________________
虽听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明听听听听听听听听
Ao95555555555555 त्याला १८.९ (२)
53555555555RRONOR 0 देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ एवं खलु णो पभू
चंदे जोतिसिदै जोतिसराया चंदवडिंसए विमाणे सभाए सुहम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए, पभू णं चंदे जोतिसिदै जोतिसराया है चंदवडिसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि चऊहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णे हि य बहू हिं जोतिसिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे महताहतणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइतरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए, केवलं परियारणिड्ढीए, णो चेव णं मेहुणवत्तियं, ता सूरस्स णं जोइसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०?, ता चत्तारि अग्गमहिसीओ पं० तं०-सूरप्पभा आतपा अच्चिमाली पभंकरा, सेसं जहा चंदस्स णवरं सूरवडेंसए विमाणे जाव णो चेव णं मेहुणवत्तिताए ।९७। जोतिसियाणं देवाणं केवइयं कालं ठिती पं० ?, जह० अडभागपलितोवमं उक्को० पलितोवमं वाससयसहस्समब्भहिंय, ता जोतिसिणीणं देवीणं केवतियं कालं ठिती पं० १, जह० अठ्ठभागपलितोवमं उक्को० अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं, चंदविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जह० चउभागपलितोवमं उक्को० पलितोवमं वाससयसहस्समब्भहियं, ता चंदविमाणे णं देवीणं केवतियं कालं ठिती पं० ?, जह० चउभागपलितोवमं उक्को० अद्धपलितोवमं पण्णासाए वाससहस्सेहिं अब्भहियं, सूरविमाणे णं देवाणं केवतियं कालं ठिती पं० ?, जह० चउभागपलितोवमं उक्को० पलिओवमं वाससहस्समब्भहियं, ता सूरविमाणे णं देवीणं केवतियं कालं ठिती पं०१, जह० चउब्भागपलितोवमं उक्को० अद्धपलितोवमं पंचहिं वाससएहिं अब्भहियं, ता गहविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उक्को० पलितोवमं, ता गहविमाणे णं देवीणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवम उक्को० अद्धपलितोवमं, ता णक्खत्तविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उक्को० अद्धपलिओवम, ताणक्खत्तविमाणे णं देवीणं केवइयं कालं ठिती पं०?, जह० अट्ठभागपलितोवमं उक्को० चउब्भागपलितोवमं, ता ताराविमाणे णं देवाणं पुच्छा, जह० अट्ठभागपलितोवमं उक्को० चउब्भागपलियोवम, ता ताराविमाणे णं देवीणं पुच्छा, ता जह० अट्ठभागपलितोवमं उक्को० साइरेगअट्ठभागपलिओवमं ।९८ता एएसिं णं चंदिमसूरियगहणक्खत्ततारारूवाणं कतरे० ?, ता चंदा य सूरा य एते णं दोवि तुल्ला सव्वत्थोवा णक्खत्ता संखिज्जगुणा गहा संखिज्जगुणा तारा संखिज्जगुणा ।९९|| अट्ठारसमं पाहुडं १८॥ ता कति णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेति पभासेति आहि०?, तत्थ खलु इमाओ दुवालस पडिवत्तीओ पं०, तत्थेगे एव०-ता एगे चंदे एगे सूरे सव्वलोयं ओभासति० एगे एव०, एगे पुण०-ता तिण्णि चंदा तिण्णि सूरा सव्वलोयं ओभासेति० एगे एव०, एगे पुण०-ता आहुट्टिं चंदा आहुट्टिं सूरा सव्वलोयं ओभासेति० एगे एव०, एगे पुण०-एतेणं अभिलावेणं णेतव्वं सत्त चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा बारस सूरा बातालीसं चंदा० बावत्तरिं चंदा० बातालीसं चंदसतं० बावत्तरं चंदसयं बावत्तरं सूरसयं बायालीसं चंदसहस्सं बातालीसं सूरसहस्सं बावत्तरं चन्दसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासंतिक एगे एव०, वयं पुण एवं वदामो-ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जंबुद्दीवं केवतिया चंदा पभासिंसु वा पभासिति वा पभासिस्संति वा ?, केवतिया सूरा तविंसु वा० केवतिया णक्खत्ता जोअं जोइंसु० ?, केवतिया गहा चारं चरिंसु वा० ? केवतिया तारागणकोडिकोडिओ सोभं सोभेसुवा०?, ता जंबुद्दीवे दो चंदा पभासेंसु वा० दो सूरिया तवइंसु वा० छप्पण्णं णक्खत्ता जोयं जोएंसु वा० छावत्तरं गहसतं चारं चरिंसु वा० एगं सयसहस्सं तेत्तीसं च सहस्सा णव सया पण्णासा तारागणकोडिकोडिणं सोभं सोभेसु वा० 'दो चंदा दो सूरा णक्खत्ता खलु हवंति छप्पण्णा । छावत्तरं गहसतं जंबुद्दीवे विचारीणं ॥३२।। एगं च सयसहस्सं तित्तीसं खलु भवे सहस्साइं । णव य सता पण्णासा तारागणकोडिकोडीणं ॥३३|| ता जंबुद्दीवं णं दीवं लवणे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठति, ता लवणे णं समुद्दे किं समचक्कवालसंठिते
员听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2
FOLKo5555555555555555555555 श्री आगमगुणमंजूषा - ११२४5555555555555555555555555556YOK