________________
¶¶¶¶¶¶¶¶¶***
(१५) पण्णवणा समुपायपर्य ३६ [१६४ ]
ॐॐॐॐॐॐॐॐFOR
३ वे उव्वियसमुग्धाए ४ तेयासमुग्धाए ५ आहारगसमुग्धाए ६ केवलिसमुग्धाए ७ । [सुत्ताई २०८७-८८. समुग्घायकालपरूवणं] २०८७. १ वेदणासमुग्धाए णठ भंते! कतिसमइए पण्णत्ते ? गोयमा ! असंखेज्जमसइए पण्णत्ते । २ एवं जाव आहारसमुग्धाए। २०८८. केवलिसमुग्धाए णं भंते ! कतिसमइए पण्णत्ते ? गोयमा ! अट्ठसमइए पण्णत्ते । [सुत्ताई २०८९-९२. चउवीसदंडएस समुग्धायपरूवणं] २०८९. णेरइयाणं भंते ! कति समुग्धाया पण्णत्ता ? गोयमा ! चत्तारि समुग्धाया पण्णत्ता । तं जहा वेदणासमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ वेउव्वियसमुग्धाए ४ । २०९० १ असुरकुमाराणं भंते ! कति समुग्धाया पण्णत्ता ? गोयमा ! पंच समुग्धाया पण्णत्ता । तं जहा वेदणासमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ वेउव्वियसमुग्धाए ४ तेयासमुग्धाए ५ । २ एवं जाव थणियकुमाराणं। २०९१. १ पुढविक्काइयाणं भंते ! कति समुग्धाया पण्णत्ता ? गोयमा ! तिण्णि समुग्धाया पण्णत्ता । तं जहा वेदणासमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ । २ एवं जाव चउरिदियाणं । णवरं वाउक्काइयाणं चत्तारि समुग्धाया पण्णत्ता, तं जहा वेदणासमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ वेउव्वियसमुग्धाए ४ । २०९२. पंचेदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते! कति समुग्धाया पण्णत्ता ? गोयमा ! पंच समुग्धाया पण्णत्ता । तं जहा वेदणासमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ वेउव्वियसमुग्धाए ४ तेयासमुग्धाए ५ । णवरं मणूसाणं सत्तविहे समुग्धाए पण्णत्ते, तं जहा वेदणासमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ वेउव्वियसमुग्धाए ४ तेयासमुग्धाए ५ आहारगसमुग्धाए ६ केवलिसमुग्धाए ७ । [सुत्ताई २०९३-९६. चउवीसदंडएस एगत्तेणं अतीताइसमुग्धायपरूवणं] २०९३. १ एगमेगस्स णं भंते ! णेरइयस्स केवतिया वेदणी समुग्धाया अतीता ? गोयमा ! अनंता । केवतिया पुरेक्खडा ? गोयमा ! अत्थि कस्सइ कस्सइ णत्थि, जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेण संखेज्जा वा असंखेज्जा वा अनंता वा। २ एवं असुरकुमारस्स वि, णिरंतरं जाव वेमाणियस्स । २०९४. १ एवं जाव तेयगसमुग्धाए । २ एवं एते पंच चउवीसा दंडगा । २०९५. १ एगमेगस्स भंते ! णेरइयस्स केवतिया आहारगसमुग्धाया अतीता ? गोयमा ! कस्सइ अत्थि कस्सड़ णत्थि । जस्सऽत्थि जहण्णेणं एक्को वा दो वा, उक्कोसेणं तिण्णि । केवतिया पुरेक्खडा ? कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । २ एवं णिरंतरं जाव वेमाणियस्स । नवरं मणूसस्स अतीता वि पुरेक्खडा वि जहा णेरइयस्स पुरेक्खडा । २०९६. १ एगमेगस्स णं भंते! णेरइयस्स केवतिया केवलिसमुग्धाया अतीया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि एक्को । २ एवं जाव वेमाणियस्स । णवरं मणूसस्स अतीता कस्सइ अत्थि कस्सइ णत्थि । T जस्सऽत्थि एक्को । एवं पुरेक्खडा वि । [ सुत्ताई २०९७-२१००, चउवीसदंडएस पुहत्तेणं अतीताइसमुग्घायपरूवणं] २०९७. १ णेरइयाणं भंते! केवतिया वेदणासमुग्धाया अतीता ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! अनंता । २ एवं जाव वेमाणियाणं । २०९८. १ एवं जाव तेयगसमुग्धाए । २ एवं एते वि पंच चउवीसा दंडगा । २०९९. १ णेरइयाणं भंते! केवतिया आहारगसमुग्धाया अतीया ? गोयमा ! असंखेज्जा । केवतिया पुरेक्खडा ? गोयमा ! असंखेज्जा । २ एवं जाव वेमाणियाणं । णवरं वणप्फइकाइयाणं मणूसाण य इमं णाणत्तं वणप्फइकाइयाणं भंते! केवतिया आहारगसमुग्धाया अतीता ? गोयमा ! अनंता । मणूसाणं भंते! केवतिया आहारगसमुग्धाया अतीता ? गोयमा ! सिय संखेज्जा सिय असंखेज्जा । एवं पुरेक्खडा वि । २१००. १ णेरइयाणं भंते ! केवतिया केवलिसमुग्धाया अतीया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! असंखेज्जा । २ एवं जाव वेमाणियाणं । णवरं वणप्फइकाइय- मणूसेसु इमं णाणत्तंवणप्फइकाइयाणं भंते! केवतिया केवलिसमुग्धाया अतीता ? [ग्रन्थाग्रम् ७६०० ] गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! अनंता । मणूसाणं भंते ! केवतिया केवलिसमुग्धाया अतीया ? गोयमा ! सिय अत्थि सिय णत्थि । जदि अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सतपुहत्तं । केवतिया पुरेक्खडा ? गोयमा ! सिय संखेज्जा सिय असंखेज्जा । [सुत्ताई २१०१-२०. चउवीसदंडयाणं २४ दंडएस एगत्तेणं अतीताइसमुग्घायपरूवणं] २१०१. १ एगमेगस्स णं भंते! रइस्सरइयत्ते केवतिया वेदणासमुग्धाया अतीया ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि
ॐ श्री आगमगुणमंजूषा १०९९०