SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ 乐纸蛋蛋乐乐乐乐乐听听听听听听听CM (१५) पण्णवणा गणपयं-२ [१७] 555555555555550S ISO明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F6CM एक, एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे । १४९. कहि णं भंते ! बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । तं जहा उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्सं असंखेज्जइभागे। १५०. कहिणं भंते ! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो!। [सुत्ताई १५१-१५३. आउक्कायठाणाइं] १५१. कहिणं भंते ! बादरआउक्काइयाणं पज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं सत्तसु घणोदधीसु सत्तसु घणोदधिवलएसु १, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु २ उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु ३, तिरियलोए अगडेसु तलाएसुनदीसु दहेसु वावीसुपुक्खरिणीसुदीहियासु गुंजालियासुसरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठ्ठाणेसु ४, एत्थ णं बादरआउक्काइयाणं पज्जत्ताणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। १५२. कहिणं भंते ! बादरआउक्काइयाणं अपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरआउक्काइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरआउक्काइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ! उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे । १५३. कहि णं भंते ! सुहुमआउक्काइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! सुहुमआउक्काइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पन्नत्ता समणाउसो! [सुत्ताई १५४-१५६. तेउक्कायठाणाइं] १५४. कहिणं भंते ! बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं अंतोमणुस्सखेत्ते अड्डइज्जेसु दीव-समुद्देसु निव्वाघाएणं पण्णरससु कम्मभूमीसु, वाघायं पडुच्च पंचसु महाविदेहेसु एत्थ णं बादरतेउक्काइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। १५५. कहिण भंते ! बादरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरतेउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरतेउकाइयाणं अपज्जत्तगाणे ठाणा पण्णत्ता। उववाएणं लोयस्स दोसुद्धकवाडेसुं तिरियलोयतट्टे य, समुग्घाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइभागे। १५६. कहि णं भंते ! सुहुमतेउकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमतेउकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो!। [सुत्ताई १५७-१५९. वाउकायठाणई] १५७. कहिणं भंते ! बादरवाउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं सत्तसुघणवाएसु सत्तसुघणवायवलएसुसत्तसुतणुवाएसुसत्तसुतणुवायवलएसु १, अहोलोए पायालेसुभवणेसुभवणपत्थडेसु भवणछिद्देसु भवणणिखुडेसु निरएसु निरयावलियासु णिरयपत्थडेसु णिरयछिद्देसु णिरयणिखुडेसु २, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसु विमाणणिखुडेसु ३, तिरिलोए पाईश-पडीणदाहिणउदीण सव्वेसु चेव लोगागासछिद्देसुलोगनिखुडेसु य ४, एत्थ णं बायरवाउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता। उववाएणठ लोयस्स असंखेज्नेसु भागेसु, समुग्धाएणं लोयस्स असंखेजेसु भोगेसु, सट्ठाणेणं लोयस्स असंखेजेसु भोगेसु।१५८. कहिणं भंते ! अपज्जत्तबादरवाउकाइयाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरवाउक्काइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णता। उववाएणं सव्वलोए, समुग्याएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जेसु भोगेसु।१५९. कहिणं भंते ! सुहमवाउकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं ठाणा पन्नत्ता? गोयम ! सुहुमवाउकाइया जे य पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो!। [सुत्ताई १६०-१६२ वणस्सइकायठाणाई] १६०. कहि णं भंते ! बादरवणस्सकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता? गोयमा ! सट्ठाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलएसु १, अहोलोए पायलेसु भवणेसु भवणपत्थडेसु २, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु ३, तिरियलोए अगडेसु तडागेसु नदीसु दहेसु वावीसु OXO明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听乐乐明明明明听听听听听听历历历中 MORo555555555555 श्री आगमगुणमंजूषा-९५२555555555FFFFFF#OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy