________________
RORO5555555555555
(१५) पण्णवणा माणपयं-२
[१८]
$$$$$$$
$$$
$3
Ca
200555555555555555555555555555555555555555555555555
पुक्खरिणीसुदीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसुदीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु ४, एत्थ णं बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता। उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइमागे । १६१. कहि णं भंते ! बादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं सव्वूलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे। १६२. कहि णं भंते ! सुहुमवणस्सइकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा! सुहुमवणस्सइकाइया जे य पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो !। [सुत्तं १६३. बेइंदियठाणाई] १६३. कहिणं भंते ! बेइंदियाणं पज्जत्तयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! उड्डलोए तदेक्कदेसभागे १, अहोलोए तदेक्कदेसभाए २, तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसुपल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसुजलट्ठाणेसु ३, एत्थ णं बेइंदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोगस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। [सुत्तं १६४. तेइंदियठाणाई] १६४. कहिणं भंते ! तेइंदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता? गोयमा ! उड्डलोए तदेक्कदेसभाए १, अहोलोए तदेक्कदेसभाए २, तिरिलोए अगडेसु तलाएसु नदीसु दहेसु वावीसुबुक्खरिणीसु दीहियासुगुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बलेसु बलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु ३, एत्थ णं तेइंदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। [सुत्तं १६५. चउरिदियठाणाइं] १६५. कहिणं भंते ! चउरिदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! उड्डलोए तदेक्कदेसभाए १, अहोलोए तदेक्कदेसभाए २, तिरिलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु ३, एत्थ णं चउरिदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेज्जइभागे समुग्घाएणं लोयस्स असंखेजइभागे, संट्ठाणेणं लोयस्स असंखेज्जइभागे। [सुत्तं १६६. पंचिदियाई) १६६. कहिणं भंते ! पंचिदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! उड्डलोए तदेकदेसभाए २, तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु ३, एत्थणं पंचेदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। [सुत्ताई १६७-१७४. नेरइयठाणाई] १६७. कहिणं भंते ! नेरइयाणं पज्जत्ताऽपज्जत्ताण ठाणा पण्णत्ता? कहिणं भंते ! नेरइया परिवसंति ? गोयमा ! सट्ठणेणं सत्तसु पुढवीसु । तं जहा रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पगाए तमप्पभाए तमतमप्पभाए, एत्थ णं णेरइयाणं चउरासीति णिरयावाससतसहस्सा भवंतीति मक्खायं । ते णं णरगा अंतो वट्टा बाहिं चउरसा अहे खुरप्पसंठाणसंठिता णिच्वंधयारतमसा ववगयगह-चंद-सूरणक्खत्त जोइसपहा मेदवसापूय-रुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभाणरगा असुभा णरगेसु वेयणाओ, एत्थ णं णेरइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे,
संट्ठाणेणं लोयस्स असंखेज्जइभागे । एत्थ णं बहवे णेरइया परिवसंति काला कालोमासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकण्हा वण्णेणं पण्णत्ता समणाउसो! ५ ते णं तत्थ णिच्च भीता णिच्चं तत्था णिच्चं तसिया णिच्वं उविग्गि णिच्चं परममसुहं संबद्धं णरगभयं पच्चणुभवमाणा विहरंति । १६८. कहि णं भंते ! ॥ * रयणप्पभापुढविणेरइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! रयणप्पभापुढविणेरइया परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए 0 Exerc555555555555555555555555| श्री आगमगुणमजूषा - ९५३5555555 $ $ $ $ $ 5555555555555
C%听听听听听听听听听听听听听听听乐乐乐听玩乐乐乐所乐乐乐乐兵兵兵兵兵兵乐乐乐玩乐乐乐乐乐乐乐乐项