________________
(१८) जंबूदीवपन्नत्ति वक्खारो २, ३ [१६]
वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गो० ! बहुसमरमणिज्जे भूमिभागे भविस्सइ जाव कित्तिमिहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते ! समाए आणं केरिसए आयारभावपडोआरे भविस्सइ ?, गो० ! तीसे णं० मणुआणं छव्विहे संघयणे छव्विहे संठाणे बहूईओ रयणीओ उड्ढउच्चत्तेणं जह० अंतोमुहुत्तं उक्को० साइरेगं वाससयं आउअं पालेहिति त्ता अप्पेगइआ णिरयगामी जाव अप्पेगइआ देवगामी णं सिज्झति०, तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीक्कं ते अनंतेहिं वण्णपज्जवेहिं जाव परिवड्ढेमाणे २ एत्थ णं दूसमसुसमाणामं समाकाले पडिवज्जिस्सइ समणाउसो १, तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गो० ! बहुसमरमणिज्जे जाव अकित्तिमेहिं चेव, तीसे णं भंते! मणुआणं केरिसए आयारभावपडोआरे भविस्सइ ?, गो० ! तेसिं णं मणुआणं छव्विहे संघयणे छव्विहे संठाणे बहूइं धणूइं उद्धंउच्चत्तेणं जह० अंतोमुहुत्तं उक्को० पुव्वकोडीआउअं पालिहिति त्ता अप्पेगइआ णिरयगामी जाव अंत करेहिति, तीसे णं समाए तओ वंसा समुप्पज्जिस्संति, तं० - तित्थगरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी णव बलदेवा व वासुदेवा समुप्पज्जिस्संति, तीसे णं समाए एगाए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए काले वीइक्कंते अणतेहिं जाव अनंतगुणपरिवुद्धीए परिवुद्धेमाणे २ एत्थ णं सुसमदूसमाणामं समाकाले पडिवज्जिस्सइ समणाउसो !, सा णं समा तिहा विभज्जिस्सइ, तं०-पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे, तीसे णं भंते ! समाए पढमे तिभाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गो० ! बहुसमरमणिज्जे जाव भविस्सइ, मणुआणं जा चेव ओसप्पिणीए पच्छिमे तिभागे वत्तव्वया सा भाणिअव्वा कुलगरवज्जा उसभसामिवज्जा, अण्णे पढंति-तीसे णं समाए पढमे तिभाए इमे पण्णरस कुलगरा समुज्जिस्संति तं सुमई जाव उसभे, सेसं तं चेव, दंडणीईओ पडिलोमाओ, तीसे णं समाए पढमे तिभाए रायधम्मे जाव धम्मचरणे य वोच्छिज्जिस्सर, तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसु जा पढममज्झिमेसु वत्तव्वया ओसप्पिणीए सा भाणिअव्वा, सुसमा तहेव, सुसमासुसमावि तहेव जाव छव्विहा मणुस्सा अणुसज्जिस्संति जाव सणिचारी । ४१ ।★★ से केणट्टेणं भंते ! एवं वुच्चइ-भरहे वासे २ १, गो० ! भरहे णं वासे वेअद्धस्स पव्वयस्स दाहिणेणं चोद्दसुत्तरं
सारस य एगूणवीसभाए जोयणस्स अबाहाए लवणसमुद्दस्स उत्तरेणं चोद्दसुत्तरं जोयणसयं एक्कारस य एगूणवीसइभाए जोयणस्स अबाहाए गंगाए महाणईए पच्चत्थिमेणं सिंधूए महाणईए पुरत्थिमेणं दाहिणद्धभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए एत्थ णं विणीआणामं रायहाणी पं० पाईणपडीणायया उदीणदाहिणविच्छिन्ना दुवालसजोअणायामा णवजोअणविच्छिण्णा धणवइमतिणिम्माया चामीयरपागारा णाणामणिपञ्चवण्णकविसी-सगपरिमंडिआभिरामा अलकापुरीकासा पमुइयपक्कीलिआ पच्चक्खं देवलोगभूआ रिद्धत्थिमिअसमिद्धा पमुइअजणजाणवया जाव पडिरूवा ।४२। तत्थ णं विणीआए रायहाणीए भरहे णामं राया चाउरंतचक्कवट्टी समुप्पज्जित्था, महयाहिमवंतमलयमंदर जाव रज्जं पसासेमाणे विहरइ, बिइओ गमो रायवण्णगस्स इमो तत्थ असंखेज्जकालवासंतरेण उप्पज्जए जसंसी उत्तमे अभिजाए सत्तवीरिअपरक्कमगुणे पसत्यवण्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठाणसीलप्पगई पहाणगारवच्छायाग (प्र० रा ) इए अणे गवयणप्पहाणे ते अआउबलवीरिअजुत्ते अझुसिरघणणिचिअलोहसं कलणारायवइरउसहसंघयणदेहधारी झसजुगभिंगारवद्धमाणगभद्दासणगसंखच्छ त्तवी अणपडागचक्क १० णंगलमुसलरहसोत्थि अअंकु सचं दाइच्च अग्गिजूयसागर २० इंदज्झयपुहविपउमकुं जरसीहासणदंडकुम्मगिरिवरतुरगवरवरमउड ३० कुंडलणंदावत्तधणुको तगागरभवणविमाण ३६ अणेगलक्खणपसत्थसुविभत्तचित्तकरचरणदे सभागे उद्धामुहलोमजालसुकुमालणिद्धमउआवत्तपसत्थलोमविरइ- असिरिवच्छच्छण्णविउलवच्छे देसखेत्तसुविभत्तदेहधारी तरूणरविरस्सिबोहिअवरकमलविबुद्धगब्भवण्णे हयपोसणकोससण्णिभपसत्यपिद्वंतणिरूवलेवे पउमुप्पलकुंदजाइजूहियवरचंपगणागपुप्फसारंगतुल्लगंधी छत्तीसाअहिअपसत्थपत्थिवगुणेहिं जुत्ते अव्वोच्छिण्णातपत्ते पागडउभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदेश्व सोमयाए णयणमणणिव्वुइकरे अक्खोभे सागरोवथिमिए धणवइव्व
Yeo श्री आगमगुणमंजूषा ११९८
NORO
原6666666666