________________
प्र
(१६) सूरपन्नति (१०) पाहुडे, पाहुड पाहुडे २२ [१९]
ॐॐॐॐॐॐॐ
पोट्ठवती आसोई कत्तिया मग्गसिरी पोसी माही फग्गुणी चेत्ती विसाही जेट्ठामूली आसाढी, ता साविट्ठिण्णं पुण्णमासिणीं कति णक्खत्ता जोएंति ?, ता तिण्णि क्खत्ता जोइंति, तं०-अभिई सवणो धणिट्ठा, ता पुट्टवतीण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोयंति तं० सतिभिसया पुव्वापोट्ठवता उत्तरापुट्ठेवता, ता आसोदिण्णं पुण्णिमं कति णक्खत्ता जोएंति, ता दोण्णि णक्खत्ता जोएंति, तं० रेवती य अस्सिणी य, कत्तियण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दोणि णक्खत्ता जोति तं० भरणी कत्तिया य, ता मागसिरीपुन्निमं कति णक्खत्ता जोएंति ?, ता दोण्णि णक्खत्ता जोएंति, तं०-रोहिणी मग्गसिरो य, ता पोसिण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता तिण्णि णक्खत्ता जोएंति, तं० अद्दा पुणव्वसू पुस्सो, ता माहिण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दोण्णि नक्खत्ता जोति, तं०-अस्सेसा महा य, ता फग्गुणीण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दुन्नि नक्खत्ता जोएंति तं० पुव्वाफग्गुणी उत्तराफग्गुणी य, ता चित्तिणं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दोण्णि० तं० - हत्थो चित्ता य, ता विसाहिण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, दोण्णि णक्खत्ता जोएंति तं० साती विसाहा य, ता जेट्ठामूलिणं पुण्णमासिणिं कति णक्खत्ता जोयंति ?, ता तिन्नि णक्खत्ता जोएंति, तं० अणुराहा जेट्ठा मूलो, आसाढिण्णं पुष्णिमं कति णक्खत्ता जोएंति ?, ता दो क्खत्ता जोति, तं० पुव्वासाढा उत्तरासाढा । ३८। ता साविट्ठिण्णं पुण्णिमासिं णं किं कुलं जोएति उवकुलं० कुलोवकुलं जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्ठा णक्खत्ते० उवकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएति, साविट्ठि पुण्णिमं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति, कुलेण वा उवकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया, ता पोट्ठवतिण्णं पुण्णिमं किं कुलं० उवकुलं० कुलोवकुलं वा जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्ठवया णक्खत्ते जोएति, उवकुलं जोएमाणे पुव्वापोट्ठवता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोट्ठवतिण्णं पुण्णमासिणिं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति, कुलेण वा० जुत्ता पुट्ठवती पुण्णिमा जुत्ताति वत्तव्वं सिया, ता आसोइं णं पुण्णिमासिणि किं कुलं उवकुलं कुलोवकुलं जोएति ?, णो लभति कुलोवकुलं, कुलं जोएमाणे अस्सिणी णक्खत्ते जोएति, उवकुलं जोएमाणे रेवतीणक्खत्ते जोएति, आसोदं णं पुण्णिमं च कुलं वा उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोदिणी पुण्णिमा जुत्तत्ति वत्तव्वं सिया, एवं णेतव्वाउ (प्र० जाव आसाढी पुन्नमासिणी जुत्तत्ति वत्तव्वं सिया) पोसं पुण्णिमं जेट्ठामूलं पुण्णिमं च कुलोवकुलंपि जोति, अवसेसासु णत्थि कुलोवकुलं, ता सावट्ठि णं अमावासं कति णक्खत्ता जोएंति ?, दुन्नि नक्खत्ता जोएंति, तं० अस्सेसा य महा य, एवं एतेणं अभिलावेणं णेतव्वं, पोट्ठवती दोन्नि णक्खत्ता जोएंति, तं० पुव्वाफग्गुणी उत्तराफग्गुणी, अस्सोइं हत्थो चित्ता य, कत्तिई साती विसाहा य, मगसिरं अणुराधा जेट्ठामूलो, पोसिं पुव्वासाढा उत्तरासाढा, माहिं अभीयी सवणो धणिट्ठा, फग्गुणी सतभिसया पुव्वापोट्ठवता उत्तरापोट्ठवता, चेत्तिं रेवती अस्सिणी य, विसाहिं भरणी कत्तिया य, जेट्ठामूलिं रोहिणी मगसिरंच, ता आसाढिं णं अमावासिं कति णक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोएंति, तं० - अद्दा पुणव्वसू पुस्सो, ता साविहिं णं अमावासं किं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ ?, कुलं वा जोएइ उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उवकुलं जोएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया, एवं णेतव्वं णवरं मग्गसिराए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोवकुलंपि जोएति, सेसासु णत्थि |३९||१०- ६ || ता कहं ते सण्णिवाते आहि० ?, ता जया णं साविट्ठी पुण्णिमा भवति तता णं माही अमावासा भवति जया णं माही पुण्णिमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्ठवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तताणं पुट्टवती अमावासा भवति, जया णं आसोई पुण्णिमा भवति तता णं चेती अमावासा भवति जया णं चित्ती पुण्णिमा भवति तया णं आसोई अमावासा भवति, जया णं कत्तियी पुण्णिमा भवति तता णं वेसाही अमावासा भवति जता णं वेसाही पुण्णिमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुण्णिमा भवति तता णं जेट्ठामूली अमावासा भवति जता णं जेट्ठामूली पुण्णिमा भवति तता णं मग्गसिरी अमावासा भवति, जता णं पोसी पुण्णिमा भवति तताणं
30
श्री आगमगुणमंजूषा ११२४
550293