SearchBrowseAboutContactDonate
Page Preview
Page 1329
Loading...
Download File
Download File
Page Text
________________ YOR©555555555555 (१८) जंबूदीवपन्नत्ति वक्खारो ४ [४०] 35555555555555555555555555555555555555555555555550oY पच्चत्थिमिल्लं लवणसमुदं पुढे अट्ठजोअणसहस्साइं चत्तारि अएगवीसे जोअणसएएगं च एगूणवीसइभागं जोअणस्स विक्खम्भेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं तेरस जोअणसहस्साइं तिण्णि अ एगसढे जोअणसए छच्च एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्सजीवा उत्तरेण पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुई पुट्ठा तेवत्तरि जोअणसहस्साई णव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स धणुं दाहिणेणं चउरासीई जोअणसहस्साइं सोलस जोअणाइं चत्तारि एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हरिवासस्स णं भंते ! वासस्स केरिसए आगारभावपडोआरे पं० १, गो० ! बहुसमरमणिज्जे भूमिभागे पं० जाव मणीहिंतणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गन्धो फासो सद्दो भाणिअव्वो, हरिवासेणं तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुडिडआओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वोत्ति, कहिं णं भन्ते ! हरिवासे वासे विअडावईणाम वट्टवेअद्धपव्वएपं०?, गो०! हरीए महाणईए पच्चत्थिमेणं हरिकंताए महाणईए पुरत्थिमेणं हरिवासस्स वासस्स बहुमज्झदेसभाए एत्थ णं विअडावइ णामं वट्टवेअद्धपव्वए पं०, एवं जो चेव सद्दावइस्स विक्खंभुच्चत्तुव्वेहपरिक्खेवसंठाणवण्णावासो य सो चेव विअडावइस्सवि भाणिअव्वो णवरं अरूणो देवो पउमाई जाव विअडावइवण्णाभाई० अरूणे य इत्थ देवे महद्धिए दाहिणणं रायहाणी णेअव्वा, से केणटेणं भन्ते ! एवं वुच्चइ-हरिवासे २?, गो० ! हरिवासे णं वासे मणुआ अरूणा अरूणोभासा सेआ संखदलसण्णिकासा हरिवासे य इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ, से तेणढणं गो० ! एवं वुच्चइ०।८३। कहिं णं भन्ते ! जम्बुद्दीवे निसहे णामं वासहरपव्वए पं०?, गो० ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थणंजम्बुद्दीवे दीवे णिसहेणामं वासहरपव्वएपं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहालवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पच्चत्थिमिल्लाए जाव पुढे चत्तारि जोयणसयाई उद्धंउच्चत्तेणं चत्तारि गाउअसयाइं उव्वेहेणं सोलस जोअणसहस्साइं अट्ठय बायाले जोअणसए दोण्णि य एगूणवीसइभाए जोअणस्स विक्खम्भेणं, तस्स बाहा पुरथिमपच्चत्थिमेणं वीसं जोअणसहस्साइं एगं च पण्णटुं जोअणसयं दुण्णि य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउणवइं जोअणसहस्साइं एगं च छप्पण्णं जोअणसयं दुण्णि य एगूणवीसइभाए जोअणस्स आयामेणं, तस्स धj दाहिणणं एगं जोअणसयसहस्सं चउवीसं च जोअणसहस्साइं तिण्णि य छायाले जोअणसए णव य एगूणवीसइभाए जोअणस्स परिक्खेवेणं रूअगसंठाणसंठिए सव्वतवणिज्जमए अच्छे०, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव आसयंति सयंति०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिछिद्दहे णामं दहे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे चत्तारि जोअणसहस्साइं आयामेणं दो जोअणसहस्साई विक्खम्भेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे० रययामयकूले, तस्स णं तिगिछिद्दहस्स चउद्दिसिंचत्तारिं तिसोवाणपडिरूवगापं० एवं जाव आयामविक्खम्भविहूणा जा चेव महापउमद्दहस्स वत्तव्वया साचेव तिगिछिद्दहस्सवि वत्तव्वया, पउमद्दहप्पमाणं अट्ठो जाव तिगिछिवण्णाइं, धिई य इत्थ देवी पलिओवमट्टिइआ परिवसइ, से तेणटेणं गो० ! एवं वुच्चइ-तिगिछिद्दहे २१८४। तस्सणं तिगिछिद्दहस्स दक्विणिल्लेणं तोरणेणं हरी महाणई पवूढा समाणी सत्त जोयणसहस्साई चत्तारि य एक्कवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स दाहिणाभिमुहा पव्वएण गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ, एवं जा चेव हरिकन्ताए वत्तव्वया सा चेव हरिएवि णेअव्वा, जिब्भिआए कुंडस्स दीवस्स भवणस्स तं चेव पमाणं, अट्ठोऽवि भाणिअव्वो जाव अहे जगई दालइत्ता छप्पण्णाए सलिलासहस्सेहिं समग्गा पुरत्थिमं लवणसमुद्दे समप्पेइ तं चेव पवहे है य मुहमूले य पमाणं उव्वेहो य जो हरिकन्ताए जाव वणसंडसंपरिक्खित्ता, तस्स णं तिगिछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओआ महाणई पवूढा समाणी सत्त मजोयणसहस्साइ चत्तारिय एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणंजाव साइरेगचउजोअणसइएणं ५ पवाएणं पवडइ, सीओआ णं महाणई जओ पवडइ एत्थ णं महं एगा जिब्भिआ पं० चत्तारि जोयणाई आयामेणं पण्णासं जोअणाई विक्खम्भेणं जोअणं बाहल्लेणं. REEEEEEEE E श्री आगमगुणमंजूषा - १२२२ ###8455555555555EEKSEENSHORE 30年历听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听折折乐乐乐乐华 555555 Educal DI PASAR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy