SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ (१६) सूरपचति (१) पहुडे - ६, ७, ८ [६] चारं चरति तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं दो जोयणाई अडयालीसं च भागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुत्ता राई भवति दोहिं एगट्टिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भितरं तच्चं मंडलं उक्संकमित्ता चारं चरति, ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं पंच जोयणाइं पणतीसं च एगट्टिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं भागमुहुत्ते ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्टिभागमुहुत्तेहिं अधिया, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ दो २ जोयणाई अड़तालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राईदिएणं विकम्पमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जाणं सूरिए सव्वन्भंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं सव्वब्भंतरं मंडलं पणिहाय एगेणं तेसीतेणं राइदियस्तेणं पंचदसुत्तरजोयणसते विकंपइत्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मा एस णं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंढलं उवसंकमित्ता चारं चरति, ता जता सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्सस एगमेगेणं राइदिएणं विकम्पइत्ता चारं चरति तता अट्ठारसमुराई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्छं मंडलं उवसंकमित्ता चारं चरति तया णं पंच जोयणाइं पणतीसं च एगट्टिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽणंतरातो तयाणंतरं मंडलाओ मंडल संकममाणे २ दो २ जोयणाई अडयालीसं च एगट्टिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चार चरति तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जव एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे । १८ ★★★ ॥१-६॥ ★★★ ता कहं ते मंडलसंठिती आहिताति वदेज्ना ?, तत्थ खलु इमातो अट्ठ पडिवत्तीओ पं०, तत्थेगे एवमाहंसु- ता सव्वावि मंडलवता समचउरंससंठाणसंठिता पं० एगे एव०, एगे पुण० ता सव्वावि णं मंडलवता विसमचउरंससंठाणसंठिया पं० एगे एव०, एगे पुण० सव्वावि णं मंडलवया समचतुक्कोणसंठिता पं० एगे ए०, एगे पुण० सव्वावि मंडलवता विसमचउक्कोणसंठिया पं० एगे एव०, एगे पुण० ता सव्वावि मंडल० समचक्कवालसंठिया पं० एगे एव०, एगे पुण०- ता सव्वावि मंडलवता विसमचक्कवालसंठिया पं० एगे एव०, एगे पुण०- ता सव्वावि मंडलवता चक्कद्धचक्कवालसंठिया पं० एगे एव०, एगे पुण० - ता सव्वावि मंडलवता छत्तागारसंठिया पं० एगे एवमाहंसु, तत्थ जे ते एवमाहं ता सव्वावि मंडलवता छत्ताकारसंठिता पं० एतेणं णएणं णेयव्वं, णो चेव णं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ । १९ ★★★ ॥१-७★★★ता सव्वाविणं मंडलवया केवतियं बाहल्लेणं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं आहिताति वदेज्जा ?, तत्थ खलु इमा तिण्णि पडिवत्तीओ पं०, तत्थेगे एवमाहंसु- ता सव्वाविणं मंडलवता जोयणं बाहल्लेणं एवं जोयणसहस्सं एगं तेत्तीस जोयणसतं आयामविक्खंभेणं तिण्णि जोयणसहस्साइं तिण्णि य नवणउए जोयणसते परिक्खेवेणं पं० एगे एव०, एगे पुण० ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं आयामविक्खंभेणं तिण्णि YOKO A A A A For Private & Personal Use Only 45454545 श्री आगमगणसंजषा- १११० 事事事事事事事事 545454545454545454545454545456
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy