________________
ror$$555555555555
स्वातिएका पादुई, पाहुड पाहुई .
[२०]
1555555555555550
明明明明明明明明明明明听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明恶
आसाढी अमावासा भवति जता णं आसाढी पुण्णिमा भवति तता णं पोसी अमावासा भवति ।४०॥१०-७।। ता कहं ते नक्खत्तसंठिती आहि०?, ता एएसिंणं अट्ठवीसाएणक्खत्ताणं अभीयीणं णक्खत्ते किंसंठिते पं०?, गो०! गोसीसावालिसंठिते पं०, सवणे णक्खत्ते किंसंठिते पं०?, काहारसंठिते पं०, धणिट्ठाणक्खत्ते० सउणिपलीणगसंठिते पं०, सयभिसयाणक्खत्ते० पुप्फोवयारसंठिते, पुव्वापोट्ठवताणक्खत्ते० अवइढवाविसंठिते, एवं उत्तरावि, रेवतीणक्खत्ते णावासंठिते, अस्सिणीणक्खत्ते आसक्खंधसंठिते, भरणीणक्खत्ते भगसंठिए पं०, कत्तियाणक्खत्ते छुरघरसंठिते पं०, रोहिणीणक्खत्ते सगडुड्डिसंठिते, मिगसिराणक्खत्ते के मगसीसावलिसंठिते, अहाणक्खत्ते रूधिरबिंदुसंठिए, पुणव्वसू तुलासंठिए, पुप्फे वद्धमाण०, अस्सेसाण पडागसंठिए, महा० पागारसंठिते, पुव्वाफग्गुणी० अद्धपलियंकसंठिते, एवं उत्तरावि, हत्थे हत्थसंठिते, ता चित्ताणक्खत्ते मुहफुल्लसंठिते, साती० खीलगसंठिते, विसाहा० दामणिसंठिते, अणुराधा० एगावलिसंठिते,
जेट्ठान० गयदंतसंठिते, मूले० विच्छुयलंगोलसंठिते, पुव्वासाढा० गयविक्कमसंठिते, उत्तरासाढाणक्खत्ते किंसंठिए पं०?, सीहनिसाइयसंठिते पं०।४१||१०-८|| है ता कहं ते तारग्गे आहि०?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पं०?, तितारे पं०, सवणे णक्खत्ते० तितारे, धनिट्ठा पणतारे,
सतभिसया कति० ?, सत्ततारे, पुव्वापोट्ठवता कति०?, दुतारे, एवं उत्तरावि, रेवतीण० कति० ?, बत्तीसतितारे, अस्सिणी० कति० ?, तितारे, एवं सव्वे पुच्छिज्जति, भरणी तितारे, कत्तिया छतारे, रोहिणी पंचतारे मगसिरेतितारे, अद्दा एगतारे, पुणव्वसू पंचतारे, पुस्से तितारे, अस्सेसा छत्तारे, महा सत्ततारे, पुव्वाफग्गुणी दुतारे, एवं उत्तरावि, हत्थे पंचतारे, चित्ता एकतारे, साती एकतारे, विसाहा पंचतारे, अणुराहा चउतारे, जेट्ठा तितारे, मूले एगारतारे, पुव्वासाढा चउतारे, उत्तरासाढाणक्खत्ते चउतारे पं०॥४२॥१०-९।। ता कहं ते णेता आहि०?, ता वासाणं पढमं मासं कति णक्खत्ता णेति ?, ता चत्तारि णक्खत्ता णिति, तं०-उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चोद्दस अहोरत्ते णेति, अभिई सत्त अहोरत्ते णेति, सवणे अट्ठ अहोरत्तेणेति, धणिट्ठा एगं अहोरत्तं नेइ, तंसिणं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाइं चत्तारि य अंगुलाणि पोरिसी भवति, ता वासाणं दोच्चं मासंकति णक्खत्ता णेति ?, ता चत्तारि णक्खत्ताणेति, तं०-धणिट्ठा सतभिसया पुव्वापुट्ठवता उत्तरापोट्ठवया, धणिट्ठा चोइस अहोरत्ते णेति, सयभिसया सत्त अहोरत्तेणेति, पुव्वाभद्दवया अट्ठ अहोरत्ते णेइ, उत्तरापोट्ठवता एग अहोरत्तं णेति, तंसि णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरमे दिवसे दो पादाइं अट्ठ अंगुलाई पोरिसी भवति, ता वासाणं ततियं मासं कति णक्खत्ता णेति ?, ता तिण्णि णक्खत्ता णिति, तं०-उत्तरापोट्ठवता रेवती अस्सिणी, उत्तरापोट्ठवता चोद्दस अहोरत्तेणेति रेवती पण्णरस० अस्सिणी एगं अहो०, तंसि च णं मासंसि दुवालसंगुलपोरिसीछायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई तिण्णि पदाइं पोरिसी भवति, ता वासाणं चउत्थं मासं कति णक्खत्ता णेति ?, ता तिन्नि नक्खत्ता णेति, तं०-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहो० भरणी पन्नरस अहो० कत्तिया एणं अहो०, तंसि च णं मासंसि सोलसंगुलपोरिसीछायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिन्नि पयाइं चत्तारि अंगुलाई पोरिसी भवइ, ता हेमंताणं पढमं मासं कइणक्खत्ता णेति?, ता तिण्णि णक्खत्ता णेति, तं०-कत्तिया रोहिणी संठाणा, कत्तिया चोद्दस अहो० रोहिणी पन्नरस अहो० संठाणा एगं अहो०, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाई अट्ठ अंगुलाई पोरिसी भवति, ता हेमंताणं दोच्चं मासं कति णक्खत्ता णेति ?, चत्तारि णक्खत्ता णेति, तं०-संठाणा अद्दा पुणव्वसू पुस्सो, संठाणा
चोद्दस अहोरत्ते णेति अद्दा सत्त अहो० पुणव्वसू अट्ठ अहो० पुस्से एगं अहोरत्तं णेति, तंसि च णं मासंसि चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स प्र णं मासस्स चरिमे दिवसे लेहट्ठाणि चत्तारि पदाइं पोरिसी भवति, ता हेमंताणं ततियं मासं कति णक्खत्ता णेति ?, ता तिण्णि णक्खत्ता णेति, तं०-पुस्से अस्सेसा
महा, पुस्से चोद्दस अहोरत्तेणेति अस्सेसा पंचदस अहो० महा एगं अहो०, तंसि च णं मासंसि वीसंगुलाइ पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्सणं मासस्स र चरिमे दिवसे तिण्णि पदाइं अटुंगुलाई पोरिसी भवति, ता हेमंताणं चउत्थं मासं कति णक्खत्ता णेति ?, ता तिण्णि नक्खत्ता णेति, तं०-महा पुन्वाफग्गणी orro935993555555555555599 श्री आगमगुणमंजूषा - SADRID555555555555555555555555555OMORR
ISO国听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明