________________
(१८) जंबूदीवपन्नत्ति वक्खारो २ उसभस्स० बहवे अंतेवासी अणगारा भगवंतो अप्पेगइआ मासपरिआया जहा उववाइए सव्वओ अणगारवण्णओ जाव उर्द्धजाणू अहोसिरा झाणकोडोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, अरहओ णं उसभस्स दुविहा अंतकरभूमी होत्था, तं०-जुगंतकरभूमी य परिआयतकरभूमी य, जुगंतकरभूमी जाव असंखेज्नाई पुरिसजुगाई परिआयंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी । ३२। उसमे णं अरहा पंचउत्तरासाढे अभीइछट्ठे होत्था, तं० उत्तरासाढाहिं चुए चइता गब्भं वक्कंते उत्तरासादाहिं जाएं उत्तरासाढाहिं रायाभिसेअं पत्ते उत्तरासाढाहिं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए उत्तरासादाहिं अणंते जाव समुप्पण्णे अभीइणा परिणिव्वुए । ३३ । उसमे णं अरहा कोसलिए वज्जरिसहनारायसंघयणे समचउरंससंठाणसंठिए पंच धणुसयाई उड्ढउच्चत्तेणं होत्था, उसमे णं अरहा वीसं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता तेवट्ठि पुव्वसयसहस्साइं महारज्जवासमज्झे वसित्ता तेसीइं पुव्वसयसहस्साई अगारवासमज्झे वसत्ता मुंडे भवत् अगाराओ अणगारियं पव्वइए, उसमे णं अरहा एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एवं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता एवं पुव्वसयसहस्सं बहुपडिपुण्णं सामण्णपरिआयं पाउणित्ता चउरासीइं पुव्वसयसहस्साइं सव्वाउअं पालइत्ता जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहु णं माहबहुलस्स तेरसीपक्खेणं दसहिं अणगारसहस्सेहिं सद्धिं संपरिवुडे अट्टावयसेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलिअंकणिसण्णे पुव्वण्हकालसमयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगूणणवईहिं पक्खेहिं सेसेहिं कालगए वीइकंते जाव सव्वदुक्खपहीणे, जंसमयं च णं उसमे अरहा कोसलिए कालगए वीइक्कंते समुज्जाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे तंसमयं च णं सक्कस्स देविंदस्स देवरण्णो आसणे चलिए, तए णं से सक्के देविदे देवराया आसणं चलिअं पासइ ता ओहिं पउंजइ त्ता भयवं तित्थयरं ओहिणा आभोएइ त्ता एवं वयासी परिणिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उसहे अरहा कोसलिए तं जीअमेअं तीअपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिमं करेत्तए, तं गच्छामि णं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्तिकट्टु वंदइ णमंसइ त्ता चउरासीईए सामाणिअसाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं जाव चउहिं चइरासीईहि आयरक्खदेवसाहस्सीहिं अण्णेहि अ बहूहिं सोहम्मकप्पवासीहिं वेमाणिएहिं देवेहिं देवीहिं अं सद्धिं संपरिवुडे ताए उक्किट्ठाए जाव तिरिअमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थगरस्स सरीरए तेणेव उवागच्छइ त्ता विमणे णिराणंदे अंसुपुण्णणयणे तित्थयरसरीरयं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता णच्चासण्णे णाइदूरे सुस्सूसमाणए जाव पज्जुवासइ, तेणं कालेणं० ईसाणे देविदे देवराया उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिवई सूलपाणी वसहवाहणे सुरिंदे अयरंबरवत्थधरे जाव विउलाई भोगभोगाई भुंजमाणे विहरइ, तए णं तस्स ईसाणस्स देविंदस् देवरण्णो आसणं चलइ, तए णं से ईसाणे जाव देवराया आसणं चलिअं पासइ त्ता ओहिं पउंजइ त्ता भगवं तित्थगरं ओहिणा आभोएइ त्ता जहा सक्के निअगपरिवारेणं भणियव्वो जाव पज्जुवासइ, एवं सव्वे देविंदा जाव अच्चुए, णिअगपरिवारेणं आणेअव्वा, एवं जाव भवणवासीणं इंदा, वाणमंतराणं सोलस जोइसिआणं दोण्णि निअगपरिवारा, णेअव्वा, तए णं से सक्के देविदे देवराया बहवे भवणवइवाणमंतरजोइसवेमाणिए देवे एवं वयासी - खिप्पामेव भो देवाणुप्पि ! णंदणवणाओ सरसाइं गोसीसवरचंदणकट्ठाई साहरह त्ता तओ चिइगाओ रएह- एगं भगवओ तित्थगरस्स एगं गणधराणं एवं अवसेसाणं अणगाराणं, तए णं ते भवणवइजाववेमाणिआ देवा णंदणवणाओ सरसाइं गोसीसवरचंदणकट्ठाई साहरंति त्ता तओ चिइगाओ रएंति, एगं भगवओ तित्थगरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं, तए णं से सक्के देविदे देवराया आभिओगे देवे सद्दावेइ २ त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! खीरोदगसमुद्दाओ खीरोदगं साहरह, तए णं ते आभिओगा देवा खीरोदगसमुद्दाओ खीरोदगं साहरंति, तए णं से सक्के देविंदे देवराया तित्थगरसरीरगं खीरोदगेणं ण्हाणेति त्ता सरसेणं गोसीसवरचंदणेणं अणुलिंप त्ता हंसलक्खणं पडसाडयं णिअंसेइ २ त्ता सव्वालंकारविभूसिअं करेति, तए णं ते भवणवइजाववेमाणिआ गणहरसरीरगाई अणगारसरीरगाइंपिय
ॐ श्री आगमगुणमंजूषा ११९४ फ्र
[१२]
東 東 東 東 5 2 5 5 5 5 5 12:0