________________
COOK [
(१६) सूरपन्नति पाहुडे १८ [३५]
'छावद्विसहस्साइं णव चेव सताइं पंचसयराई। एगससीपरिवारो तारागणकोडिकोडिणं ||३१|| परिवारो पं० । ९१| ता मंदरस्स णं पव्वतस्स केवतियं अबाधाए जोइसे चारं चरति ?, ता एक्कारस एक्कवीसे जोयणसते अबाधाए जोइसे चारं चरति, ता लोअंतातो णं केवतियं अबाधाए जोतिसे पं० १, ता एक्कारस एक्कारे जोयणसते अबाधाए जोइसे पं० | ९२| ता जंबुद्दीवे णं दीवे कतरे णक्खत्ते सव्वब्भंतरिल्लं चारं चरति कतरे णक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे णक्ख सव्वुवरिल्लं चारं चरति कयरे णक्खत्ते सव्वहिट्ठिल्लं चारं चरइ ?, अभीयी णक्खत्ते सव्वब्भिंतरिल्लं चारं चरति, मूले णक्खत्ते सव्वाबाहिरिल्लं चारं चरति, साती णक्खत्ते सव्वुवरिल्लं चारं चरति, भरणी णक्खत्ते सव्वहेट्ठिल्लं चारं चरति । ९३ । ता चंदविमाणे णं किंसंठिते पं० ?, ता अद्धकविट्ठगसंठाणसंठिते सव्वफालियामए अब्भुग्गयमूसितपहसिते विविधमणिरयणभत्तिचित्ते तधेव जाव पडिरूवे, एवं सूरविमाणे गहविमाणे णक्खत्तविमाणे ताराविमाणेवि, ता चंदविमाणे णं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पं० ?, ता छप्पण्णं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगद्विभागे जोयणस्स बाहल्लेणं पं०, तां सूरविमाणे णं केवतियं आयामविक्खंभेणं पुच्छा, ता अडयालीसं एगद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगद्विभागे जोयणस्स बाहल्लेणं पं०, ता गहविमाणे णं पुच्छा, ता अद्धजोयणं आयामविक्खंभेणं तं तिगुणियं सविसेसं परिरएणं कोसं बाहल्लेणं पं०, ता णक्खत्तविमाणे णं केवतियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरतेणं अद्धकोसं बाहल्लेणं पं०, ता ताराविमाणे णं केवतियं० पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहल्लेणं पं०, ता चंदविमाणं कति देवसाहस्सीओ परिवहंति ?, सोलस देवसाहस्सीओ परिवहंति, तं० पुरच्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति दाहिणेणं गयरूवधारीणं चत्तारि० पच्चत्थिमेणं वसभरूवधारीणं चत्तारि देव० उत्तरेणं तुरगरूवधारीणं चत्तारि देव०, एवं सूरविमाणंपि, ता गहविमाणे णं कति देवसाहस्सीओ परिवहंति ?, ता अट्ठ देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सिंहरूवधारीणं दो देवसाहस्सीओ परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहंति ?, ता चत्तारि देवसाहस्सीओ परिवहंति, तं० पुरच्छिमेणं सीहरूवधारीणं एक्का देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं, ता ताराविमाणे णं कति० ?, ता दो देवसाहस्सीओ परिवहंति, तं० पुरच्छि मेणं सीहरूवधारीणं पंच देवसता परिवहंति एवं जावुत्तरेणं तुरगरूवधारीणं । ९४ । एतेसि णं चंदिमसूरियगहणक्खत्ततारारूवाणं कयरे २ हिंतो सिग्धगती वा मंदगती वा ?, ता चंदेहिंतो सूरा सिग्घगती सूरेहिंतो गहा सिग्घगती गहेहिंतो णक्खत्ता सिग्घगती णक्खत्तेहिंतो तारा सिग्घगती, सव्वप्पगती चंदा सव्वसिग्घगती तारा, ता एएसि णं चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे २ हिंतो अप्पिड्डिया वा महिड्डिया वा?, ताराहिंतो महड्डिया णक्खत्ता णक्खत्तेहिंतो गहा महिड्डिया गहेहिंतो सूरा महिड्डिया सूरेहिंतो चंदा महिड्डिया, सव्वप्पड्डिया तारा सव्वमहिड्डिया चंदा । ९५| ता जंबुद्दीवे णं दीवे तारारूवस्स २ य एस णं केवतियं अबाधाए अंतरे पं० ?, दुविहे अंतरे पं० तं० वाघातिमे य णिव्वाघातिमे य, तत्थ णं जे से वाघातिमे से जह० दोणि छावट्टे जोयणसते उक्को० बारस जोयणसहस्साइं दोण्णि बाताले जोयणसते तारारूवस्स २ य अबाधाए अंतरे पं०, तत्थ जे से निव्वाघातिमे से जह० पंच धणुसताई उक्को० अद्धजोयणं तारारूवस्स २ य अबाधाए अंतरे पं० | ९६ । ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं० १, ता चत्तारि अग्गमहिसीओ पं० तं०-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि देवीसाहस्सी परियारो पं०, पभू णं तातो एगमेगा देवी अण्णाइं चत्तारि २ देवीसहस्साइं परिवारं विउव्वित्तएं, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए, ता पभू णं चंदे जोतिसिदे जोतिसराया चंदवडिस विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ?, णो इणट्ठे समट्ठे, ता कहं ते णो पभू जोतिसिदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ?, ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो चंदवडिंसए विमाणे सभाए सुधम्माए माणवर चेतियखंभे वइरामएसु गोलवट्टसमुग्गएसु बहवे जिणसकधाओ संणिक्खित्ताओ चिट्ठति, ताओ णं चंदस्स जोतिसिंदस्स जोइसरण्णो अण्णेसिं च बहूणं जोतिसिंयाणं
HOTO श्री आगमगुणमंजूषा - १९४० ॐ ॐ ॐ ॐ
5 5 5 5 5 5 5 5 5 5 5 5