस्स सीयमुहंवणसस्स पच्चत्थिमेणं एगसेलस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं महाविदेहे वासे पुक्खलावई णामं विजए पं० उत्तरदाहिणायए एवं १ जहा कच्छविजयस्स जाव पुक्खलावई य इत्थ देवे परिवसइ, एएणतुणं०, कहिणं भंते! महाविदेहे वासे सीआए महाणईए उत्तरिल्ले सीआमुहवणे णामं वणे पं०१, mov E श्री आगमगुणमंजूषा- १२३० #### # EO 听听听听听 听听听听听听听听听听听乐乐乐乐乐乐乐乐乐 乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐 Q$明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy