SearchBrowseAboutContactDonate
Page Preview
Page 1304
Loading...
Download File
Download File
Page Text
________________ एटाजस्तावपति बक्खारो२१ 国% % %% %%%% ! वेअड्ढं च पव्वयं नीसाए बावत्तरि बीअं बीअमेत्ता बिलवासिणो मणुआ भविस्संति, ते णं भंते ! मणुआ किमाहारमाहारिस्संति ?, गो० ! तेणं कालेणं० गंगासिंधूओ 2 महाणईओ रहपहमित्तवित्थराओ अक्खसोअप्पमाणमेत्तं जलं वोज्झिहिति, सेविअणं जले बहुमच्छकच्छभाइण्णे णो चेवणं आउबहुले भविस्सइ, तए णं ते मणुआ ) सूरूग्गमणत्थमणमुहुत्तंसिय बिलेहितो णिद्धाइस्संति त्ता मच्छकच्छभे थलाइंगाहेस्संतित्ता सीआतवतत्तेहिं मच्छकच्छभेहिं इक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति, ते णं भंते ! मणुआ णिस्सीला णिव्वया णिग्गुणा णिम्मेरा णिप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खुड्डा (हा) हारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गो० ! ओसण्णं णरगतिरिक्खजोणिएसु उववज्जिहिंति, तीसे णं भंते ! समाए सीहा वग्घा विगा दीविआ अच्छा तरच्छा परस्सरा सरभसियालबिरालसुणगा कोलसुणगा ससगा चित्तगा चिल्ललगा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिति० ?, गो० ! ओसण्णं णरगतिरिक्खजोणिएसु उववज्जिहिति, ते णं भंते ! ढंका कंका पीलगा मग्गुगा सिही ओसण्णं मंसाहारा जाव कहिं गच्छिहिति०, गो० ! ओसण्णं णरगतिरिक्खजोणिएसुं जाव उववज्निहिति ।३७। तीसे णं समाए इक्कवीसाए वाससहस्सेहिं काले वीइक्कते आगमिस्साए उस्सप्पिणीए सावणबहुलपडिवए बालवकरणंसि अभीइणक्खत्ते चोद्दसपढमसमये अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपज्जवपरिखुड्ढीए परिवद्धमाणे २ एत्थ णं दूसमदूसमाणामं समाकाले पडिवज्जिस्सइ समणाउसो!, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ ?, गो० ! काले भविस्सइ हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावेढगो णेअव्वो, तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले विइक्कते अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपरिवुद्धीए परिवद्धेमाणे २ एत्थ णं दूसमाणामं समाकाले पडिवज्जिस्सइ समणाउसो! ।३८। तेणं कालेणं० पुक्खलसंवट्टए णाम महामेहे पाउब्मविस्सइ भरहप्पमाणमित्ते आयामेणं तदाणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइत्ता खिप्पामेव पविजुआइस्सइत्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघ सत्तरत्तं वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमिभागं इंगालभूअं मुम्मुरभूअं छारिअभूअं तत्तकवेल्लुगभूअं तत्तसमजोइभूअं णिव्वाविस्सतित्ति, तंसिं च णं पुक्खलसंवट्टगंसि महामेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं खीरमेहे णामं महामेहे पाउन्भविस्सइ भरहप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से खीरमेहे णामं महामेहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, तंसि च णं खीरमेहंसि सत्तरत्तं णिवतितंसि समाणंसि ॥ इत्थ णं घयमेहे णामं महामेहे पाउब्भविस्सइभरहप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं, तएणं से घयमेहे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स भूमीए सिणेहभावं जणइस्सइ, तंसिं च णं घयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं अमयमेहे पाउब्भविस्सइ भरहप्पमाणमित्तं आयामेणं जाव वासं वासिस्सइ, जेणं भरहवासे रूक्खगुम्मलयवल्लितणपव्वगहरितगओसहिपवालंकुरमाइए तणवणस्सइकाइए जणइस्सइ, तंसि चणं अमयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं रसमेहे णामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस्सइ, जेणं तेसिं बहूणं रूक्खगुच्छगुम्मलयवल्लितणपव्वगहरितओसहिपवालंकुरमादीणं तित्तकडुअकसायअंबिलमहुरे पंचविहे रसविसेसे जणइस्सइ, तए णं भरहे वासे भविस्सइ परूढरूक्खगुच्छगुम्मलयवल्लितणपव्वगहरिअओसहिए उवचियतयपत्तपवालपल्लवंकुरपुप्फफलसमुइए सुहोवभोगे आवि भविस्सइ ।३९। तए णं ते मणूसा भरहं वासं परूढरूक्ख० ओसहियं उवचि० समुइयं सुहोवभोगं जायं २ चावि पासिहिति त्ता बिलेहितो णिद्धाइस्संति हट्ठतुट्ठा अण्णमण्णं सहाविस्संति त्ता एवं वदिस्संति जाते णं देवाणुप्पिआ ! भरहे वासे परूढरूक्ख० जाव सुहोवभोगे, तं जे णं देवाणुप्पिआ ! अम्हे केई अज्जप्पभिइ असुभं कुणिमं आहारं आहारिस्सइ से म णं अणेगाहिं छायाहिं वज्जणिज्जे (वज्ने पा०) त्तिकटु संठिइं ठवेस्संति त्ता भरहे वासे सुहंसुहेणं अभिरममाणा २ विहरिस्संति ।४०। तीसे णं भंते ! समाए भरहस्स 乐听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 T05 5 5555555 55; श्री आगमगुणमंजूषा - ११९७55555555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy