________________
[३८]
(१८) जंबूदीवपन्नत्ति वक्खारो ४
CO
से एएणद्वेणं गो० ! एवं वुच्चइ - चुल्लहिमवन्ते वासहरपव्वए २, अदुत्तरं च णं गो० ! चुल्लहिमवन्तस्स सासए णामधेज्जे पं० जंण कयाई णासी० । ७६ । कहिं णं भं ! जंबुद्दीवे दीवे हेमवए णामं वासे पं० १, गो० ! महाहिमवन्तस्स वासहरपव्वयस्स दक्खिणेणं चुल्लहिमवन्तस्स वासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा 'लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठे पच्चत्थिमिल्लाए कोडीए पच्छिमिल्लं लवणसमुद्दं पुट्ठे दोण्णि जोअणसहस्साइं एगं च पंचुत्तरं जो असयं पंचय एगूणवीसभाए जो अणस्स विक्खंभेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं छज्जोअणसहस्साइं सत्त य पणवण्णे जोअणसए तिण्णि य एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुद्दं पुट्ठा जाव पुट्ठा सत्ततीसं जोअणसहस्साई छच्च चउवतरे जोअणसए सोलस य एगूणवीसभाए जो अणस्स किंचिविसेसूणे आयामेणं, तस्स धणुं दाहिणेणं अट्टतीसं जोअणसहस्साइं सत्त चत्ताले जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हेमवयस्स णं भन्ते ! वासस्स केरिसए आयारभावपडोआरे पं० ?, गो० ! बहुसमरमणिज्जे भूमिभागे पं०, एवं तइअसमाणुभावो णेअव्वो । ७७॥ कहिं णं भन्ते ! हेमवए वासे सद्दावई णामं वट्टवेअद्धपव्वए पं० ?, गो० ! रोहिआए महाणईए पच्चच्छिमेणं रोहिअंसाए महाणईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए एत्थ णं सद्दावई णामं वट्टवेअद्धपव्वए पं० एवं जोअणसहस्सं उद्धंउच्चत्तेणं अद्वाइज्नाइं जोअणसयाइं उव्वेहेणं सव्वत्थ समे पल्लंगसंठाणसंठिए एगं जोअणसहस्सं आयाम विक्खंभेणं तिण्णि जोअणसहस्साइं एगं च बावट्टं जोयणसयं किंचिविसेसाहिअं परिक्खेवेणं सव्वरयणामए अच्छे०, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वेइआवणसंडवण्णओ भाणिअव्वो, सद्दावइस्स णं वट्टवेअद्धपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पं०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पं० बावट्ठि जोअणाई अद्धजोयणं च उद्धंउच्चत्तेणं इक्कतीसं जोयणाइं कोसं च आयाम विक्खंभेणं जाव सीहासणं सपरिवारं, से केणद्वेणं भंते ! एवं वुच्चइ- सद्दावई वट्टवेयद्धपव्वए २ ?, गो० ! सद्दावइवट्टवेयद्धपव्वए णं खुड्डाखुड्डिआसु वावीसु जाव बिलपंतिआसु बहवे उप्पलाई पउमाई सद्दावइप्पभाई सद्दावइवण्णाई सद्दावतिवण्णाभाई सद्दावई य इत्थ देवे महिद्धीए जाव महाणुभावे पलिओवमठिइए परिवसइ, से णं तत्थ चउण्हं सामाणिअसाहस्सीणं जाव रायहाणीवि नेयव्वा मंदरस्स पव्वयस्स दाहिणेणं अण्णंमि जंबुद्दीवे दीवे । ७८ । से केणट्टेणं भंते ! एवं वुच्चइ
व वासे २१, गो० ! चुल्लहिमवन्तमहाहिमवन्तेहिं वासहरपव्वएहिं दुहओ समवगूढे णिच्चं हेमं दलइ णिच्चं हेमं मुंचति णिच्चं हेमं पगासइ हेमवए य इत्थ देवे जाव पलिओवमट्ठिइए परिवसइ से तेणद्वेणं गो० ! एवं वुच्चइ हेमवए वासे २ । ७९ । कहिं णं भंते ! जंबुद्दीवे महाहिमवन्ते णामं वासहरपव्वए पं० ?, गो० ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ जंबुद्दीवे महाहिमवंते णामं वासहरपव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुट्ठे पुरत्थिमिल्लाए कोडीए जाव पुट्ठे पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्द पुट्ठे दो जोअणसयाइं उद्धंउच्चत्तेणं पण्णासं जोअणाई उव्वेहेणं चत्तारि जोअणसहस्साइ दोण्णि य दसुत्तरे जोअणसए दस य एगूणवीसइभाए जो अणस्स विक्खंभेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं णव जोअणसहस्साइं दोण्णि य छावत्तरे जोअणसए णव य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस् जीवा उत्तरेण पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठा पच्चत्थिमिल्लाए जाव पुट्ठा तेवण्णं जोअणसहस्साई नव यं एगतीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स किंचिविसेसाहिए आयामेणं, तस्स धणुं दाहिणेणं सत्तावण्णं जोअणसहस्साइं दोण्णि य तेणउए जोअणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं, रूअगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडे हिं संपरिक्खित्ते, महाहिमवन्तस्स णं वाससहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव णाणाविहपञ्चवण्णेहिं मणीहिं य तणेहि य उवसोभिए जाव आसयिं सयंति० |८०| महाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउमद्दहे णामं दहे पं० दो जोअणसहस्साइं आयामेणं एगं जोअणसहस्सं विक्खंभेणं दस YOYORK श्री आगमगुणमंजूषा १२२०