SearchBrowseAboutContactDonate
Page Preview
Page 1330
Loading...
Download File
Download File
Page Text
________________ SIC$乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 PAGR95555555FFFFFM (१८) जंबूदीवपन्नत्ति वक्खारो ४ [१] kwwsssssssxxxsexey मगरमुहविउट्ठसंठाणसंठिआ सव्ववइरामई अच्छा०, सीओआ णं महाणई जहिं पवडइ एत्थ णं महं एगे सीओयप्पवायकुण्डे णामं कुण्डे पं० चत्तारि असीए जोयणसए आयामविक्खंभेणं पण्णरसअट्ठारे जोयणसए किंचिविसेसूणे परिक्खेवेणं अच्छे०, एवं कुंडवत्तव्वया णेअव्वा जाव तोरणा, तस्सणं सीओअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओअदीवे णामं दीवे पं० चउसटुिं जोयणाइं आयामविक्खंभेणं दोण्णि बिउत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे सेसं तमेव, वेश्यावणसंडभूमिभागभवणसयणिज्जअट्ठा भाणियव्वा, तस्सणं सीओ अप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं सीओआ महाणई पवूढा समाणी देवकुरूं एज्जेमाणी २ चित्तविचित्तकूडे पव्वए निसढदेवकुरूसूरसुलसविज्जुप्पभदहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एज्जेमाणी २ मंदरं पव्वयं दोहिं जोयणेहिं असपत्ता पच्चत्थिमाभिमुही आवत्ता समाणी अहे विज्जुप्पभं वक्खारपव्वयं दारइत्ता मन्दरस्स पव्वयस्स पच्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहि दु (अट्ठ प्र०) तीसाए य सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारगस्स जगई दालइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेति, सीओआ णं महाणई पवहे पण्णासं जोयणाइं विक्खंम्भेणं जोयणं उव्वेहेणं,तयाणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले पञ्च जोयणसयाई विक्खम्भेणं दस जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं संपरिकिखत्ता, णिसढे णं भंते ! वासहरपव्वए कति कूडा पं०?, गो० ! नव कूडा पं० तं०-सिद्धाययणकूडे णिसढ० हरिवास० पुव्वविदेह० हरि० धिई० सीओआ० अवरविदेह० रूअगकूडे जो चेव चुल्लहिमवंतकूडाणं उच्चत्तविक्खंभपरिक्खेवो पुव्वं वण्णिओ रायहाणी य सच्चेव इहंपि णेयव्वा, से केणतुणं भंते ! एवं वुच्चइ-णिसहे वासहरपव्वए २?, गो०! णिसहेणं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसभसंठाणसंठिया, णिसहे य इत्थ देवे महिद्धीए जाव पलिओवमठिइए परिवसइ, से तेणटेणं गो० ! एवं (२१६) वुच्चइ-णिसहे वासहरपव्वए २।८५। कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पं०?, गो० ! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे महाविदेहे णामं वासे पं० पाईणपड़ीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरत्थिमजावपुढे पुरत्थिम जाव पुढे ॥ पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं जाव पुढे तित्तीसं जोअणसहस्साइं छच्च चुलसीए जोअणसए चत्तारि य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं तेत्तीसं जोअणसहस्साई सत्त य सत्तसढे जोअणसए सत्त य एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पच्चत्थिमिल्लाए जाव पुट्ठा एग जोयणसयसहस्सं आयामेणं, तस्स धj उभओ पासिं उत्तरदाहिणेणं एगंजोयणसयसहस्सं अट्ठावण्णं च जोअणसहस्साईएगं च तेरसुत्तरं जोअणसयं सोलस य एगूणवीसइभागे जोयणस्स किंचिविसेसाहिए परिक्खेवेणं, महाविदेहेण वासे चउविहे चउप्पडोआरे पं० तं०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तराकुरा, महाविदेहस्सणं वासस्स भंते ! केरिसए आगारभावपडोआरे पं०?, गो० ! बहुसमरमणिज्जे भूमिभागे पं० जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, महाविदेहे णं भंते ! वासे मणुआणं केरिसए आयारभावपडोआरे पं० १, गो० ! तेसिंणं मणुआणं छव्विहे संघयणे छविहे संठाणे पञ्चधणुसयाई उद्धंउच्चत्तेणं जह० अंतोमुहुत्तं० उक्को० पुव्वकोडीआउअं पालेति त्ता अप्पेगइआ णिरयगामी जाव . अप्पेगइआ सिझंति जाव अंतं करेति, सेकेणद्वेणं भंते ! एवं वुच्चइ-महाविदेहे वासे २१, गो० ! महाविदेहेणं वासे भरहेरवयहेमवयहेरण्णवयहरिवासरम्मगवासेहितो फ आयामविक्खंभसंठाणपरिणाहेणं विच्छिण्णतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे य इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ, से तेणद्वेणं गो० ! एवं वुच्चइ-महाविदेहे वासे २, अदुत्तरं च णं गो० ! महाविदेहस्स वासस्स सासते णामधेज्जे पं० जण कयाई प्र णासी०।८६। कहिं णं भंते ! महाविदेहे वासे गन्धमायणे णामं वक्खारपव्वए पं०?, गो० ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं मंदरस्स पव्वयस्स उत्तरपच्चत्थिमेणं गंधिलावइस्स विजयस्स पुरच्छिमेणं उत्तरकुराए पच्चत्थिमेणं एत्थ णं महाविदेहे वासे गन्धमायणे णामं वक्खारपव्वए पं० उत्तरदाहिणाएर MO555555555555555555555 श्री आगमगुणमजूषा - १२२३ 59555555555555555555OOR 乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐听听听听听听乐乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy