SearchBrowseAboutContactDonate
Page Preview
Page 1246
Loading...
Download File
Download File
Page Text
________________ ORF955555555 (१६) सूरपन्नति पाहुई - १५, १६, १७, १८ [३४] ENNNNNNNNNIORY C明明明明明明乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐明年乐乐乐乐乐乐听%5C रिक्खातिमासराइंदियजुगमंडलपविभत्ती सिग्घगती वत्थु आहितेत्तिबेमि ८६॥ पन्नरसमं पाहुडं १५||★★★ता कहं ते दोसिणालक्खणे आहि०?, ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अटे किंलक्खणे?, ता एकटे एकलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेति य सूरलेस्सादी य के अटे किलक्खणे?, ता एगढे एगलक्खणे, ता अंधकारेति छायाइ य छायाति य अंधकारेति य के अढे किलक्खणे?, ता एगढे एगलक्खणे **८७|| सोलसं पाहुडं १६||★★★ता कहं ते चयणोववाते आहि० ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थ एगे एव०-ता अणुसमयमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति, एवं जहेव हेट्ठा तहेव जाव एगे पुण एव०-ता अणुओसप्पिणीउस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वरगन्धधरा वराभरणधरा अव्वोच्छित्तिणयट्ठताए काले अण्णे चयंति अण्णे उववज्जति आहि★★★८८॥ सत्तरसं पाहुडं १७||★★★ता कहं ते उच्चत्ते आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता एगं जोयणसहस्सं सूरे उड्ढं उच्चत्तेणं दिवड्ढं चंदे एगे एव०, एगे पुण०-ता दो जोयणसहस्साइ सूरे उड्ढं उच्चत्तेणं अड्ढातिजाइं चंदे एगे एव०, एगे पुण०-ता तिन्नि जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अधुट्ठाइं चंदे०, एगे पुण०-ता चत्तारि जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धपंचमाइं चंदे एगे एव०, एगे पुण०-ता पंच जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धछट्ठाई चंदे एगे एव०, एगे पुण०-ता छ जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धसत्तमाइं चंदे एगे एव०, एगे पुण०-ता सत्त जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अट्ठमाई चंदे एगे एव० एगे पुण०-ता अट्ठ जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धनवमाइं चंदे एगे एव०, एगे पुण-ता नव जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धदसमाइं चंदे एगे एव०, एगे पुण०-ता दसजोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्धएक्कारस चंदे एगे एव०, एगे पुण०- एक्कारस जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्धबारस चंदे०, एतेणं अभिलावेणं णेतव्वं, बारस सूरे अद्धतेरस चंदे तेरस सूरे अद्धचोद्दस चंदे चउदस सूरे अद्धपण्णरस चंदे पण्णरस सूरे अद्धसोलस चंदे सोलससूरे अद्धसत्तरस चंदे सत्तरस सूरे अद्धअट्ठारस चंदे अट्ठारस सूरे अद्धएकूणवीसं चंदे एकोणवीसं सूरे अद्धवीसं चंदे वीसं सूरे अद्धएक्कवीसं चंदे एक्कवीसं सूरे अद्धवावीसं चंदे बावीसं सूरे अद्धतेवीसं चंदे तेवीसं सूरे ॥ अद्धचउवीसं चंदे चउवीसं सूरे अद्धपणवीसं चंदे एगे एव०, एगे पुण-पणवीसं जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धछव्वीसं चंदे एगे एव०, वय पुण०-एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्त णउइजोयणसए उड्ढं उप्पतित्ता हेट्ठिल्ले ताराविमाणे चार चरति अट्ठजोयणसते उड् उप्पतित्ता सूरविमाणे चारं चरति अट्ठअसीए जोयणसए उड्ढं उप्पइत्ता चंदविमाणे चारं चरति णव जोयणसताई उड्ढे उप्पतित्ता उवरिल्ले ताराविमाणे चार चरति, हेछिल्लातो ताराविमाणातो दसजोयणाइं उडूढं उप्पतित्ता सूरविमाणे चारं चरति नउतिंजोयणाई उड्ढं उप्पतित्ता चंदविमाणे चारं चरति दसोवरिंजोयणसतं उड्ढे उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, सूरविमाणातो असीति जोयणाई उड्ढे उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उड्ढं उप्पतित्ता उवरिल्ले तारारूवे चार चरति, ता चंदविमाणातो णं वीसं जोयणाई उड्ढे उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुव्वावरेणं दसुत्तरजोयणसते बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चार चरति आहि०१८९। ता अत्थि णं चंदिमसूरियाणं देवाणं हिटुंपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उप्पिपि तारारूवा अणुंपि तुल्लावि?, ता अत्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिटुंपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उप्पिपि तारारूवा अणुंपि तुल्लावि?, ता जहा २ णं तेसिंणं देवाणं तवणियबंभचेराइं उस्सिताइं भवंति तहा २ णं तेसिं देवाणं एवं भवंति, तं०-अणुत्ते वा तुल्लत्ते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपिं तुल्लावि तहेव ।९०। ता एगमेगस्स णं चंदस्स देवस्स केवतिया गहा परिवारो पं० केवतिया नक्खत्ता परिवारो पं० केवतिया तारा परिवारो पं० ?, ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीती गहा परिवारो पं०, ता अट्ठावीसं णक्खत्ता परिवारो पं०, GO乐明明明明明明明明明明明明明明明明明明明明明明明乐蛋乐乐乐明明明明明明明明明明明明明明明听听听听 KinEducation International 2010_03 For Private & Personal Use Only www.jainelibrary.
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy