________________
ॐॐॐॐॐॐॐ
(१८) जंबूदीवपत्रत्ति वक्खारो २ खीरोदगेणं ण्हावंति त्ता सरसेणं गोसीसवरचंदेणं अणुलिंपत्ति त्ता अहताइं दिव्वाइं देवदूसजुअलाइं णिअंसंति त्ता सव्वालंकारविभूसिआई करेति, तए णं से सक्के देविदे देवराया ते बहवे भवणवइजाववेमाणिए देवे एवं वयासी खिप्पामेव भो देवाणुप्पिआ ! ईहामिगउसभतुरयजाववणलयभत्तिचित्ताओ तओ सिबियाओ विउव्वह, एगं भगवओ तित्थगरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं, तए णं ते बहवे भवणवइजाववेमाणिआ देवा तओ सिबिआओ विउव्वंति, एगं भगवओ तित्थगरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं, तए णं से सक्के देविदे देवराया विमणे णिराणंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विणट्टजम्मजरामरणस्स सरीरगं सीओ आरुहेति त्ता चिइगाए ठवेइ, तए णं ते बहवे भवणवइजाववेमाणिआ देवा गणहराणं अणगाराण य विणद्वजम्मजरामरणाणं सरीरगाई सीअं आरुहेति ताचिइगाए ठवेति, तए णं से सक्के देविदे देवराया अग्गिकुमारे देवे सद्दावेइ त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगाए जाव अणगारचिइगाए अगणिकायं विउव्वहत्ता एअमाणत्तियं पच्चप्पिणह, तए णं ते अग्गिकुमारा देवा विमणा णिराणंदा अंसुपुण्णणयणा तित्थगरचिइगाए जाव अणगारचिइगाए य अगणिकायं विउव्वंति, तए णं से सक्के देविदे देवराया वाउकुमारे देवे सद्दावेइ त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगाए जाव अणगारचिइगाए य वाक्कायं विउव्वह त्ता अगणिकायं उज्जालेह त्ता तित्थगरसरीरंग गणहरसरीरगाई अणगारसरीरगाई च झामेह, तए णं ते वाउकुमारा देवा विमणा णिराणंदा सुपुण्णणयणा तित्थगरचिइगाए जाव विउव्वंति अगणिकायं उज्जालेति त्ता तित्थगरसरीरगं जाव अणगारसरीरगाणि य झामेति, तए णं से सक्के देविदे देवराया ते बहवे भवणवइजाववेमाणिए देवे एवं वयासी - खिप्यामेव भो देवाणुप्पिया ! तित्थगरचिइगाए अणगारचिइगाए जाव अगुरूतुरूक्कघयमधुं च कुंभग्गसो य भारग्गसो य साहरह, तए णं ते भवणवइ जाव तित्थगर जाव भारग्गसो य साहरंति, तए णं से सक्के देविदे देवराया मेहकुमारे देवे सद्दावेइ त्ता एवं वयासी- खिप्पामेव भो देवाप्पिया ! तित्थगरचिइगं जाव अणगारचिइगं च खीरोदगेणं णिव्ववेह, तए णं ते मेहकुमारा देवा तित्थगरचिइगं जाव णिव्वावेति, तए णं से सक्के देविदे देवराया भगवओ तित्थगरस्स उवरिल्लं दाहिणं सकहं गेण्हइ ईसाणे देविदे देवराया उवरिल्लं वामं सकहं गेण्हइ चमरे असुरिदे असुरराया हेट्ठिल्लं दाहिणं सकहं गेण्ह बली वइरो अणिदे वयरोअणराया हिट्ठिल्लं वामं सकहं गेण्हइ अवसेसा भवणवइजाववेमाणिआ देवा जहारिहं अवसेसाई अंगमंगाई केई जिणभत्तीए केई जी अमेअंतिकटटु केई धम्मोत्तिकटटु गेण्हंति, तए णं से सक्के देविदे देवराया बहवे भवणवइजाववेमाणिए देवे एवं वयासी- खिप्पामेव भो देवाणुप्पिआ ! सव्वरयणामए महइमहालए तओ चेइअथू करेह, एगं भगवओ तित्थगरस्स चिइगाए एवं गणहरचिइगाए एवं अवसेसाणं अणगाराणं चिइगाए, तए णं ते बहवे जाव करेति, तए णं ते बहवे भवणव जाववेमाणि देवा तित्थगरस्स परिणिव्वाणमहिमं करेति त्ता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छन्ति, तए णं से सक्के देविदे देवराया पुरच्छिमिल्ले अंजणगपव्वए अट्ठाहिअं महामहिमं करेति, तए णं सक्कस्स देविंदस्स० चत्तारि लोगपाला चउसु दहिमुहगपव्वएस अट्ठाहियं महामहिमं करेति, ईसाणे देविदे देवराया उत्तरिल्ले अंजणगे अट्ठाहिअं० तस्स लोगपाला चउसु दहिमुहगेसु अट्ठाहियं ० चमरो य दाहिणिल्ले० तस्स लोगपाला (२११) दहिमुहगपव्वसु० बली पच्चत्थिमिल्ले० तस्स लोगपाला दहिमुहगेसु, तए णं ते बहवे भवणवइवाणमंतर जाव अट्ठाहिआओ महामहिमाओ करेति त्ता जेणेव साई २ विमाणाई जेणेव साई २ भवणाइं जेणेव साओ २ सभाओ सुहम्माओ जेणेव सगा २ माणवगा चेइअखंभा तेणेव उवागच्छंति त्ता वइरामएस गोलवट्टसमुग्गएसु जिणसकहाओ पक्खिवंति सत्ता अग्गेहिं वरेहिं मल्लेहि य गंधेहि य अच्चेति ता विउलाई भोगभोगाई भुंजमाणा विहरंति | ३४ | तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अणंतेहिं वणपज्जवेहिं तहेव जाव अणंतेहिं उट्ठाणकम्म जाव परिहायमाणे एत्थ णं दूसमसुसमाणामं समा काले पडिवज्जिसु समणाउसो !, तीसे णं समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे पं० ?, गो० ! बहुसमरमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए, तं० कित्तिमेहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते! समाए भरहे वासे मणुआणं केरिसए आयारभावपडोयारे पं० ?, गो० ! तेसिं णं मणुआणं छव्विहे संघयणे छव्विहे संठाणे बहूई
9
e
[१३]
ॐ श्री आगमगुणमंजूषा १११५ MOR