________________
(१५) पण्णवणा उबओगपयं २९ / पासणपयं ३० [१५७]
मतिअण्णाणसागारोवओगे ४ सुयअण्णाणसागारोवओगे ५ विभंगणाणसागारोवओगे ६ । १९१४. णेरइयाणं भंते ! अणागारोवओगे कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा- चक्खुदंसणअणागारोवओगे १ अचक्खुदंसणअणागारोवओगे २ ओहिदंसणअणागारोवओगे ३ य । १९१५. एवं जाव थणियकुमाराणं । १९१६. पुढविक्काइयाणं पुच्छा। गोयमा ! दुविहे उवओगे पण्णत्ते । तं जहा- सागारोवओगे य अणागारोवओगे य । १९१७. पुढविक्वाइयाणं भंते! सागरोवओगे कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा मतिअण्णाणे सुतअण्णाणे । १९१८. पुढविक्काइयाणं भंते! अणागारोवओगे कतिविहे पण्णत्ते ? गोयमा ! एगे अचक्खुदंसणाणागारोवओगे पण्णत्ते । १९१९. एवं जाव वणप्फइकाइयाणं । १९२०. बेइंदियाणं पुच्छा । गोयमा ! दुविहे उवओगे पण्णत्ते । तं जहा सागारे अणगारे य । १९२१. बेइंदियाणं भंते ! सागारोवओगे कतिविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते । तं जहा - आभिणिबोहियणाणसागारोवओगे १ सुयणाणसागारोवओगे २ मतिअण्णाणसागारोवओगे ३ सुतअण्णाणसागारोवओगे ४ । १९२२. बेइंदियाण भंते ! अणागारोवओगे कतिविहे पण्णत्ते ? गोयमा ! एगे अचक्खुदंसणअणागारोवओगे । १९२३. एवं तेइंदियाण वि । १९२४. चउरिदियाण वि एवं चेव । णवरं अणागारोवओगे दुविहे पण्णत्ते । तं जहा चक्खुदंसणअणागारोवओगे य अचक्खुदंसणअणागारोवओगे य । १९२५. पंचेदियतिरिक्खजोणियाणं जहा णेरइयाणं (सु. १९१२-१४) । १९२६. मस्सा जहा ओहिए उवओगे भणियं (सु. १९०८-१०) तहेव भाणियव्वं । १९२७. वाणमंतर - जोइसिय-वेमाणियाणं जहा णेरइयाणं (सु. १९१२-१४) । [ सुत्ताइं १९२८-३५. जीवाईसु सागाराणागारोवओगपरूवणं] १९२८. जीवा णं भंते! किं सागारोवउत्ता अणागारोवउत्ता ? गोयमा ! सागारोवउत्ता वि अणागारोवउत्ता वि । से केणट्टेणं भंते ! एवं वुच्चति जीवा सागारोवउत्ता वि अणागारोवउत्ता वि ? गोयमा ! जे णं जीवा आभिणिबोहियणाण-सुतणाण - ओहिणाणमण-केवल-मतिअण्णाण सुतअण्णाण विभंगणाणोवउत्ता ते णं जीवा सागारोवउत्ता, जे णं जीवा चक्खुदंसण- अचक्खुदंसण- ओहिदंसण- केवलदंसणोवउत्ता ते णं जीवा अणागारोवउत्ता, सेतेणट्ठेणं गोयमा ! एवं वुच्चति जीवा सागारोवउत्ता वि अणागारोवउत्ता वि । १९२९. णेरइया णं भंते ! किं सागारोवउत्ता अणागारोवउत्ता ? गोयमा ! णेरइया सागारोवउत्ता वि अणागारोवउत्ता वि। से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जे णं णेरइया आभिणिबोहियणाण- सुत-ओहिणाण-मतिअण्णाणसुतअण्णाण-विभंगणाणोवउत्ता ते णं णेरइया सागारोवउत्ता, जे णं णेरइया चक्खुदंसण- अचक्खुदंसण- ओहिदंसणोवउत्ता ते णं णेरइया अणागारोवउत्ता, सेतेणट्टणं गोयमा ! एवं वच्चति जाव सागारोवउत्ता वि अणागारोवउत्ता वि । १९३०. एवं जाव थणियकुमारा । १९३१. पुढविक्काइयाणं पुच्छा । गोयमा ! तहेव जाव जेणं पुढविकाइया मतिअण्णाण सुतअण्णाणोवउत्ता ते णं पुढविकाइया सागारोवउत्ता, जे णं पुढविकाइया अचक्खुदंसणोवउत्ता ते णं पुढविक्काइया अणागारोवउत्ता, सेतेणट्ठेणं गोयमा ! एवं वुच्चति जाव वणप्फइकाइया । १९३२. १ बेइंदियाणं अट्ठसहिया तहेव पुच्छा गोयमा ! जाव जेणं बेइंदिया आभिणिबोहियणाण-सुतणाणमतिअण्णाण-सुयअण्णाणोवउत्ता ते णं बेइंदिया सागारोवउत्ता, जे णं बेइंदिया अचक्खुदंसणोवउत्ता ते णं बेइंदिया अणागारोवउत्ता, सेतेणट्टेणं गोयमा ! एवं वुच्चति० । २ एवं जाव चउरिदिया । णवरं चक्खुदंसणं अब्भइयं चउरिदियाणं । १९३३. पंचेंदियतिक्खिजोणिया जहा णेरइया (सु. १९२९) । १९३४. मणूसा जहा जीवा (सु. १९२८) । १९३५. वाणमंतर - जोतिसिय-वेमाणिया जहा णेरड्या (सु. १९२९) । ★★★ ॥ पण्णवणाए भगवतीए एगूणतीसइमं उवओगपयं समत्तं ॥ ★★★ ३०. तीसइमं पासणयापयं सुत्ताइं ★★★ [१९३६-५३. जीवाईसु पासणयाभेय- पभेयपरूवणं ] १९३६. कतिविहा णं भंते ! पासणया पण्णत्ता ? गोयमा ! दुविहा पासणया पण्णत्ता । तं जहा सागारपासणया अणागारपासणया य । १९३७. सागारपासणया णं भंते ! कइविहा पण्णत्ता ? गोमा ! छव्विहा पण्णत्ता । तं जहासुयणाणसागारपासणया १ ओहिणाणसागारपासणया २ मणपज्जवणाणसागारपासणया ३ केवलणाणसागारपासणया ४ सुयअन्नाणसागारपासणया ५ विभंगनाणसागारपासणया ६ । १९३८. अणागारपासणया णं भंते ! कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता । तं
HOTO श्री आगमगुणमंजूषा १०९२
Xx