SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ HORRO555555555555585M (१४) जीवाजीवाभिगम (३) पढिवत्ति (च.) दीवसमुह । इंदियविसये ( 1 9 95xxxxxxxxHDTOR Pउदगरसेणं पं०, वरूणोदस्स णं भंते ! ०१, गो० ! जहाणामए-पत्तासवेति वा चोयासवेति वा खजूरसारेति वा मुद्दियासारेति सुपितखोतरसेति वा मेरएति वा। कालिसायणेति वा चंदप्पभाति वा मणिसिलाति वा वरसीधूति वा पवरवारूणी वा अट्ठपिट्ठपरिणिहिताति वा जंबूफलकालिया वरप्पसण्णा उक्कोसमदप्पत्ता ईसिउट्ठवलंबिणी ईसितंबच्छियकरणी ईसिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उववेता जाव णो तिणढे समढे, वारूणे उदए इत्तो इठ्ठतरए चेव जाव अस्साएणं पं०, खीरोदस्स णं भंते ! उदए केरिसए अस्साएणं पं०?, गो० ! से जहाणामए-रन्नो चाउरंतचक्कवट्टिस्स चाउरक्के गोखीरे पज्जत्तिमंदग्गिसुकडिढते आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए, भवे एयारूवे सिया?, णो तिणढे समटे, गो० ! खीरोयगस्स० एत्तो इट्ठ जाव अस्साएणं पं०, घतोदस्स णं से जहाणामए सारतिकस्स गोघयवरस्स मंडे सल्लइकण्णियारपुप्फवण्णाभे सुकड्डितउदारसज्झवीसंदिते वण्णेणं उववेते जाव फासेण य उक्वेए, भवे एयारूवे सिया ?, णो तिणढे समढे, इत्तो इट्ठयरे०, खोदोदस्स से जहाणामए उच्छूणं जच्चपुंडकाणं हरियालपिंडराणं भेरुंडछणाण वा कालपोराणं तिभागनिव्वाडियवाडगाणं बलवगणरजतपरिगालियमित्ताणं जं च रसे होजा वत्थपरिपूएचाउज्जातगसुवासिते अहियपत्थे लहुए वण्णेणं उववेए जाव नेयारूवे सिया ?, णो तिणढे समढे, एत्तो इट्ठयरा०, एवं सेसगाणवि समुद्दाणं भेदो जाव सयंभूरमणस्स, णवरि अच्छे जच्चे पत्थे जहा पुक्खरोदस्स। कति णं भंते ! समुद्दा पत्तेगरसा पं०?, गो० ! चत्तारि समुद्दा पत्तेगरसा पं० तं०-लवणे वरूणोदे खीरोदे घयोदे, कति णं भंते ! समुद्दा पगतीए उदगरसेणं पं०?, गो० ! तओ समुद्दा पगतीए उदगरसेणं पं० तं०-कालोए पुक्खरोए सयंभूरमणे, अवसेसा समुद्दा उस्सण्णं खोतरसा पं० समणाउसो!।१८८। कतिणं भंते ! समुद्दा बढुमच्छकच्छभाइण्णा पं० ?, गो० ! तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० सं०-लवणे कालोए सयंभूरमणे, अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा पं०, लवणे णं भंते ! समुद्दे कति मच्छजातिकुलकोडिजोणीपमुहसयसहस्सा पं०१, गो० ! सत्त मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पं०, कालोएणं भंते ! समुद्दे कति मच्छजाति० पं०१, गो०! नव मच्छजातिकुलकोडीजोणी०, सयंभूरमणे णं भंते ! समुद्दे०, अद्धतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पं०, लवणे णं भंते ! समुद्दे मच्छाणं केमहालिया सरीरोगाहणा पं०?, गो० ! जहण्णेणं अंगुलस्स असंखेजतिभागं उक्को० पंचजोयणसयाई, एवं कालोए उक्को० सत्तं जोयणसताइं सयंभूरमणे दस जोयणसताई।१८९। केवतिया णं भंते ! दीवसमुद्दा नामधेज्जेहिं पं०?, गो० ! जावतिया लोगे सुभा णामा सुभा वण्णा जाव सुभा फासा एवतिया दीवसमुद्दा नामधेज्जेहिं पं०, केवतिया णं भंते ! दीवसमुद्दा उद्धारसमएणं पं०?, गो० ! जावतिया अड्ढाइज्जाणं सागरोवमाणं उद्धारसमया एवतिया दीवसमुद्दा उद्धारसमएणं पं०।१९०दीवसमुद्दाणं भंते ! किं पुढवीपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गो० ! पुढवीपरिणामावि आउ० जीव० पुग्गल०, दीवसमुद्देसु णं भंते ! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढवीकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वा ?, हंता गो० ! असति अदुवा अणंतखुत्तो ।१९१।' *इति दीवसमुद्दा समत्ता॥ *** कतिविहे णं भंते ! ★★★ इंदियविसए पोग्गलपरिणामे **पं० ?, गो० ! पंचविहे इंदियविसए पोग्गलपरिणामे पं० तं०-सोतिदियविसएजाव फासिदियविसए, सोतेदियविसएणंभंते ! पोग्गलपरिणामे कतिविहे पं०?, गो०! दुविहे पं०२०-सुब्भिसद्दपरिणाम ॥ य दुब्भिसद्दपरिणामे य, एवं चक्खिदियविसयादिएहिवि सुरूवपरिणामे य दुरूवपरिणामे य, एवं सुब्भिगंधपरिणामे य दुब्भिगंधपरिणामे य, एवं सुरसपरिणामे य दुरसपरिणामे य, एवं सुफासपरिणामे य दुफासपरिणामे य, से नूणं भंते ! उच्चावएसु सद्दपरिणामेसु उच्चावएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु म फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्त सिया ?, हंता गो० ! उच्चावएसु सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतित्ति वत्तव्वं सिया, से णूणं # भंते ! सुब्भिसद्दा पोग्गला दुब्भिसहत्ताए परिणमंति दुब्भिसद्दा पोग्गला सुब्भिसद्दत्ताए परिणमंति?, हंता गो० ! सुब्भिसद्दा दुब्भिसद्दत्ताए परिणमंति दुन्भिसद्दाम 9 सुब्भिसद्दत्ताए परिणमंति, से णूणं भंते ! सुरूवा पुग्गला दूरूवत्ताए परिणमंति दुरूवा पुग्गला सुरूवत्ताए०?, हंता गो० !, एवं सुब्भिगंधा पोग्गला दुब्भिगंधत्ताए . xoxof55 5555555555555555 श्री आगमगुणमंजूषा - ९१५ 9595555555555555555555555555 5555555555555555555555555555555%%%%%%%%%SPA O$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy