SearchBrowseAboutContactDonate
Page Preview
Page 1321
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपन्नत्ति वक्खारो ३ चुल्लहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे तं सेअं खलु मे अप्पाणं महारायाभिसेएणं अभिसिंचावित्तएत्तिकट्टु एवं संपेहेति (२१४) त्ता कल्लं पाउप्पभायाए जाव जलंते जेणेव मज्जणघरे जाव पडिणिक्खमइ त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमुहे निसी अति त्ता सोलस देवसहस्से बत्तीसं रायवरसहस्से सेणावइरयणं जाव पुरोहियरयणं तिणि सट्टे सूअसए अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे राईसरतलवरजावसत्थवाहप्पभिअओ सद्दावेइ त्ता एवं वयासी- अभिजिए णं देवाणुप्पिया ! मए णिअगबलवीरिय जाव केवलकप्पे भरहे वासे तं तुब्भेणं देवाप्पिया ! ममं महया रायाभिसेअं विअरह, तए णं ते सोलस देवसहस्सा जावप्पभिइओ भरहेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठकरयल मत्थए अंजलिं कट्टु रस्सरण एअम सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ ता जाव अट्टमभत्तिए पडिजागरमाणे विहरइ, तए गं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि आभिओगिए देवे सद्दावेइ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! विणीयाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए एगं महं अभिसेयमण्डवं विउव्वेह त्ता मम एयमाणत्तियं पच्चप्पिणह, तए णं ते आभिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठा जाव एवं सामित्ति आणाए विणणं वयणं पडिसुणेति त्ता विणीयाए रायहाणीए उत्तरपुरत्थिमं दिसीभागं अवक्कमंति त्ता वेउव्विअसमुग्धाएणं समोहणंति त्ता संखिज्जाई जोयणाई दंडं णिसिरंति, तें०-रयणाणं जाव रिट्ठाणं, अहाबायरे पुग्गले परिसाडंति त्ता अहासहुमे पुग्गले परिआदिअंति त्ता दुच्वंपि वेउव्वियसमुग्धायेणं समोहणंति ता बहुसमरमणिज्जं भाव से जहाणामए आलिंगपुक्खरेइ वा० तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एवं अभिसेअमंडवं विउव्वंति अणेगखंभसयसण्णिविट्टं जाव गंधवट्टिभूयं पेच्छाघरमंडववण्णगो तस्स णं अभिसेअमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एवं अभिसेयपेढं विउव्वंति अच्छं सण्हं०. तस्स णं अभिसेयपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसिं णं तिसोवाणपडिरूवगाणं अयमेआरूवे वण्णावासे पं० जाव तोरणा, तस्स णं अभिसेअपेढस्स बहुसमरमणिज्जे भूमिभागे पं०, तस्स णं बहु समरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स सहासणस्स अयमेरूवे वण्णावासे पं० जाव दामवण्णगं समत्तं, तए णं ते देवा अभिसेअमंडवं विउव्वंति त्ता जेणेव भरहे राया जाव पच्चप्पिणंति, तए णं से भरहे या आभिओगाणं देवाणं अंतिए एअमट्टं सोच्चा णिसम्म हट्ठ जाव पोसहसालाओ पडिणिक्खमइ त्ता कोडुंबिअपुरिसे सद्दावेइ त्ता एवं वयासी - खिप्पामेव भो देवाप्पि ! आभिसेक्कं हत्थिरयणं पडिकप्पेह त्ता हयगय जाव सण्णाहेह त्ता एअमाणत्तिअं पच्चप्पिणह जाव पच्चप्पिणंति, तए णं से भरहे राया मज्जणघरं अणुविस जाव अंजणगिरिकूडसण्णिभं गयवइं णरवई दूरूढे, तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दूरूढस्स समाणस्स इमे अट्ठट्ठमंगलगा जो चेव गम विणीअं पविसमाणस्स सो चेव णिक्खममाणस्सवि जाव अप्पडिबुज्झमाणे विणीयाए रायहाणीए मज्झंमज्झेणं णिग्गच्छइ त्ता जेणेव विणीआए रायहाणीए उत्तरपुरच्छिमे दिसीभाए अभिसे अमंडवे तेणेव उवागच्छइ त्ता अभिसेअमंडवदुवारे आभिसेक्कं हत्थिरयणं ठावेइ त्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरूहइ ता इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसस्सेहिं बत्तीसाए बत्तीसइबब्द्धेहिं णाडगसहस्सेहिं सद्धिं संपरिवुडे अभिसेअमंडवं वित्ता जेणेव अभिसेअपेढे तेणेव उवागच्छइ त्ता अभिसेअपेढं अणुप्पदाहिणीकरेमाणे पुरत्थिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहइ त्ता जेणेव सीहासणे तेणेव उवागच्छइ त् ता जाव पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेअमंडवे तेणेव उवागच्छंति त्ता अभिसेअमंडवं O IN THIS IS IN HIS IS IN US $ $ $ $ $ $ [३२] वसंत त्ता अभिसेअपेढं अणुपयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति त्ता करयल जाव अंजलिं कट्टु भरहं रायाणं जएणं विजएणं वद्भावेति त्ता भरहस्स रण्णो णच्चासण्णे णाइदूरे सुस्सूसमाणा जाव पज्जुवासंति, तए णं तस्स भरहस्स सेणावइरयणे जाव सत्थवाहप्पभिइओ तेऽवि तह चेव वरं दाहिणिल्लेणं तिसोवाणपडिरूवएणं जाव पज्जुवांसंति, तए णं से भरहे राया आभिओगे देवे सद्दावेइ त्ता एवं वयासी - खिप्पामेव भो पिया ! ममं महत्थं महग्घं महरिहं महारायाभिसेअं उवट्ठवेह. तए णं ते आभिओगिआ देवा भरहेणं रण्णा एवं वृत्ता समाणा हट्ठतुट्ठचित्ता जाव उत्तरपुरच्छिमं श्री आगमगुणमंजूषा - १२१४ TOON
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy