________________
AGR5555555555
(१६) सूरपन्नति (१) पाहुडं - ५,६
[५]
国5
%%%%
%%
%%
%
TO乐乐乐乐明明明明明明明明明明乐乐乐乐明明明明明明明明明明明明明明玩玩乐乐乐乐乐乐乐SO
सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति तताणं णवणउतिं जोयणसहस्साइं छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कटु चारं चरंति तता णं उत्तमकट्ठपत्ते जाब दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चसंवच्छरस्स पज्जवसाणे।१५***॥१-४॥★★★ता केवतियं ते दीवे समुद्दे वा ओगाहित्ता सूरिए चारं चरति आहिता०?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, एगे एवंमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता एगं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता एगं जोयणसहस्सं एगं च पणतीसंजोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता अवड्ढं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एवं०, एगे पुण-ता नो किंचि एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति०, तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेतीसं जोयणसतं दीवं वा समुदं वा उग्गाहित्ता सूरिए चारं चरति ते एवमाहंसु-जता णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एवं चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणियव्वं, तत्थ जे ते एवमाहंसु ता अवड्ढे दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति ते एवमा०-जता णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं अवड्ढं जंबुद्दीवं ओगाहित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, णवरं अवड्ढं लवणसमुई, तता णं राइंदियं तहेव, तत्थ जे ते एव०-ता णो किश्चि दीवं वा समुह वा ओगाहित्ता सूरिए चारं चरति ते एवमाहंसु-ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति तहेव, एवं सव्वबाहिरए मंडले, णवरंणो किंचि लवणसमुई ओगाहित्ता चारं चरति, रातिदियं तहेव, एगे एव०।१६। वयं पुण एवं वदामो-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति तदाणं उत्तमकट्ठपत्ते उक्कोसाए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरेवि णवरं लवणसमुदं तिण्णि तीसे जोयणसते ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितव्वाओ।१७ ॥१.५॥ ★★★ता केवतियं ते एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहितेति वदेज्जा?, तत्थ खलु इमाओ सत्त पडिवत्तीओ पं०, तत्थेगे एवमाहंसु- ता दो जोयणाइं अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एव०, एगे पुण० ता अड्डातिज्जाई जोयणाइं एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण० ता तिभागूणाई तिन्नि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एव०, एगे पुण०- ता तिण्णि जोयणाई अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरंति एगे एव०, एगे पुण०- ता अछुट्ठाइं जोयणाइं एगमेगेणं राइंदिएणं विकंपइत्ता सूरिए चारं चरंति एगे एव०, एगे पुण०- ता चउब्भागूणाइं चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण०- ता चत्तारि जोयणाइं अद्धबावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरिति एगे०, वयं पुण एवं वदामो- ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरंति, तत्थ णं को हेतू इति वदेज्जा?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, ता जताणं सूरिए णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता
ONO兵历历历明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明CM
xerox
E
%$$
श्री आगमगुणमंजूषा-१११०
॥55555
55$$$$$OOR