________________
G
(१६) (१०) पाइर्ड, पाहुड पार्ट -२२
ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ
o? कतरे णक्खत्ता णत्तंभगा अवड्ढखेत्ता पण्णरसमुहुत्ता पं० ? कतरे नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसतिमुहुत्ता पं० ?, ता एतेसिं णं अट्ठावीसाए क्खत्ताणं तत्थ जे ते णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं छ, तं० पुव्वापोट्टवता कत्तिया मघा पुव्वाफग्गुणी मूलो पुव्वासाढा, तत्थ जे ते णक्खत्ता पच्छंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं दस, तं० - अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिर पूसो हत्थो चित्ता अणुराधा, तत्थ जे ते णक्खत्ता णत्तंभागा अवद्धखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तं०-सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ता उभयंभागा दिवड्ढेखेत्ता पणतालीसं मुहुत्ता पंo ते णं छ, तंo उत्तरापोट्ठवतारोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा |३५||१०-३|| ता कहं ते जोगस्स आदी आहिताति वदेज्जा ?, ता अभीवणा खलु दुवे णक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति ततो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुवे णक्खत्ता एगराई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति त्ता जोंयं अणुपरियट्टंति ता सायं चंदं धणिद्वाणं समप्पंति, ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगंजोएति ता ततो पच्छा राई अवरं च दिवसं, एवं खलु धणिट्ठाणक्खत्ते एगं च रोई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियवृति त्ता सायं चंदं सतभिसयाणं समप्पेति, ता सतभिसया खलु णक्खत्ते णत्तंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते ता पढमताए सायं चंदेण सद्धि जाव जोएति णो लभति अवरं दिवसं, एवं खलु सयभिसया णक्खत्ते एगं राई चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरिट्टेति तातो चंदं पुव्वाणं पोडवताणं समप्पेति, ता पुव्वापोडवता खलु नक्खत्ते पुव्वंभागे समखेत्ते तीसतिमुहुते तप्पढमताए पातो (१९८) चंदेणं सद्धिं जो जोएति ततो पच्छा अवरराई, एवं खलु पुव्वापोट्टवता णक्खत्ते एगं च दिवसं एगं च राई चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टेति त्ता पातो चंद उत्तरापोट्ठवताणं समप्पति, ता उत्तरापोट्ठवता खलु नक्खत्ते उभयंभागे दिवड्ढखेत्ते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवसं, एवं खलु उत्तरापोट्ठवताणक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएति त्ता जोगं अणुपरियट्टति त्ता सायं चंदं रेवतीणं समप्पेति, ता रेवती खलु णक्खत्ते पच्छंभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताएं सागं चंदेणं सद्धिं जोयं जोएति ततो पच्छा अवरं दिवस, एवं खलु रेवतीणक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियदृति त्ता सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताएं सागं चंदेण सद्धिं जोयं जोएति ततो पच्छा अवरं दिवसं, एवं खलु अस्सिणीणक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोगं अणुपरियदृइत्ता साग चंदं भरणीणं समप्पेति, ता भरणी खलु णक्खत्ते णत्तंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति णो लभति अवरं दिवसं, एवं खलु भरणीणक्खत्ते एगं राई चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियदृति त्ता पादो चंदं कत्तियाणं समप्पेति, ता कत्तिया खलु णक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति ततो पच्छा राई, एवं खलु कत्तिया णक्खत्ते एगं दिवसं एगं च राईचंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टइ त्ता पादो चंदं रोहिणीणं समप्पेति, रोहिणी जहा उत्तराभद्दवता मगसिरं जहा धणिट्ठा अद्दा जहा सतभिसया पुणव्वसू जहा उत्तराभद्दवता सो जहा धणिट्ठा अस्सेसा जहा सतभिसया मघा जहा पुव्वाफग्गुणी २ जहा पुव्वाभद्दवया उत्तराफग्गुणी जहा उत्तराभद्दवता जिट्ठा जहा हत्थो चित्ता य जहा सात सतभिसया विसाहा जहा उत्तराभद्दवदा अणुराहा जहा धणिट्ठा सयभिसया मूला पुव्वासाढा य जहा पुव्वभद्दपदा उत्तरासाढा जहा उत्तराभद्दवता |३६||१०-४।। ता कहं ते कुला आहि० ?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला पं०, बारस कुला, तं० धणिद्वाकुलं उत्तराभद्द (प्र० पोट्ठ) वता० अस्सिणी० कत्तिया० संठाणा० पुस्सा० महा० उत्तराफग्गुणी० चित्ता० विसाहा० मूला० उत्तरासाढाकुलं, बारस उवकुला तं०-सवणोउवकुलं पुव्वापोडवता० रेवती० भरणी० रोहिणी० पुणव्वसु० अस्सेसा० पुव्वाफग्गुणी० हत्थो० साती० जेट्ठा० पुव्वासाढा०, चत्तारि कुलोवकुला तं०-अभीयीकुलोवकुलं सतभिसया० अद्दा० अणुराधाकुलोवकुलं । ३७।१०-५७॥ ता. कहं ते पुण्णिमासिणी आहि० ?, तत्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पं० तं० - साविट्ठी
Education International 2010 03
OYOLயுமகககககக श्री आगमगुणमंजूषा - १९२३
[१८]