________________
G. Ch五五五五五五五五步步步步步明
(१८) जंबूदीवपन्नत्ति वक्खारो ३.४
[३४]
55555555555555550xong
O乐乐听听听听听听听明明听听听听听听听听听听听听听听听 听听听听听听听听听听听听玩乐乐乐乐乐乐乐听听CE
गामकोडीणं णवणउईए दोणमुहसंहस्साणं अडयालीसाए पट्टणसहस्साणं चउव्वीसाए कब्बडसहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडगसहस्साणं चउद्दसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगूणपण्णाए कुरज्जाणं विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अण्णेसिंच बहूणं राईसरतलवरजावसत्थवाहप्पभिईणं आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे ओहयणिहएसु कंटएसु उद्धिअमलिएसु सव्वसत्तूसु णिज्जिएसु भरहाहिवे णरिदे वरचंदणचच्चियंगे वरहाररइअवच्छे वरमउडविसिट्ठए वरवत्थभूसणधरे सव्वोउअसुरहिकुसुम वरमल्लसोभिअसिरे वरणाडगनाडइज्जवरइत्थिगुम्म सद्धिं संपरिवुडे सव्वोसहिसव्वरयणसव्वसमिइसमग्गे संपुण्णमणोरहे हयामित्तमाणमणे पुव्वकयतवप्पभावनिविट्ठसंचिअफले भुंजइ माणुस्सए सुहे भरहे णामधेज्जे ७०। तए णं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छइत्ता जाव ससिव्व पिअदंसणे णरवई मज्जणघराओ पडिणिक्खमइ त्ता जेणेव आदंसघरे जेणेव सींहासणे तेणेव उवागच्छइत्ता सीहासणवरगए पुरत्थाभिमुहे णिसीअइत्ता आदंसघरंसि अत्ताणं देहमाणे २ चिट्ठइ. तए णं तस्स भरहस्स रण्णो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिलेसाहिं विसुज्झमाणीहिं २ ईहापोहमग्गणगवेसणं करेमाणस्स तयावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे, तए णं से भरहे केवली सयमेवाभरणालंकारं ओमुअइ त्ता सयमेव पंचमुट्ठि लोअं करेइ त्ता आयंसघराओ पडिणिक्खमइ त्ता अंतेउरमझमज्झेणं णिग्गच्छइ त्ता दसहिं रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीअं रायहाणिं मझमज्झेणं णिग्गच्छइत्ता मज्झदेसे सुहंसुहेणं विहरइ त्ता जेणेव अट्ठावए पव्वते तेणेव उवागच्छइत्ता अट्ठावयं पव्वयं सणिअं२ दुरूहइत्ता मेघघणसण्णिकासं देवसण्णिवायं पुढवीसिलावट्टयं पडिलेहेइत्ता संलेहणाझूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे विहरइ, तए णं से भरहे केवली सत्तत्तरि पुव्वसयसहस्साइं कुमारवासमझे वसित्ता एगं वाससहस्सं मंडलिअरायमज्झे वसित्ता छ पुव्वसयसहस्साई वाससहस्सूणगाई महारायमज्झे वसित्ता तेसीइं पुव्वसयसहस्साई अगारवासमज्झे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिपरिआय पाउणित्ता तमेव बहुपडिपुण्णं सामन्नपरिआयं पाउणित्ता चउरासीइं पुव्वसय सहस्साई सव्वाउअं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेअणिज्जे आउए णामे गोए कालगए वीइक्कंते समुज्जाए छिण्णजाइजरामरणबन्धणे सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे ७१। भरहे य इत्थ देवे महिड्ढीए महज्जुइए जाव पलिओवमट्ठिइए परिवसइ, से एएणतुणं गो० ! एवं वुच्चइ-भरहे वासे २, अदुत्तरं च णं गो० ! भरहस्स वासस्स सासए णामधिज्जे पं० जण कयाई ण आसीण कयाई णत्थिण कयाई ण भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे णिअए सासए अक्खए अव्वए अवट्ठिए णिच्चे भरहे वासे |७२। *** कहिं णं भंते ! जंबुद्दीवे चुल्लहिमवंते णामं वासहरपव्वए पं० ?, गो० ! हेमवयस्स वासस्स दाहिणणं भरहस्स वासस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे चुल्लहिमवंते णामं वासहरपव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुद्दे पुढे पच्चस्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुढे, एगं जोअणसयं उद्धंउच्चत्तेणं पणवीसं जोअणाई उव्वेहेणं एगं जोअणसहस्सं बावण्णं च जोअणाई दुवालस य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाहा
पुरत्थिमपच्चत्थिमेणं पंच जोअणसहस्साइं तिणि अ पण्णासे जोअणसए पण्णरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं ॐ पाईणपडीणायया जाव पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुई पुट्ठा चउव्वीसं जोअणसहस्साई णव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा ॐ आयामेणं पं०, तीसे धणुपट्टे दाहिणेणं पणवीसंजोअणसहस्साइंदोण्णि य तीसे जोअणसए चत्तारि य एगूणवीसइभाए जोअणस्स परिक्खेवेणं पं० रूअगसंठाणसंठिए
सव्वकणगामए अच्छे जाव पडिरूवे उभओ पासिंदोहिं पउमवरवेइआहिंदोहिय वणसंडेहिं परिक्खित्ते दुण्हवि पमाणं वण्णगो, चुल्लहिमवन्तस्सवासहरपव्वयस्स उवरिं बहसमरमणिज्जे भूमिभागे पं० से जहाणामए आलिंगपुक्खरेइ वा जाव बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति ७३। तस्स णं
C听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听COM
STORONEEEEEEEEE
EEEEEEEEश्री माता .
TEEEEEEEEEEEEEEEEEEEEEEEError