________________
FFFFFFFQ
乐乐安乐乐圳乐乐乐乐乐明明明明明明明明纸听听听听听听听听听听听听听听听听听听玩%
5C
sssssssssssssexorg चिट्ठति जाव णो विसमचक्कवालसंठिते, ता देवे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, ता असंखेज्जाई जोयणसहस्साई चक्कवालविक्खंभेणं असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं आहि०, ता देवे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा, तधेव, ता देवे णं दीवे असंखेज्जा चंदा पभासेंसु वा जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभेसु वा०, एवं देवोदे समुद्दे णागे दीवे णागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदे समुद्दे सयंभूरमणे दीवे सयंभूरमणे समुद्दे, सव्वे देवदीवसरिसा ।१०१|| एकूणवीसतिमं पाहुडं १९॥ ता कहं ते अणुभावे आहि० १, तत्थ खलु इमाओ दो पडिवत्तीओ पं०, तत्थेगे एव०-ता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिराणो बादरबोदिधरा कलेवरा, नत्थि णं तेसिं उट्ठाणेति वा कम्मेति वा बलेति वा वीरिएति वा पुरिसकारपरक्कमेति वा, ते णो विज्जू लवंति णो असणि लवंति णो थणितं लवंति, अहे य णं बादरे वाउकाए संमुच्छति त्ता विज्जुपि लवंति असणिपि लवंति थणितंपि लवंति एगे एव०, एगे पुण एव०-ता चंदिमसूरिया णं जीवा णो अजीवा घणा णो झुसिरा बादरबुदिधरा नो कलेवरा अस्थि णं तेसिं उट्ठाणेति वा० ते विज्जुपि लवंति० एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्डिया जाव महाणुभागा (प्र० वा) वरवत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयकृताए अन्ने चयंति अण्णे उववज्जति ।१०। ता कहं ते राहुकम्मे आहि०?, तत्थ खलु इमाओ दो पडिवत्तीओ पं०, तत्थेगे एव०अत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिण्हति एगे एव०, एगे पुण०-नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिण्हइ, तत्थ जे ते एव०-ता अत्थि णं से राहू देवे जेणं चंदं वा सूरं गिण्हति से एव०-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति वामभुयन्तेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयतेणं गिण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति, तत्थ जे ते एव०-ता नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गेण्हति ते एव०-तत्थ णं इमे पण्णरस कसिणा पोग्गला पं० २०सिंधाणए जडिलए खरए खत्तए अंजणे खंजणे सीतले हिमसीयले केलासे अरूणाभे परिज्जए णभसूरए कविलिए पिंगलए राहू, ता जया णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलोयंमि माणुसा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति एवं खलु०, ता जता णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वा णो लेसाणुबद्धचारिणो भवंति णो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति एवं खलु राहू चंदं वा सूरं गेण्हति एगे एव०, वयं पुणा एवं वदामो-ता राहू णं देवे महिड्ढीए महाणुभावे वरवत्थधरे वरमल्लधरे वराभरणधारी, राहुस्स णं देवस्स णव णामधेज्जा पं० तं०-सिंधाडए जडिलए खरए खेत्तए ढड्ड (ददु) रे मगरे मच्छे कच्छभे कण्हसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं०-किण्हा नीला लोहिता हालिद्दा सुकिल्ला, अत्थि कालए राहुविमाणे खंजणवण्णाभे पं० अत्थि नीलए राहुविमाणे लाउयवण्णाभे पं० अत्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पं० अस्थि हालिद्दए राहुविमाणे हलिद्दावण्णाभे पं० अत्थि सुकिल्लए राहुविमाणे भासरासिवण्णाभे पं०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पच्चत्थिमेणं वीतिवतति तया णं पुरच्छिमेणं चंदे वा सूरे वा उवदंसेति पच्चत्थिमेणं राहू, जदा णं राहुदेवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीतिवतति तदा णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहू, एतेणं अभिलावेणं पच्चत्थिमेणं आवरित्ता पुरच्छिमेणं वीतिवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिवतति, जयाणं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वालेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपच्चत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपच्चत्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा
सूरस्स वा लेसं दाहिणपच्चत्थिमेणं आवरित्ता उत्तरपुरच्छिमेणं वीतिवतति तदा णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू, एतेणं म अभिलावेणं उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीतिवतति उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपच्चत्थिमेणं वीतिवयइ, ता जता णं राहू देवे आगच्छमाणे
乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明听听听听听听听听听听听听听听听听听2
OPanwr
5 5555555555555555 श्री आगमगुणमंजूषा - ११४५555555555555555555555555545OR