________________
KOKO
(१५) ३०/३१ [१५८]
*********** जहा चक्खुदंसणअणागारपासणया १ ओहिदंसणअणागारपासणया २ केवलदंसणअणागारपासणया ३ । १९३९. एवं जीवाणं पि । १९४०. णेरइयाणं भंते ! तवा पासया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा सागारपासणया अणागारपासणया य । १९४१. णेरइयाणं भंते! सागारपासणया कतिविहा पण्णत्ता ? गोयमा ! चउव्विहा पण्णत्ता । तं जहा सुतणाणसागारपासणया १ ओहिणाणसागारपासणया २ सुयअण्णाणसागारपासणया ३ विभंगणाणसागारपासणया ४ । १९४२. णेरइयाणं भंते ! अणागारपासणया कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा चक्खुदंसणअणागारपासणया य ओहिदंसणअणागारपासणया य । १९४३. एवं जाव थणियकुमारा । १९४४. पुढविक्काइयाणं भंते ! कतिविहा पासणया पण्णत्ता ? गोयमा ! एगा सागारपासणया । १९४५. पुढविक्काइयाणं भंते ! सागारपासणता कतिविहा पण्णत्ता ? गोयमा ! एगा सुयअण्णाणसागारपासणता पण्णत्ता । १९४६. एवं जाव वणप्फइकाइयाणं । १९४७. बेइंदियाणं भंते ! कतिविहा पासणया पण्णत्ता ? गोयमा ! एगा सागारपासणता पण्णत्ता । १९४८. बेइंदियाणं भंते! सागारपासणता कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा सुतणाणसागारपासणता य सुयअण्णाणसागारपासणता य १९४९. एवं तेइंदियाण वि । १९५०. चउरिदियाणं पुच्छा। गोयमा ! दुवा पण्णत्ता तंज- सागारपासणता य अणागारपासणता य । सागारपासणया जहा बेइंदियाणं (सु. १९४१-४८) १९५१. चउरिदियाणं भंते ! अणागारपासणता कतिविहा पण्णत्ता ? गोयमा ! एगा चक्खदंसणअणागारपासणया पण्णत्ता । १९५२. मणूसाणं जहा जीवाणं (सु.१९३९) । १९५३. सेसा जहा णेरइया (सु. १९४०४२) जाव वेमाणिया । [सुत्ताई १९५४-६२. जीवाईसु पस्सिभेयपरूवणं] १९५४. जीवा णं भंते! किं सागारपस्स अणागारपस्सी ? गोयमा ! जीवा सागारपस्सी वि अणागारपस्सी वि । से केणट्टेणं भंते ! एवं वुच्चति जीवा सागारपस्सी वि अणागारपस्सी वि ? गोयमा ! जे णं जीवा सुयणाणी ओहिणाणी मणपज्जवणाणी केवलणाणी सुयअण्णाणी विभंगणाणी ते णं जीवा वागारपस्सी, जेणं जीवा चक्खुदंसणी ओहिदंसणी केवलदंसणी ते णं जीवा अणागारपस्सी, से तेणद्वेणं गोयमा ! एवं वुच्चति जीवा सागारपस्सी वि अणागारपस्सी वि । १९५५ णेरइया णं भंते! किं सागारपस्सी अणागारपस्सी ? गोयमा ! एवं चेव । णवरं सागारपासणताए मणपज्जवणाणी केवलणाणी ण वुच्चंति, अणागारपासणताए केवलदंसणं णत्थि । १९५६. एवं जाव थणियकुमारा । १९५७. १ पुढविक्काइयाणं पुच्छा । गोयमा ! पुढविक्काइया सागारपस्सी, णो अणागारपस्सी । से केणट्टेणं भंते ! एवं वुच्चति ? गोयमा ! पुढविक्काइयाणं एगा सुयअण्णाणसागरपासणया पण्णत्ता, सेतेणट्ठेणं गोयमा ! एवं वच्चति० । २ एवं जाव वणस्सतिकाइया । १९५८. बेइंदियाणं पुच्छा। गोयमा ! सागारपस्सी, णो अणागारपस्सी । से केणट्टेणं भंते ! एवं वुच्चति ? गोयमा ! बेइंदियाणं दुविहा सागारपासणया पण्णत्ता। तं जहा सुयणाणसागारपासणया य सुयअण्णाणसागारपासणया य, सेतेणट्ठेणं गोयमा ! एवं वुच्चति० । १९५९. एवं तेइंदियाण वि । १९६०. चउरिंदियाणं पुच्छा। गोयमा ! चउरिदिया सागारपस्सी वि अणागारपस्सी वि । से केणट्टेणं० ? गोयमा ! जे णं चउरिदिया सुयणाणी अण्णाणी ते णं चउरिदिया सागारपस्सी, जेणं चउरिदिया चक्खुदंसणी ते णं चउरिंदिया अणागारपस्सी, सेतेणट्टेणं गोयमा ! एवं वुच्चति० । १९६१. मणूसा जहा जीवा (सु. १९५४) । १९६२. अवसेसा जहा णेरइया (सु. १९५५) जाव वेमाणिया । [सुत्ताई १९६३-६४. केवलिउवओगपरूवणं] १९६३. केवली णं भंते! इमं रयणप्पभं पुढविं आगारेहिं हेतूहिं उवमाहिं दिट्टंतेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समयं जाणति तं समयं पासति जं समयं पासति तं समयं जाति ? गोयमा ! णो इणट्ठे समट्ठे । से केणट्टेणं भंते । एवं वुच्चति केवली णं इमं रयणप्पभं पुढविं आगारेहिं जाव जं समयं जाणति णो तं समयं पासति जं समयं पासति णो त समयं जाणति ? गोयमा ! सागारे से णाणे भवति अणागारे से दंसणे भवति, सेतेणट्ठणं जाव रो तं समयं जाणति । एवं जाव अहेसत्तमं । एवं सोहम्मं कप्पं जाव अच्चुयं गेवेज्जगविमाणा अणुत्तरविमाणा ईसीपब्भारं पुढविं परमाणुपोग्गलं दुपएसियं खंघं जाव अणंतपदेसियं खंधं । १९६४. केवली णं भंते! इमं रयणप्पभं पुढवि अणागारेहि अहेतूहिं अणुवमाहिं अदिट्टंतेहिं अवण्णेहिं असंठाणेहिं अपमाणेहिं अप्पगेयरेहिं पासति ण जाणंति ? हंता गोयमा ! केवली णं इयं रयणण्णपं पुढवि अणागारेहिं जाव पासति ण जाणइ । से केणट्टेणं भंते! एवं वुच्चति केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासति, ण गाणइ ? गोयमा ! अणागारे से दंसणे
* श्री आगमगुणमंजूषा -
YO