SearchBrowseAboutContactDonate
Page Preview
Page 1326
Loading...
Download File
Download File
Page Text
________________ TIGG555555555555555 (१८) जंबूदीक्पन्नत्ति वक्खारो ४ (३७) 35%88% E3%SSFLIOR 555%%%%%%%%%%%%%%%%%%%%%%%20 55555555555%%%%%%%% उव्वेहेणं मगरमुहविउट्ठसंठाणसंठि सव्ववइरामई अच्छा०,रोहिअंसा महाणई जहिं पवडइ एत्थणं महं एगे रोहिअंसापवायकुण्डे णाम कुण्डे पं० सवीसं जोअणसयं ७ आयामविक्खंभेणं तिण्णि असीए जोअणसए किंचिविसेसूणे परिक्खेवेणं दसजोअणाइं उव्वेहेणं अच्छे० कुंडवण्णओ जाव तोरणा, तस्सणं रोहिअंसापवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिअंसे णामंदीवे पं० सोलस जोअणाई आयामविक्खंभेणं साइरेगाई पण्णासं जोयणाइं परिक्खेवेणं दो कोसे ऊसिए जलंताओं सव्वरयणामए अच्छे सण्हे सेसं तं चेव जाव भवणं अट्ठो य भाणिअव्वो, तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी हेमवयं वासं एज्जमाणी २ चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी २ सद्दावइवट्टवेअड्ढं अद्धजोअणेणं असंपत्ता समाणी पच्चत्थिमाभिमुही आवत्ता समाणी हेमवयं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुह समप्पेइ, रोहिअंसा णं पवहे अद्धतेरसजोयणाई विक्खंभेणं म कोसं उव्वेहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले पणवीसं जोअणसयं विक्खंभेणं अद्धाइज्जाई जोयणाई उब्वेहेणं उभओ पासिं दोहिं पउमवरवेइआहिं दोहिंय वणसंडेहिं संपरिक्खित्ता |७५/ चुल्लहिमवन्ते णं भन्ते ! वासहरपव्वए कइ कूडा पं०?, गो० ! इक्कारस कूडा पं० तं०-सिद्धायणकूडे चुल्लहिमवन्त० भरह० इलादेवी० गंगादेवी० सिरि० रोहिअंस० सिन्धु० सुरादेवी० हेमवय० वेसमणकूडे, कहिं णं भन्ते ! चुल्लहिमवन्ते वासहरपब्वए सिद्धाययणकूडे णामं कूडे पं०?, गो० ! पुरच्छिमलवणसमुद्दस्स पच्चत्थिमेणं चुल्लहिवन्तकुडस्स पुरत्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पं० पंच जोअणसयाई उद्धंउच्चत्तेणं मूले पंच जोअणसयाई विक्खंभेणं मज्झे तिण्णि य पण्णत्तरे जोअणसए विक्खंभेणं उप्पिं अद्धाइज्जे जोअणसए विक्खंभेणं मूले एगं जोअणसहस्संपंचय एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसीअं जोअणसयं किंचिविसेसूर्ण परिक्खेवेणं उप्पिं सत्तइक्काणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे०, सेणं एगाए पउमवरवेझ्याए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, सिद्धाययणकूडस्सणं उप्पिं बहुसमरमणिज्जे भूमिभागे जाव तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे पं० पण्णासं जोयणाइं आयामेणं पणवीसं जोयणाइं विक्खंभेणं छत्तीसंजोयणाई उद्धंउच्चत्तेणं जाव जिणपडिमावण्णओ भाणियव्वो, कहिणं भन्ते ! चुल्लहिमवन्ते वासहरपव्वए चुल्लहिमवन्तकूडे नामं कूडे पं० ?, गो० ! भरहकूडस्स पुरत्थिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं एत्थ णं चुल्लहिमवन्ते वासहरपव्वए चुल्लहिमवन्तकूडे णामं कूडे पं०, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो जाव बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेसए पं० बासढि जोयणाई अद्धजोयणं च विक्खंभेणं इक्कतीसं जोयणाई कोसं च उच्चत्तेणं अब्भुग्णयमूसिअपहसिएविव विविहमणिरयणभत्तिचित्ते वाउद्ध अविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरूम्मीलितेव्व मणिरयणभिआए विअसिअसयवत्तपुंडरीअतिलयरयणद्धचंदचित्ते णाणामणिमयदामालंकिए अंतो बहिं च सवइरतवणिज्जरूइलवालुगापत्थडे सुहफासे सस्सिरीअरूवे पासाईएजाव पडिरूवे, तस्सणं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागेजाव सीहासणं सपरिवार, सेकेणटेणंभन्ते! एवं वुच्चइ-चुल्लहिमवन्तकूडे २?,गो० ! चुल्लहिमवन्ते णामं देवे महिद्धीए जाव परिवसइ, कहिणं भन्ते! चुल्लहिमवन्ते णामं देवे महिद्धीए जाव परिवसइ, कहिणं भन्ते! चुल्लहिमवन्तगिरिकुमारस्स देवस्स चुल्लहिमवन्ता णामं रायहाणी पं०१, गो०! चुल्लहिमवन्तकूडस्स दक्खिणेणं तिरियमसंखेजे दीवसमुद्दे वीइवइत्ता अण्णं जम्बुद्दीवं दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता इत्थ णं चुल्लहिमवन्तस्स कूडस्स देवस्स चुल्लहिमवन्ता णामं रायहाणी पं० बारस जोयणसहस्साइं आयामविक्खंभेणं एवं विजयरायहाणी सरिसा भाणियव्वा, है एवं अवसेसाणवि कूडाणं वत्तव्वया णेयव्वा, आयामविक्खंपरिक्खेवपासायदेवयाओ सीहासणं परिवारो अट्ठो य देवाण य देवीण य रायहाणीओ णेयव्वाओ, चउसु ॥ देवा चुल्लहिमवन्तभरहहेमवयवेसमणकूडेसु सेसेसु देवयाओ, से केणटेणं भन्ते ! एवं वुच्चइ-चुल्लहिमवन्ते वासहरपव्वए २ ?, गो० ! महाहिमवन्तवासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खंभपरिक्खेवं पडुच्च ईसिंखुड्डतराए चेव ईसिंहस्सतराए चेव, चुल्लहिमवन्ते य इत्थ देवे महिदीए जाव पलिओवमट्ठिइए परिवसइ, KONOS555555555555555555555 श्री आगमगुणमंजूषा - १२१९ 4555555555555555555555555 4G. $乐乐国乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听中 ROYo5555555555555 Education International
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy