________________
TONESSSSSSSSSSSSS
धावसावरचा
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听%5C)
(सु. १८८१-८२) । दारं ७॥ [सुत्ताई १८९७-९९.८ णाणदारे आहारयाइपरूवण] १८९७. णाणी जहा सम्मद्दिट्ठी (सु. १८८७) । १८९८. १ आभिणिबोहियणाणि-सुतणाणिसु बेइंदिय-तेइंदिय-चउरिदिएसु छन्भंगा। अवसेसेसुजीवादीओ तियभंगो जेसिं अत्थि। २ ओहिणाणी पंचेदियतिरिक्खजोणिया आहारगा, णो अणाहारगा। अवसेसेसु जीवादीओ तियभंगोजेसिं अत्थि ओहिणाणं । ३ मणपज्जवणाणी जीवा मणूसा य एगत्तेण वि पुहत्तेण वि आहारगा, णो अणाहारगा। ४ केवलणाणी जहा णोसण्णी-णोअसण्णी (सु. १८८१-८२) । १८९९. १ अण्णणी मइअण्णाणी सुयअण्णाणी जीवेगिदियवज्जो तियभंगो। २ विभंगणाणी पंचेदियतिरिक्खजोणिया मणूसा य आहारगा, णो अणाहारगा। अवसेसेसु जीवादीओ तियभंगो । दारं ८ ॥ सुत्तं १९००.९ जोगदारे
आहारयाइपरूवणं] १९००. १ सजोगीसु जीवेगिदियवज्जो तियभंगो। २ मणजोगी वइजोगी य जहा सम्मामिच्छद्दिट्ठी (सु. १८८९) । णवरं वइजोगो विगलिदियाण वि। ३ कायजोगीसु जीवेगिदियवज्जो तियभंगो। ४ अजोगी जीव-मणूस-सिद्धा अणाहारगा । दारं ९॥ सुत्तं १९०१.१० उवओगदारे आहारयाइपरूवणं ] १९०१. १ सागाराणागारोवउत्तेसु जीवेगिदियवज्जो तियभंगो। २ सिद्धा अणाहारगा | दारं १०॥ [सुत्तं १९०२.११ वेददारे आहारयाइपरूवणं] १९०२. १ सवेदे जीवेगिदियवज्जो तियभंगो। २ इत्थिवेद-पुरिसवेदेसुजीवादीओ तियभंगो। ३ णपुंसगवेदए जीवेगिदियवज्जो तियभंगो। ४ अवेदए जहा केवलणाणी (सु. १८९८ ४) दारं ११॥ [सुत्तं १९०३.१२ सरीरदारे आहारयाइपरूवणं] १९०३. १ ससरीरी जीवेगिदियवज्जो तियभंगो। २ ओरालियसरीरीसुजीव-मणूसेसु तियभंगो। ३ अवसेसा आहारगा, णो अणाहारगा,जेसिं अत्थि ओरालियसरीरं। ४ वेउव्वियसरीरी आहारगसरीरी य आहारगा, णो अणाहारगा, जेसिं अत्थि। ५ तेय-कम्मगसरीरी जीवेगिदियवज्जो तियभंगो। ६ असरीरी जीवा सिद्धा य णो आहारगा, अणाहारगा । दारं १२ ।। [सुत्ताई १९०४-७.१३ पज्जत्तिदारे आहारयाइपरूवणं] १९०४. १ आहारपज्जत्तीपज्जत्तए सरीरपज्जत्तीपज्जत्तए इंदियपज्जत्तीपज्जत्तए आणापाणुपज्जत्तीपज्जत्तए भासा-मणपज्जत्तीपज्जत्तए एयासु पंचसु वि पज्जत्तीसु जीवेसु मणूसेसु य तियभंगो। २ अवसेसा आहारगा, णो अणाहारगा। ३ भासा-मणपज्जत्ती पंचेंदियाणं, अवसेसाणं णत्थि । १९०५. १ आहारपज्जत्तीअपज्जत्तए णो आहारए, अणाहारए, एगत्तेण वि पुहत्तेण वि। २ सरीरपज्जत्तीअपज्जत्तए सिय आहारए सिय अणाहारए। ३ उवरिल्लियासु चउसु अपज्जत्तीसु णेरइय-देव-मणूसेसु छन्भंगा, अवसेसाणं जीवेगिंदियवज्जो तियभंगो । १९०६. भासामणअपज्जत्तीए(ज्जत्तएसु)जीवेसुपंचेदियतिरिक्खजोणिएसुय तियभंगो, णेरझ्य-देव-मणुएसुछब्भंगा। १९०७. सव्वपदेसु एगत्त-पुहत्तेणं जीवादीया दंडगा पुच्छाए भाणियव्वा | जस्स जं अत्थि तस्स तं पुच्छिज्जति, जं णत्थि तं णं पुच्छिज्जति जाव भासामणपज्जत्तीए अपज्जत्तएसु णेरइय-देव-मणुएसु य छब्भंगा । सेसेसु तियभंगो। दारं १३ ॥★★★ाबीओ उद्देसओसमत्तो।।**पिण्णवणाए भगवतीए अट्ठावीसइमं आहारपयं समत्त। २९एगूणतीसइम उवओगपयं सुत्ताई*** [१९०८-२७. जीवाईसु उवओगभेय-पभेयपरूवणं] १९०८. कतिविहेणं भंते ! उवओगे पण्णत्ते? गोयमा ! दुविहे उवओगे पन्नत्ते। तं जहा-सागारोवओगेय अणागारोवओगेय। १९०९. सागारोवओगेणं भंते! कतिविहे पण्णत्ते? गोयमा ! अट्ठविहे पण्णत्ते। तं जहा-आभिणिबोहियणाणसागरोवओगे १ सुयणाणसागरोवओगे २ ओहिणाणसागरोवओगे ३ मणपज्जवणाणसागरोवओगे ४ केवलणाणसागारोवओगे ५ मतिअण्णाणसागारोवओगे ६ सुयअण्णाणसागारोवओगे ७ विभंगणाणसागारोवओगे ८। १९१०. अणागारोवओगे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते । तं जहाचक्खुदंसणअणागारोवओगे १ अचक्खुदंसणअणागारोवओगे २ ओहिदंसणअणागारोवओगे ३ केवलदसणअणागारोवओगे ४ । १९११. एवं जीवाणं पि ।
१९१२. पेरइयाणं भंते ! कतिविहे उवओगे पण्णत्ते ? गोयमा ! दुविहे उवओगे पण्णत्ते । तं जहा-सागारोवओगे य अणागारोवओगे य । १९१३. णेरइयाणं भंते ! 9 सागारोवओगे कतिविहे पण्णत्ते ? गोयमा ! छव्विहे पण्णत्ते । तं जहा-मतिणाणसागारोवओगे १ सुयणाणसागारोवओगे २ ओहिणाणसागारोवओगे ३ Envirurt Leucorne uturneurneMICHEENENE14141412 श्री आगमगणमंजषा - १०९१॥4954545455555555555555Eook
乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
J
oducation international 2010-03
Earnatakoranmalungle