SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ 我明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听FM 095555555岁男男男 वाराह पादुई-४ ] %%%%%%%%%%%% 25ACE सस्क्स्सिजंबुद्दीवस्सपाईणपडीणायताए उदीणदाहिणाताए जीवाए मंडलं चउवीसएणं सतेणं छित्ता दाहिणपच्चत्थिमिल्लंसि चउभागमंडलंसि बाणउतिं सूरियगताई जाइंसुरिएपरस्सचिण्णाइं पडिचरति ऊत्तरपुरथिमिल्लंसि चउभागमंडलंसि एक्काणउतिं सूरियगताई जाइं सूरिए परस्स चेव चिण्णाइं पडिचरति, ता निक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं० 'सतमेगं चोतालं० गाहाओ।१४॥ *** पढमे तइयं पाहुडपाहुडं १.३ ★★★॥ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अंतर कट्ट चारं चरंति आहिताति वदेज्जा ?, तत्थ खलु इमातो छ पडिवत्तीओ पं०, तत्थ एगे एवमाहंसु- ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं अण्णमण्णस्स अंतरं कट्टसूरिया चारं चरंति आहिताति वदेज्जा एगे एवमाहंसु, एगे पुण एवमाहंसु- ता एणं जोयणसहस्सं एगं चउतीसं जोयणसयं अन्नमन्नस्स अंतरं कट्ट सूरिया चारं चरंति आहियत्ति वइज्जा एगे एव०, एगे पुणताएगंजोयणसहस्सं एगं च पणतीसंजोयणसयं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वदेज्जा एगे एव०, एगे० एगं दीवं एगं समुदं अण्णमण्णस्स अंतरं कट्ट०, एगे० दो दीवे दो समुद्दे०, एगे० तिण्णि दीवे तिण्णि समुद्दे०, वयं पुण एवं वयामो-तापंच २ जोयणाई पणतीसंच एगट्ठिभागेजोयणस्स अण्णमण्णस्स अंतरं अभिवड्डेमाणा वा निवड्डेमाणा वा सूरिया चारं चरंति आहि०, तत्थ णं को हेऊ आहिताति वदेज्जा?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, ता जया णं एते दुवे सूरिया सव्वभंतरमंडलं उवसंकमित्ता चारं चरंति तदा णं णवणउतिजोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वदेज्जा, तताणं उवमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति, ते निक्खममाणा सूरिया णवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया जाव चारं चरंति तदा णं नवनवतिं जोयणसहस्साई छच्च पणताले जोयणसते पणतीसंच एगट्ठिभागे जोयणस्स अंतरं कट्टचारं चरंति आहिताति वदेज्जा, तताणं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अधिया, ते णिक्खममाणा सूरिया दोच्वंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जता एते दुवे सूरिया अन्भितरं तच्चं मंडलं जाव चारं चरंति तया णं नवनवइं जोयणसहस्साइं छच्च इक्कावण्णे जोयणसए नव य एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति०, तदा णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया ततोणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणा २ पंच २ जोयणाइं पणतीसंच एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवर्तमाणा २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति, ता जयाणं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तताणं एगंजोयणसतसहस्सं छच्च सटे जोयणसते अण्णमण्णस्स अंतरं कट्ट चारं चरंति, तता णं उत्तमकट्ठपत्ता जाव राई भवइ जहण्णए दुवाल० जाव दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं एगंजोयणसयसहस्संछच्च चउप्पण्णे जोयणसते छव्वीसंच एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति०, तदा णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवंसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चार चरंति तता णं एगं ॥ जोयणसयसहस्सं छच्च अडयाले जोयणसते बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति, तता णं अट्ठारसमुहुत्ता राई भवइ चउहि एग० जाव ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं० जाव अहिए, एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंडलाओ मंडलं संकममाणा पंच २ जोयणाइं पणतीसे एट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिवूड्डेमाणा २ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया ॥ www.jainelibrary.ora) AnEducation International 2010-03 Yovarer MCC L ELLE LELLELE EocPawates-PersonaLuseply TUR . CUC WELCCLELLE ULCELELE LEVELELE LEWE WE WELCELLUYOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy