SearchBrowseAboutContactDonate
Page Preview
Page 1324
Loading...
Download File
Download File
Page Text
________________ IO乐明乐乐乐乐乐乐明明明明明明明明明明明乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听GE KO855555555555555 (१८) जंबूदावपन्नात्त वक्खारी [३५] 5555555555555SHOCTOR बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं इक्के महं पउमद्दहे णामं दहे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे इक्कं जोअणसहस्सं आयामेणं पंच जोयणसयाई विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे रययामयकूले जाव पासाईए जाव पडिरूवे, स णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वेइयावणसंडवण्णओ भाणियव्वो, तस्स णं पउमद्दहस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पं० वण्णावासो भाणियव्वोत्ति, तेसिं णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं तोरणा पं०, ते णं तोरणा णाणामणिमया०, तस्स ां पउमद्दहस्स बहुमज्झदेसभाए एत्थ णं महं एगे पउमे पं० जोयणं म आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं दस जोयणाइं उव्वेहेणं दो कोसे ऊसिए जलंताओ साइरेगाइं दसजोयणाइं सव्वग्गेणं पं०. से णं एगाए जगईए सव्वओ समंता संपरिक्खित्ते जम्बुद्दीवजगइप्पमाणा गवक्खकडएवि तह चेव पमाणेणंति, तस्स णं पउमस्स अयमेयारूवे वण्णावासे पं० २०-वइरामया मूला रिट्ठामए कंदे वेरूलियामए णाले वेरूलिआमया बाहिरपत्ता जम्बूणयामया अभिंतरपत्ता कणगमया बाहिरपत्ता तवणिज्जमया केसरा णाणामणिमया पोक्खरस्थिभाया कणगामई कण्णिगा अद्धजोयणं आयामविक्खंभेणं कोसं बाहल्लेणं सव्वकणगामई अच्छा०, तीसेणं कण्णिआए उप्पिं बहुसमरमणिज्जे भूमिभागे पं० से जहाणामए आलिंग०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पं० कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धंउच्चत्तेणं अणेगखंभसयसण्णिविढे पासाईए०, तस्स णं भवणस्स तिदिसिं तओ दारा पं०, ते णं दारा पञ्च धणुसयाई उद्धंउच्चत्तेणं अद्धाइज्जाई धणुसयाई विक्खंभेणं तावतियं चेव पवेसेणं सेआ वरकणगथूभिआगा जाव वणमालाओ णेयव्वाओ, तस्स णं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पं० से जहाणामए आलिंग०, तस्सणं बहुमज्झदेसभाए एत्थ णं महई एगा मणिपेढिआ पं०, साणं मणिपेढिआ पंच धणुसयाई आयामविक्खंभेणं अद्धाइज्जाइंधणुसयाइं बाहल्लेणं सव्वमणिमई अच्छा०, तीसेणं मणिपेढियाए उप्पिं एत्थ णं महं एगे सयणिज्जे पं० सयणिज्जवण्णओ भाणियव्वो, सेणं पउमे अण्णेणं अट्ठसएणं पउमाणं तदधुच्चत्तप्पमाणमित्ताणं सव्वओ समंता संपरिक्खित्ते, ते णं पउमा अद्धजोयणं आयामविक्खंभेणं कोसं बाहल्लेणं दस जोयणाइं उव्वहेणं कोसं ऊसिया जलंताओ साइरेगाइं दस जोयणाई उच्चत्तेणं, तेसिं णं पउमाणं अयमेआरूवे वण्णावासे पं० २०-वइरामया मूला जाव कणगामई कण्णिआ, सा णं कण्णिआ कोसं आयामेणं अद्धकोसं बाहल्लेणं सव्वकणगामई अच्छा०, तीसे णं उप्पिं बहुसमरमणिज्जे जाव मणीहिं उवसोभिए, तस्स णं पउमस्स अवरूत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सिरीए देवीए चउण्हं सामाणिअसाहस्सीणं चत्तारि पउमसाहस्सीओ पं०, तस्स णं पउमस्स पुरत्थिमेणं एत्थ णं सिरीए देवीए चउण्हं महत्तरिआणं चत्तारि पउमा पं०, तस्सणं पउमस्सदाहिणपुरत्थिमेणं सिरीए देवीए अभितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ पउमसाहस्सीओ पं०, दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस पउमसाहस्सीओ पं०, दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस पउमसाहस्सीओ पं०, पच्चत्थिमेणं सत्तण्हं अणियाहिवईणं सत्त पउमा पं०, तस्स णं पउमस्स चउदिसिं सव्वओ समंता इत्थ णं सिरीए देवीए सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पं०, से णं तीहिं पउमपरिक्खेवेहिं सव्वओ समंता संपरिक्खित्ते तं०-अन्भितरकेणं मज्झिमएणं बाहिरएणं, अब्भितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ पं० मज्झिमए पउमपरिक्खेवे चत्तालीस पउमसयसाहस्सीआ पं० बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पं०, एवामेव सपुव्वावरेणं तीहिं पउमपरिक्खेवेहिं एगा पउमकोडी वीसं च पउमसयसाहस्सीओ भवंतीति अक्खायं, से केणटेणं भंते ! एवं वुच्चइ-पउमद्दहे २ ?, गो० ! पउमद्दहे णं तत्थ २ देसे २ तहिं २ बहवे उप्पलाई जाव सयसहस्सपत्ताइं पउमद्दहप्पभाई पउमद्दहवण्णाई पउमद्दहवण्णाभाई सिरी य इत्थ देवी महिद्धीआ जाव पलिओवमट्टिइआ परिवसइ, से एएणद्वेणं जाव अदुत्तरं चणं गो० ! पउमद्दहस्स सासए णामधेज्जे पं० ण कयाई णासी न०७४। तस्स णं पउमद्दहस्स पुरथिमिल्लेणं तोरणेणं गंगा महाणई पवूढा समाणा पुरत्थाभिमुहर पञ्च जोअणसयाइं पव्वएणं गंता गंगावत्तणकूडे आवत्ता समाणी पञ्च तेवीसे जोअणसए तिण्णि य एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवत्तएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ, गंगा महाणई जओ पवडइ इत्थ णं महं एगा जिब्भिया पं०, साणं 05555555555555555FFFFFF[ श्री आगमगुणमंजूषा १२१७ 55FFFFFFFFFFFFFFFFFFFFFFFFOTORS
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy