SearchBrowseAboutContactDonate
Page Preview
Page 1328
Loading...
Download File
Download File
Page Text
________________ साबूदावपति कासारी ) 乐乐乐乐乐乐乐乐乐乐听听乐乐乐乐乐乐明明明明明明明乐乐乐玩玩乐乐乐乐乐乐乐乐手乐乐乐乐乐乐乐所 जोअणाइं उव्वेहेणं अच्छे रययामयकूले एवं आयामविक्खंभविहूणा जा चेव पउमद्दहस्स वत्तव्वया सा चेव णेअव्वा, पउमप्पमाणं दो जोअणाइं अट्ठो जाव ई महापउमद्दहवण्णाभाई हिरी य इत्थ देवी जाव पलिओवमट्ठिया परिवसइ, से एएणतुणं गो० ! एवं वुच्चइ०, अदुत्तरं च णं गो० ! महापउमद्दहस्स सासए णामधिज्जे पं० जंण कयाई णासी०, तस्स णं महापउमद्दहस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता मया घडमुंहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पवाएणं पवडइ, रोहिआ णं महाणई जओ पवडइ म एत्थ णं महं एगा जिब्भिया पं०, साणं जिब्भिआ जोअणं आयामेणं अद्धतेरसजोअणाइं विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंठिआ सव्ववइरामई अच्छा०, रोहिआ णं महाणई जहिं पवडइएत्थ णं महं एगे रोहिअप्पवायकुंडे णामं कुंडे पं० सवीसंजोअणसयं आयामविक्खंभेणं पं० तिण्णि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दस जोयणाइं उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ वइरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं # एगे रोहिअदीवे णामं दीवे पं० सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं पण्णासंजोयणाइं परिक्खेवेणं दो कोसं ऊसिए जलंताओ सव्ववइरामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, रोहिअदीवस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पं०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महंएगे भवणे पं०. कोसं आयामेणं सेसं तं चेव, पमाणं च अट्ठो य भाणियव्वो, तस्सणं रोहिअप्पवायकुण्डस्स दक्खिणिल्लेणं तोरणेणं रोहिया महाणई पवूढा समाणी हेमवयं वासं एज्जेमाणी २ सद्दावइवट्टवेअद्धपव्वयं अद्धजोयणेणं असंपत्ता पुरत्थाभिमुहा आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समप्पेइ. रोहिआ णं जहा रोहिअंसा तहा पवाहे य मुहे य भाणियव्वा जाव संपरिक्खित्ता, तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकंता महाणई पवूढा समाणी सोलस पंचुत्तरे जोयणसए पंच य एगूणवीसइभाए जोयणस्स उत्तराभिमुहा पव्वएणं गंता मया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगदुजोयणसइएणं पवाएणं पवडइ. हरिकंता महाणई जओ पवडइ एत्थ णं महं एगा जिभिआ पं० दो जोयणाई आयामेणं पणवीसंजोयणाई विक्खंभेणं अद्धं जोयणं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिया सव्वरयणामई अच्छा०, हरिकता णं महाणई जहिं पवडइ एत्थ णं महं एगे हरिकंतप्पवायकुंडे णामं कुंडे पं० दोण्णि य चत्ताले जोयणसए आयामविक्खंभेणं सत्तअउणढे जोयणसए परिक्खेवेणं अच्छे० एवं कुण्डवत्तव्वया सव्वा नेयव्वा जाव तोरणा, तस्स णं हरिकंतप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे हरिकंतदीवे णामं दीवे पं० बत्तीसं जोयणाई आयामविक्खंभेणं एगुत्तरं जोयणसयं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे०, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव संपरिकिखत्ते वण्णओ भाणियव्वो, पमाणं च सयणिज्जं च अट्ठो य भाणियव्वो, तस्स णं हरिकंतप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा समाणी हरिवस्सं वासं एज्जेमाणी२ विअडाव (वा) इंवट्टवेअद्धं जोयणेणं असंपत्ता पच्चत्थिमाभिमुहा आवत्ता समाणी हरिवासं दुहा विभयमाणा छप्पण्णाए सलिलासहस्सेहिं . समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेइ, हरिकंता णं महाणई पवहे पणवीसं जोयणाई विक्खंभेणं अद्धजोयणं उव्वेहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी मुहमूले अद्धाइज्जाई जोयणसयाई विक्खम्भेणं पञ्च जोयणाइं उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं संपरिक्खित्ता ८१। महाहिमवंते णं भंते ! वासहरपव्वए कइ कूडा पं० १, गो० ! अट्ठ कूडा पं० २०-सिद्धाययणकूडे महाहिमवन्त० हेमवय० रोहिअ० हिरि० हरिकंत० हरिवास० वेरूलिअ०, एवं चुल्लहिमवंतकूडाणं जा चेव वत्तव्वया सच्चेव णेअव्वा, से केणतुणं भन्ते ! एवं वुच्चइ-महाहिमवंते वासहरपव्वए २१, गो० ! महाहिमवंते णं वासहरपव्वए चुल्लहिमवंतवासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खम्भपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते अ इत्थ देवे महिद्धीए जाव म पलिओवमट्ठिइए परिवसइ।८२। कहिणं भन्ते ! जम्बुद्दीवे दीवे हरिवासे णामं वासेपं०?, गो० ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे हरिवासे णामं वासे पं० एवं जाव पच्चस्थिमिल्लाए कोडीए reO 5 55555555555 श्री आगमगणमंजूषा - १२२१॥ 5555555555555555555555OOR $$$$乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听%2O照
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy