________________
Fo305555555555555
(१५) पण्णवणा वेयणापयं - ३५/ समुग्धायपयं - ३६
[१६३]
5555555555555523
CISC$$$$$$$乐听听听听听听听听听乐乐乐$$$$5$$$$$$织乐场乐乐乐乐乐$$$$$$$$
सीयं पिवेदणं वेदेति, उसिणं पिवेदणं वेदेति, सीतोसिणं पिवेदणं वेदेति । २०५९. एवं जाव वेमाणिया। [सुनाइं २०६०-६२. चउवीसदंडएसु २ दव्वाइवेदणादार २०६०. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! चउविहा वेदणा पण्णत्ता । तं जहा-दव्वओ खेत्तओ कालओ भावतो । २०६१. णेरइया णं भंते ! किं दव्वओ वेदणं वेदेति जाव किं भावओ वेदणं वेदेति ? गोयमा ! दव्वओ वि वेदणं वेदेति जाव भावओ वि वेदणं वेदेति । २०६२. एवं जाव वेमाणिया। [सुत्ताइं २०६३-६५. चउवीसदंडएसु ३ सारीराइवेदणादारं २०६३. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णत्ता । तं जहा सारीरा १ माणसा २ सारीरमाणसा ३ । २०६४.णेरइया णं भंते ! किं सारीरं वेदणं वेदेति माणसं वेदणं वेदेति सारीरमाणसं वेदणं वेदेति ? गोयमा ! सारीरं पि वेयणं वेदेति, माणसं पि वेदणं वेदेति, सारीरमाणसं पि वेदणं वेदेति । २०६५. एवं जाव वेमाणिया । णवरं एगिदिय-विगलिदिया सारीरं वेदणं वेदेति, णो माणसं वेदणं वेदेति णो सारीरमाणसं वेयणं वेदेति । [सुत्ताइं २०६६-६८. चउवीसदंडएसु ४ साताइवेदणादारं] २०६६. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता । तं जहा साता १ असाया २ सायासाया ३।२०६७. णेरइया णं भंते ! किं सायं वेदणं वेदेति असायं वेदणं वेदेति सातासायं वेदणं वेदेति ? गोयमा ! तिविहं पि वेयणं वेदेति । २०६८. एवं सव्वजीवा जाव वेमाणिया। [सुत्ताई २०६९-७१. चउवीसदंडएसु ५ दुक्खाइवेदणादारं] २०६९. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता । तं जहा दुक्खा सुहा अदुक्खमसुहा । २०७०. णेरइया णं भंते ! किं दुक्खं वेदणं वेदेति० पुच्छा । गोयमा ! दुक्खं पि वेदणं वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति ।२०७१. एवं जाव वेमाणिया। [सुत्ताई २०७२-७६. चउवीसदंडएसु ६ अब्भोवगमियाइवेयणादारं] २०७२. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहा वेदणा पण्णत्ता । तं जहा अब्भोवगमिया य ओवक्कमिया य । २०७३. णेरइया णं भंते ! किं अब्भोवगमियं वेदणं वेदेति ओवक्कमियं वेदणं वेदेति ? गोयमा ! णो अब्भोवगमियं वेदणं वेदेति, ओवक्कमियं वेदणं वेदेति। २०७४. एवं जाव चउरिदिया।२०७५. पंचेदियतिरिक्खजोणिया मणूसा य दुविहं पि वेदणं वेदंति । २०७६. वाणमंतर-जोइसिय-वेमाणिया जहा णेरइया (सु. २०७३)। [सुत्ताई २०७७-८४. चउवीसदंडएसु ७ णिदाइवेदणादारं] २०७७. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहा वेयणा पण्णत्ता । तं जहा णिदा य अणिदा य । २०७८. णेरइया णं भंते ! किं णिदायं वेदणं वेदेति अणिदायं वेदणं वेदेति ? गोयमा ! णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति । सेकेणतुणं भंते ! एवं वुच्चति णेरड्या णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ? गोयमा ! णेरइया दुविहा पण्णत्ता । तं जहा सण्णिभूया य असण्णिभूया य । तत्थ णं जेते सण्णिभूया ते णं निदायं वेदणं वेदेति, तत्थणं जेते असण्णिभूया तेणं अणिदायं वेदणं वेदेति, सेतेणद्वेणं गोयमा ! एवं वुच्चति णेरइया निदायं पिवेदणं वेदेति अणिदायं पिवेदणं वेदेति।२०७९. एवं जाव थणियकुमारा । २०८०. पुढविक्काइयाणं पुच्छा। गोयमा ! णो निदायं वेदणं वेदेति, अणिदायं वेदणं वेदेति । सेकेण?णं भंते ! एवं वुच्चति पुढविक्काइया णो णिदायं वेदणं वेदेति अणिदायं वेयणं वेदेति ? गोयमा ! पुढविक्काइया सव्वे असण्णी असण्णिभूतं अणिदायं वेदणं वेदेति, सेतणद्वेणं गोयमा ! एवं वुच्चति पुढविक्काइया णो णिदायं वेयणं वेदेति, अणिदायं वेदणं वेदेति । २०८१. एवं जाव चउरिदिया । २०८२. पंचेंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा णेरड्या (सु. २०७८)। २०८३. जोइसियाणं पुच्छा। गोयमा ! णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति । से केणतुणं भंते ! एवं वुच्चति जोइसिया णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ? गोयमा ! जोतिसिया दुविहा पण्णत्ता। तं जहा माइमिच्छदिट्ठिउववण्णगाय अमाइसम्मद्दिट्ठिउवेवण्णगा य, तत्थ णं जेते माइमिच्छद्दिछिउववण्णगा तेणं अणिदायं वेदणं वेदेति, तत्थ णं जे ते अमाइसम्मद्दिट्ठिउववण्णगा ते णं णिदायं वेदणं वेदेति, सेतेणढेणं गोयमा ! वं वुच्चति जोतिसिया दुविहं पि वेदणं वेदेति ।
२०८४. एवं वेमाणिया वि । ॥ पण्णवणाए भगवतीए पंचतीसइमं वेयणापयं समत्तं ॥★★★ ३६. छत्तीसइम समुग्घायपयं सुत्ताई म. [२०८५-८६. समुग्धायभेयपरूवणं] २०८५. वेयण १ कसाय २ मरणे ३ वेउब्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव भवे ७ जीव मणुस्साण 9 सत्तेव ॥२२७||२०८६. कतिणं भंते ! समुग्घाया पण्णत्ता? गोयमा ! सत्तसमुग्घाएपण्णत्ता। तंजहा वेदणासत्तसमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए Yo 5
5555555 श्री आगमगुणमंजूषा - १०९८5555555555555555555555555
SO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C
ROFE