________________
(१६) सूरपन्नति (१) पाहुडं पाहुड पाहुडं - २,३१
[३]
$$$
$$
$ 男
ROCS
चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहि एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदाणंतरातो तदाणंतरं० तंसि २ देसंमि तं तं अद्धमंडलसंठिति संकममाणे २ दाहिणाए २ अंतराए भागाते तस्सादिपदेसाते सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जयाणं सूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्को० अट्ठारसमुहुत्ता राई भवति जह० दुवालसमुहुत्ते दिवसे, एसणं पढमे छम्मासे एसणं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमीणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागाते तस्सादिपदेसाते बाहिराणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ताजयाणं सूरिए बाहिराणंतरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरं तच्चं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति चउहि एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहि एगट्ठिभागमुहुत्तेहिं अधिये, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराउतदाणंतरं० तंसि २ देसंसितं २ अद्धमंडलसंठितिं संकममाणे २ उत्तराए तयांतरभागाते तस्सादिपदेसाए सव्वन्भंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वन्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे एसणं आदिच्चे संवच्छरे एसणं आदिच्चसंवच्छरस्स पज्जवसाणे।१२। ता कहं ते उत्तरा अद्धमंडलसंठिती आहिताति वदेज्जा?, ता अयं णं जंबुद्दीवे दीवे सव्वदीव जाव परिक्खेवेणं, ता जता णं सूरिए सव्वभंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरट्ठिओ अम्भितराणंतरं दाहिणं उवसंकमइ दाहिणातो अभितरं तच्चं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति सव्वबाहिरातो बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तच्चातो दाहिणातो संकममाणे २ जाव सव्वब्भंतरं उवसंकमति तहेव एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे, गाहाओ *|१३||★★★ पढमे बीयं पाहुडपाहुडं १-२॥★★★ता के ते चिन्नं पडिचरति आहितेति वदेज्जा?, तत्थ खलु इमे दुवे सूरिया पं० तं०-भारहे चेव सूरिए
एरवए चेव सूरिए, ता एते णं दुवे सूरिया पत्तेयं २ तीसाए २ मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति, सट्ठीए २ मुहुत्तेहिं एगमेगं मंडलं संघातंति, ता णिक्खममाणे खलु एते म दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं सतमेगं चोतालं, तत्थ को हेऊ वदेज्जा ?,
ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं, तत्थ णं अयं भारहए चेव सूरिए जंबुद्दीवस्स० पाईणपडीणायतउदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता दाहिणपुरथिमिल्लंसि चउभागमंडलंसि बाणउतियसूरियगताई जाइं सूरिए अप्पणाचेव चिण्णाइं पडिचरति उत्तरपच्चत्थिमिल्लंसि चउभागमंडलंसि एक्काणउतिं सूरियगताई जाई सूरिए अप्पणा चेव चिण्णाइं पडिचरति तत्थ अयं भारहे सूरिए एरवतस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरच्छिमिल्लंसि चउभागमंडलंसि बाणउतिं सूरियगताई जाई सूरिए परस्स चिण्णाइं पडिचरति दाहिणपच्चच्छिमिल्लसि चउब्भागमंडलंसि एकूणणउतिं सूरियगताई जाइं सूरिए परस्स चेव चिण्णाई पडिचरति, तत्थ अयं एरवए सूरिए० जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए
जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरथिमिल्लंसि चउब्भागमंडलंसि बाणउतिं सूरियगयाइं जाइं सूरिए अप्पणा चेव चिण्णाई पडियरति कदाहिणपुरथिमिल्लंसि चउभागमंडलंसि एक्काणउति सूरियगताई जाई सूरिए अप्पणा चेव चिण्णाई पडिचरति, तत्थ णं एयं एरवतिए सूरिए (१९५) भारहस्स
OTTO乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C识
SC明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明2
Dome-Or
Leos99935555555555555 श्री आगमगुणमंजूषा-११०८555555555555555
F
OR