________________
035555555555555M
(एटा जदीक्पत्ति बक्खारो ३
[३३]]
%%%%%%%%%%%%%%%FOLLO
55a
乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐$$$$$$$$$$$$$$乐乐明明明明明明明玩乐乐
दिसीभागं अवक्कमंति त्ता वेउब्विअसमुग्घाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगओ मिलायंति त्ता जेणेव दाहिणड्ढे भरहे वासे जेणेव विणीआ रायहाणी तेणेव उवागच्छंति त्ता विणीअं रायहाणिं अणुप्पयाहिणीकरेमाणा जेणेव अभिसेअमंडवे जेणेव भरहे राया तेणेव उवागच्छंति त्ता तं महत्थं महग्धं महरिहं महारायाभिसेअं उवट्ठति, तएणं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तमुंहुत्तसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि य उत्तरवेउव्विएहि य वरकमलपइट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया २ रायाभिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेयं २ जाव अंजलिं कटु ताहिं इट्ठाहिं जहा पविसंतस्स भणिआ जाव विहराहित्तिकटु जयजयसई पउंजंति. तए णं तं भरहं रायाणं सेणावइयणे जाव पुरोहियरयणे तिण्णि य सट्ठा सूअसया अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे जाव सत्थवाहप्पभिइओ एवं चेव अभिसिंचति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अभिथुणंति य सोलस देवसाहस्सी एवं चेव णवरं पम्हसुकुमालाए जाव मउडं पिणऽति, तयाणंतरं च णं दद्दरमलयसुगंधगंधिएहिं गंधेहिं गायाहिं अब्भुक्खेति दिव्वं च सुमणोदामं पिणद्धेति किं बहुणा ?. गंठिमवेढिम जाव विभूसियं करेंति, तए णं से भरहे राया महया २ रायाभिसेएणं अभिसिंचिए समाणे कोडुबिअपुरिसे सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंधाडगतिगचउक्क चच्चरजावमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ उस्सुक्कं उक्करं उक्किट्ठ अदिज्ज अमिजं अभडप्पवेसं अदंडकुदंडिमं सपुरजणजाणवयं जाव दुवालससंवच्छरिअं पमोअं घोसेह त्ता ममेअमाणत्तिअं पच्चप्पिणहत्ति, तए णं ते कोडुंबिअपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठचित्तमाणंदिआ पीइमणा हरिसवसविसप्पमाणहियया विणएणं वयणं पडिसुणेति त्ता खिप्पामेव हत्थिखंधवरगया जाव घोसंति त्ता एअमाणत्तिअं पच्चप्पिणंति, तए णं से भरहे राया महया २ रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ त्ता इत्थिरयणेणं जावई णाडगसहस्सेहिं संपरिवुड़े अभिसेअपेढाओ पुरथिमिल्लेणं तिसोवाणपडिरूएणं पच्चोरूहइत्ता अभिसेअमंडवाओ पडिणिक्खमइत्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइत्ता अंजणगिरिकूडसण्णिभं गयवइं नरवई दूरूढे, तएणं तस्स भरहम्स रण्णो बत्तीसं रायसहस्सा अभिसेअपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहंति, तए णं तस्स भरहस्स रण्णो सेणावइरयणे जाव सत्थवाहप्पभिइओ अभिसेअपेढाआ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहति, तए णं तस्स है भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दूरूढम्स समाणम्स इमे अट्ठट्ठमंगलगा पुरओ जाव संपत्थिआ, जोऽविअ अइगच्छमाणस्स गमो पढमो जाव कुबेरावसाणो सो चेव इहपि कमो सक्कारजढो णेअव्वो जाव कुबेरोव्व देवराया केलाससिहरिसिंगभूअं, तए णं से भरहे राया मज्जणघरं अणुपविसइ त्ता जाव भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ त्ता भोअणमंडवाओ पडिणिक्खमइ त्ता उप्पिं पासायवरगए फुट्टमाणेहि मुइंगमत्थएहिं जाव भुजमाणे विहरइ, तए णं से भरहे राया दुवालससंवच्छरिअंसिपमोअंसि णिव्वत्तंसि समाणंसिजेणेव मज्जणघरे तेणेव उवागच्छइत्ता जाव मज्जणघराओ पडिणिक्खमइ त्ता जेणेव वाहिरिआ उवट्ठाणसाला जाव सीहासणवरगए पुरत्थाभिमुहे णिसीअइत्ता सोलस देवसहस्से सक्कारेइ सम्माणेइत्ता पडिविसज्जेइत्ता बत्तीसं रायवरसहस्सा सेणावइरयणं जाव पुरोहियरयणं एवं तिण्णि सढे सूआरसए अट्ठारस सेणिप्पसेणीओ अण्णेय बहवे राईसरतलवरजावसत्थवाहप्पभिइओ सक्कारेइ सम्माणेइत्ता पडिविसजेति त्ता उप्पिंपासायवरगए जाव विहरइ ६८। भरहस्स रण्णो चक्करयणे दंडरयणे असिरयणे छत्तरयणे एते णं चत्तारि एगिदियरयणा आउहघरसालाए समुप्पण्णा चम्मरयणे मणिरयणे कागणिरयणे णव य महाणिहओ एएणं सिरिघरंसि समुप्पणा सेणावइरयणे गाहावइरयणे वद्धइरयणे पुरोहिअरयणे एए णं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पण्णा आसरयणे हत्थिरयणे एए णं दुवे पंचिदिअरयणा वेतद्धगिरिपायमूले समुप्पण्णा सुभद्दा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे ।६९। तए णं
से भरहे राया चउद्दसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसहस्साणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणिआसहस्साणं बत्तीसाए + जणवयकल्लाणिआसहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं तिण्हं सट्ठीणं सूयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीईए आससयसहस्साणं श् चउरासीईए दंतिसयसहस्साणं चउरासीईए रहसयसहस्साणं छण्णउईए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छण्णउईए tor
555555555555555555 श्री आगमगुणमंजूषा - १२१५5555555555559999
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听