________________
ror555555555555
(१६) सूरपन्नति
पाहुडं. २०४१]
वा० चंदस्स वा सूरस्स वालेसं आवरेत्ता वीतीव० तदाणं मणुस्सलोए मणुस्सा वदंति-राहुणा चंदे वा सूवा गहिते, ताजया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वालेसं आवरेत्ता पासेणं वीतीवतति तता णं मणुस्सलोअंमि मणुस्स वदंति चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा, ता जताणं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसक्कति तता णं मणुस्सलोए मणुस्सा एवं वदंति-राहुणा चंदे वा सूरे वा वंते राहुणा०, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मज्झमज्झेणं वीतिवतति तता णं मणुस्सलोयंसि मणुस्सा वदंति-राहुणा चंदे वा सूरे वा विइयरिए राहणा० २, ता जता णं राहू देवे आगच्छमाणे० चंदस्स वा सूरस्स वा लेसं आवरेत्ताणं अधे सपकिखं सपडिदिसि चिट्ठति तता णं मणुस्सलोअंसि मणुस्सा वदंति-राहुणा चंदे वा सूरे वा घत्थे राहणा० २ । कतिविधे णं राहू पं०?, दुविहे पं० २०-ता धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से णं बहूलपक्खस्स पाडिवए पण्णरसइभागेणं पण्णरसइभागं चंदस्स लेसं आवरेमाणे २ चिट्ठति, तं०-पढमाए पढम भागं जाव पन्नरसमं भागं, चरमे समए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, तमेव सुक्लपक्खे उवदंसेमाणे २ चिट्ठति, तं० पढमाए पढमं भागं जाव चंदे विरत्ते य भवइ, अवसेसे समए चंदे रत्ते य विरत्ते य भवति, तत्थ णं जे ते पव्वराहू से जहण्णेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स।१०३। ता कहं ते चंदे ससी २ आहि० ?, ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कंते मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाइं अप्पणावि णं चंदे देवे जोतिसिद जोतिसराया सोमे कंते सुभे पियदसणे सुरूवे ता एवं खलु चंदे ससी २ आहि०, ता कह ते सूरिए आदिच्चे २ आहि०?, ता सूरादिया समयाति वा आवलियाति वा आणापाणूति वा थोवेति वा जाव उस्सप्पिणीओसप्पिणीति वा एवं खलु सूरे आदिच्चे २ आहि०।१०४।ता चंदस्सणं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०?, ता चत्तारि अग्गमहिसीओ पं० तं०-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा जहा हेट्ठा तं चेव जाव णो चेव णं मेहुणवत्तियं, एवं सूरस्सवि भाणितव्वं, ता चंदिमसूरिया जोतिसिंदा जोतिसरायाणो के रिसे कामभोगे पच्चणुभवमाणा विहरंति ?, ता से जहाणामते केई पुरिसे पढमजोव्वणुट्ठाणबलसमत्थे पढमजोव्वणुट्ठाणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अत्थगवेसणताए सोलसवासविप्पवसिते सेणं ततो लद्धढे कतकज्जे अणहसमग्गे पुणरवि णियगघरं हव्वमागते पहाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिते अप्पमहग्याभरणालंकियसरीरे मणुण्णं थालीपाकसुद्धं अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अंतो सचित्तकम्मे बाहिरतो दूमितघट्ठमढे विचित्तउल्लोअचिल्लियतले. बहुसमसुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरूपवरकुंदुरूक्कतुरूक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते तंसि तारिसगंसि सयणिज्जसि दुहतो उण्णते मज्झेणतगंभीरे सालिंगणवट्टिए उभओ (पण्णत्तगंड पा०) बिब्बोयणे सुरम्मे गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे वियवियखोमियखोमदुगूलपट्टपडिच्छायणे रत्तंसुयसुंवडे सुरम्मे आईणगरूतबूरणवणीततूलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिते ताए तारिसाए भारियाए सद्धिं सिंगारागारचारूवेसाए संगतगतहसितभणितचिट्ठितसंलावविलासणिउणजुत्तोवयारकुसलाए अणुरत्ताविरत्ताए मणोणुकूलाए एगंतरतिपसत्ते अण्णत्थ कत्थई मणं अकुव्वमाणे इढे सद्दफरिसरसरूवगंधे पंचविधे माणुस्सए कामभोगे पच्चणुभवमाणे विहरिज्जा, ता से णं पुरिसे विउसमणकालसमयंसि केरिसए सातासोक्खं पच्चणुभवमाणे विहरति ?,उरालं समणाउसो!, ता तस्स णं पुरिसस्स कामभोगेहिंतो एत्तो अणंतगुणविसिट्ठतराए चेव वाणमंतराणं देवाणं कामभोगा, वाणमंतराणं देवाणं कामभोगेहिंतो अणंतगुणविसिद्धृतराए चेव असुरिंदवज्जियाणं भवणवासीणं देवाणं कामभोगा, असुरिंद० देवाणं० अणंतगुणविसिट्टतरा चेव असुर० इंदभूयाणं
देवाणं कामभोगा, असुरकुमाराणं देवाणं कामभोगेहितो० गहणक्खत्ततारारूवापं कामभोगा, गहगणणक्खत्ततारारूवाणं कामभोगेहितो अणंतगुणविसिट्ठयरा चेव ॥ ॐ चंदिमसूरियाणं देवाणं कामभोगा, ता एरिसए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पच्चणुभवमाणा विहरंति ।१०५। तत्थ खलु इमे अट्ठासीती
महग्गहा पं० २०-इंगालए वियालए लोहितंके सणिच्छरे आहुणिए पाहुणिए कणे कणए कणकणए कणविताणए १० कणगसंताणे सोमे सहिते अस्सासणो कज्जोवए reOFFFF
F 5
श्री आगमगुणमजूषा - ११४६495555555555555555x
$$$$$$$$乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听$5
NO乐乐听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听听听QQ题