________________
Pro55555555555
(१६) सूरपन्नति
पाहुडं - १९
[३७]
国%%%
%%
%%
OL
SC明明听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明
विसमचक्कवालसंठिते?, ता लवणे समचक्कवालसंठिते नो विसमचक्कवालसंठिते, तालवणसमुद्दे केवइयं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि ?, ता, दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एक्कासीयं च सहस्साइं सतं चऊतालं किंचिविसेसूणं परिक्खेवेणं आहि०, ता लवणसमुद्देकेवतिया चंदा पभासेंसु वा० ?, एवं पुच्छा जाव केवतियाउ तारागणकोडिकोडीओ सोभेसु वा० ?, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा० चत्तारि सूरिया तवइंसु वा० बारस णक्खत्तसतं जोयं जोएंसु वा० तिण्णि बावण्णा महग्गहसता चारं चरिंसु वा० दो सतसहस्सा सत्तद्विं च सहस्सा णव य सता तारागणकोडीकोडीणं सोभिंसु वा०, 'पण्णरस सतसहस्सा एक्कासीतं सतं चऊतालं । किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ।।३४।। चत्तारि चेव चंदा चत्तारि यसूरिया लवणतोये। बारसणक्खत्तसयं गहाण तिण्णेव बावण्णा ॥३५॥ दोच्चेव सतसहस्सा सत्तटुिंखलु भवे सहस्साई। णव य सता लवणजले तारागणकोडिकोडीणं ॥३६।। ता लवणसमुदं धातईसंडे णामं दीवे वट्टे वलयाकारसंठिते तहेव जाव णो विसमचक्कवालसंठिते, धातईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि०?, तां चत्तारि जोयणसतसहस्साइं चक्कयालविक्खंभेणं ईतालीसंजोयणसतसहस्साइं दस य सहस्साइंणव य एकटे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहि०, धातईसंडे दीवे केवतिया चंदा पभासेंसुवा० पुच्छा, ता धातईसंडे णं दीवे बारस चंदा पभासेंसु वा० बारस सूरिया तवेंसु वा० तिण्णि छत्तीसा णक्खत्तसता जोअं जोएंसु वा० एणं छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा०-'अद्वैव सतसहस्सा तिण्णि सहस्साइं सत्त य सयाई । एगससीपरिवारो तारागणकोडिकोडीओ॥३७॥ सोभं सोभेसु वा०, 'धातईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा । णव य सता एगट्ठा किंचिविसेसेण परिहीणा ॥३८|| चउवीसं ससिरविणो (२०२) णक्खत्तसता य तिण्णि छत्तीसा। एगं च गहसहस्सं छप्पण्णं धातईसंडे||३९|| अद्वैव सतसहस्सा तिण्णि सहस्साइं सत्त य सताई। धायइसंडे दीवे तारागणकोडिकोडीणं ॥४०॥ ता धायईसंडं णं दीवं कालोए णामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव णो विसमचक्कवाल पठाणसंठिते, ता कालोएणं समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि०?, ता कालोएणं समुद्दे अट्ठ जोयणसतसहस्साइं चक्कवालविक्खंभेणं पं० एक्काणउतिजोयणसयसहस्साइं सत्तरं च सहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाधिए परिक्खेवेणं आहि०, ता कालोये णं समुद्दे केवतिया चंदा पभासेंसु वा० पुच्छा, ता कालोए समुद्दे बातालीसं चंदा पभासेंसुवा० बायालीसं सूरिया तवेंसु वा० एक्कारस छावत्तराणक्खत्तसता जोयं जोइंसु वा० तिन्नि सहस्सा छच्च छन्नउया महगहसया चारं चरिंसु वा० अठ्ठावीसं च सयसहस्साई बारस सहस्साई नव य सयाई पण्णासा तारागणकोडिकोडिओ सोभं सोभेसु वा०, एक्काणउई सतराइं सतसहस्साई परिरतो तस्स। अहियासं छच्च पंचुत्तराई कालोदधिवरस्स ॥४१|| बातालीसं चंदा बातालीसंच दिणकरा दित्ता । कालोदधिमि एते चरंति संबद्धलेसागा ॥४२॥ णक्खत्तसहस्सं एगमेव छावत्तरं च सतमण्णं । छच्च सया छण्णउया महम्गहा तिण्णि य सहस्सा ॥४३॥ अट्ठावीसं कालोदहिमि बारस य सयसहस्साई। णव य सया पण्णासा तारागणकोडिकोडीणं ॥४४|| ता कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठति, ता पुक्खरवरेणं दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ?, ता समचक्कवालसंठिए नो विसमचक्कवालसंठिए, ता पुक्खरवरे णं दीवे केवइयं चक्कवालविक्खंभेणं केवइअं परिक्खेवेणं?, ता सोलस जोयणसयसहस्साई चक्कवालविक्खंभेणं एगा जोयणकोडी बाणउतिं च सतसहस्साइं अउणावइं च सहस्साइं अट्ठचउणउते जोअणसते परिक्खेवेणं आहि०, ता पुक्खरवरे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा तधेव, ता चोतालं चंदसदं पभासेंसु वा० चोत्तालं सूरियाणं सतं तवइंसु वा० चत्तारि
सहस्साइं बत्तीसं च नक्खत्ता जोअंजोएंसु वा० बारस सहस्साइं छच्च बाबत्तरा महग्गहसता चारं चरिंसु वा, छण्णउतिसयसहस्साइं चोयालीसं सहस्साइं चत्तारि # य सयाइं तारागणकोडिकोडीणं सोभं सोभेसु वा० 'कोडी बाणउती खलु अउणाणउत्तिं भवे सहस्साई । अट्ठसता चउणउता य परिरओ पोक्खरवरस्स ॥४५|| , चोत्तालं चंदसतं चोत्तालं चेव सूरियाणं सतं । पोक्खरवरम्मि दीवे चरंति एते पभासंता ॥४६|| चत्तारि सहस्साइं बत्तीसं चेव हुंति णक्खत्ता । छच्च सता बावत्तर २ महग्गहा बारहसहस्सा ॥४७|| छण्णउति सयसहस्सा चोत्तालीसं खलु भवे सहस्साइं। चत्तारि तह सयाइं तारागणकोडिकोडीणं ||४८|| ता पुक्खरवरस्सणं
Education international 2010 03.