________________
O833333333333333
(१५) पण्णवणा पवियारणापय - ३४ / वेयणापयं - ३५
१६२]
555555555hhatranamamRATORS
फासपरियारगा, बंभलोय-लंतगेसुकप्पेसुदेवा रूवपरियारगा, महासुक्क-सहस्सारेसुदेवा सद्दपरियारगा, आणय-पाणय-आरण-अच्चुएसु कप्पेसुदेवा मणपरियारगा, गेवेज्जअणुत्तरोववाइया देवा अपरियारगा, सेतेणटेणं गोयमा ! तं चेव जाव मणपरियारणा। २ तत्थ णं जे ते कायपरियारगा देवा तेसिणं इच्छामणे समुप्पज्जइ। इच्छामोणं अच्छराहिं सद्धिं कायपरियारणं करेत्तए, तएणं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ ओरालाई सिंगाराइं मणुण्णाई मणोहराई मणोरमाइं उत्तरवेउब्वियाई रूवाई विउव्वंति, विउव्वित्ता तेसिं देवाणं अंतियं पाद्ब्भवंति, तए णं देवा ताहिं अच्छराहिं सद्धिं कायपरियारणं करेंति, से जहाणामए सीया पोग्गला सीयं पप्पा सीयं चेव अतिवतित्ता णं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्पा उसिणं चेव अइवइत्ता णं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्पा उसिणं चेव अइवइत्ता णं चिट्ठति एवामेव तेहिं देवेहिं ताहिं अच्छराहिं सद्धिं कायपरियारणे कते समाणे से इच्छामणे खिप्पामेवावेति । अस्थि णं भंते ! तेसिं देवाणं सुक्कपोग्गला ? हंता अत्थि । ते णं भंते ! तासिं अच्छराणं कीसत्ताए भुज्जो २ परिणमंति ? गोयमा ! सोइंदियत्ताए चक्खिदियत्ताए घाणिदियत्ताए रसिदियत्ताए फासिदियत्ता, इठ्ठत्ताए कंतत्ताए मणुण्णत्ताए मणामत्ताए सुभगत्ताए सोहग्ग-रूव-जोव्वण-गुणलायण्णत्ताए ते तासिं भुज्जो २ परिणमंति। ३ तत्थ णं जे ते फासपरियारगा देवा तेसिंणं इच्छामणे समुप्पज्जइ, एवं जहेव कायपरियारगा तहेव निरवसेसं भाणिव्वं । ४ तत्थ णं जे ते रूवपरियारगा देवा तेसिणं इच्छामणे समुप्पज्जइच्छामो णं अचउराइं सद्धिं रूवपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउब्वियाई रूवाइं विउध्वंति, विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति, तेणामेव उवागच्छित्ता तेसिंदेवाणं अदूरसामंते ठिच्चा ताई ओरालाइं जाव मणोरमाइं उत्तरवेउव्वियाई रूवाई उवदंसेमाणीओ २ चिट्ठति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं रूवपरियारणं करेंति, सेसंतं चेव जाव भुज्जो २ परिणमंति। ५ तत्थ णं जे ते सद्दपरियारगा देवा तेसिणं इच्छामणे समुप्पज्जतिइच्छामो णं अच्छराहिं सद्धिं सद्दपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरखेउव्वियाई रूवाइं विउव्वंति, विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति, तेणामेव उवागच्छित्ता तेसिंदेवाणं अदूरसामते ठिच्चा अणुत्तराई उच्चावयाई सद्दाई समुदीरेमाणीओ २ चिट्ठति, तएणं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेंति, सेसं तं चेव जाव भुज्जो २ परिणमंति। ६ तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पज्जइ-इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थगताओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ २ चिट्ठति, तएणं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति, सेसं णिरवसेसं तं चेव जाव भुज्जो २ परिणमंति । २०५३. एतेसिणं भंते! देवाणं कायपरियारगाणं जाव मणपरियारगाणं अपरियारगाण य कतरे कतरेहितो अप्पा वा ४? गोयमा! सव्वत्थोवा देवा अपरियारगा, मणपरियारगा संखेनगुणा,
सद्दपरियारगा असंखेज्जगुणा, रूवपरियारगा असंखेजगुणा, फासपरियारगा असंखेजगुणा, कायपरियारगा असंखेज्जगुणा।★★★||पण्णवणाए भगवतीएफ # चउतीसइमं पवियारणापयं समत्तं ॥*** ३५. पंचतीसइमं वेयणापयं सुत्ताई A [२०५४. पणतीसइमपयस्स अत्थाहिगारपरूवणं)
२०५४. सीता १ य दव्व २ सारीर ३ सात ४ तह वेदणा हवति दुक्खा ५। अब्भुवगमोवक्कमिया ६ णिदा य अणिदा य ७ णायव्वा ॥२२५|| सातमसातं सव्वे सुहं च दुक्खं अदुक्खमसुहं च । माणसरहियं विगलिदिया उ सेसा दुविहमेव ॥२२६।। [ सुत्ताई २०५५-५९. चउवीसदंडएसु १ सीताइवेदणादारं] २०५५. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णत्ता। तं जहा सीता १ उसिणा २ सीतोसिणा ३ | २०५६. णेरइया णं भंते ! किं सीतं वेदणं॥ वेदेति उसिणं वेदणं वेदेति सीतोसिणं वेदणं वेदेति ? गोयमा ! सीयं पि वेदणं वेदेति उसिणं पि वेदणं वेदेति, णो सीतोसिणं वेदणं वेदेति । २०५७. १ केइ एक्केक्कीए । पुढवीए वेदणाओ भणंति २ रयणप्पभापुढविणेरइया णं भंते ! ०पुच्छा । गोयमा ! णो सीयं वेदणं वेदेति, उसिणं वेदणं वेदेति, णो सीतोसिणं वेदणं वेदेति । एवं जाव वालुयप्पभाबुढविणेरइया । ३ पंकप्पभापुढविणेरझ्याणं पुच्छा । गोयमा ! सीयं पि वेदणं वेदेति, उसिणं पि वेदेणं वेदेति, णो सीओसिणं वेदेणं वेदेति । ते बहुयतरागा जे उसिणं वेदेणं वेदेति, ते थोवतरागा जे सीयं वेदेणं वेदेति। ४ धूमप्पभाए एवं चेव दुविहा। नवरं ते बहुयतरागा जे सीयं वेदणं वेदेति, ते थोवतरागा जे उसिणं वेयणं वेदेति। ५ तमाए तमतमाए य सीयं वेदणं वेदेति, णो उसिणं वेदणं वेदेति, णो सीओसिणं वेदणं वेदेति । २०५८. असुरकुमाराणं पुच्छा । गोयमा ! -rururururuxur८८
श्री आगमगुणमंजूषा - १०९७
1 555555555555