SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ FOO55555555555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवासमुद्द [७२] $$$$$$ $$ $250g SOSOR 明明明明明明明明明明明明 HOO5555555555555555555555555555555555 2 असोगवीतसोगा य एत्थ दुवे देवा महिड्ढीया जाव परिवसंति, से तेण जाव संखेज्ज सव्वं, अरूणण्णं दीवं अरूणोदे णामं समुद्दे तस्सवि तहेव परिक्खेवो अट्ठो खोतोदगे णवरिं सुभद्दसुमणभद्दा य एत्थ दो देवा महिड्ढीया सेसं तहेव, अरूणोदगं समुई अरूणवरे णामं दीवे वट्टे वलयागारसंठाण० तहेव संखेज्जगं सव्वं जाव अट्ठो खोयोंदगपडिहत्थाओ उप्पायपव्वतया सव्ववइरामया अच्छा, अरूणवरभद्दअरूणवरमहाभद्दा य एत्थ दो देवा महिड्ढीया०. एवं अरूणवरोदेवि समुद्दे जाव देवा, अरूणवरअरूणमहावरा य एत्थ दो देवा सेसं तहेव, अरूणवरोदण्णं समुदं अरूणवरावभासे णामं दीवे वट्टे जाव देवा, अरूणवरावभासमभद्दारूणवरावभासमहाभद्दा य एत्थ दो देवा महिड्ढीया०, एवं अरूणवरावभासे समुद्दे णवरि देवा, अरूणवरावभासवरारूणवरावभासमहावरा य एत्थ दो देवा महिड्ढीया०, कुंडले दीवे कुंडलभद्दकुंडलमहाभद्दा य दो देवा महिड्ढीया०, कुंडलोदे समुद्दे चक्खुसुभचखुकंता य एत्थ दो देवा म०,कुंडलवरे दीवे कुंडलवरभद्दकुंडलवरमहाभद्दा य एत्थ दो देवा महिड्ढीया०, कुंडलवरोदे समुद्दे कांडलवर (वर) कुंडलवरमहावरा य एत्थ दो देवा म०, कुंडलवरावभासे दीवे कुंडलवरावभासभद्दकुंडलवरावभासमहाभद्दा य एत्थ दो देवा०, कुंडलवरोभासोदे समुद्दे कुंडलटरोभासवरकुंडलवरोभासमहावरा य एत्थ दो देवा म० जाव पलिओवमद्वितीया परिवसंति, कुंडलवरोभासं णं समुदं रूचगे णामं दीवे वट्टे वलया० जाव चिट्ठति, विसमचक्क० विसमचक्कवाल०?, गो० ! समचक्कवाल० नो विसमचक्कवालसंठिते, केवतियं चक्कवाल० पं०?, सव्वट्ठमणोरमा य एत्थ दो देवा सेसं तहेव, रूयगोदे ना मुद्दे जहा खोदोदे समुद्दे संखेज्जाइं जोयणसतसहस्साइं चक्कवालवि० संखेज्जाइंजोयणसतसहस्साइंपरिक्खेवेणं दारा दारंतरंपि संखेज्नाई जोतिसंपि सव्वं संज्ज भाणियव्वं, अट्ठोविजहेव खोदोदस्सनवरि सुमणसोमणसा य एत्थ दो देवा महिड्ढीया तहेव, रूयगाओ आढत्तं असंखेनं विक्खंभो परिक्खेवो दारा दारंतरं च जोइसं च सव्वं असंखेजं भाणियव्वं, रूयगोदण्णं समुई रूयगवरे णं दीवे वट्टे रूयगवरभद्दरूयगवरमहाभद्दा य एत्थ दो देवा रूयगवरोदे रूयगवर (वर) रूयगवरमहावरा य एत्थ दो देवा महिड्ढीया० रूयगवरावभासे दीवे ॥ रूयगवरावभासभद्दरूयगवरावभासमहाभद्दा य एत्थ दो देवा महिड्ढीया०, रूयगवरावभासे समुद्दे रूयगवरावभासवररूयगवरावभासमहावरा य एत्थ० हारद्दीवे हारभद्दहारमहाभद्दा एत्थ० हारसमुद्दे हारवरहारमहावरा य एत्थ दो देवा महिड्ढीया हारवरोदे० हारवरभद्दहारवरमहाभद्दा एत्थ दो देवा महिड्ढीया० हारवरोए समुद्दे हारवरवरहारवरमहावरा एत्थ० हाइवरावभासे दीवे हारवरावभासभद्दहारवरावभासमहाभद्दा एत्थ० हारवरावभासोए समुद्दे हारवरावभासवरहारवरावभासमहावरा य एत्थ० एवं सव्वेवि तिपडोयारा णेतव्वा जाव सूरवरोभासोए समुद्दे, दीवेसुभद्दनामा वरनामा होति उदहीसुजाव पच्छिमभावं च, खोतवरादीसु सयंभूरमणपज्जतेसु वावीओ खोओदगपडिहत्थाओ पव्वयका य सव्ववइरामया देवदीवे दीवे दो देवा महिड्ढीया० देवभद्ददेवमहाभद्दा एत्थ० देवोदे समुद्दे देववरदेवमहावरा एत्थ० जाव सयंभूरमणे दीवें सयंभूरमणभद्दसयंभूरमणमहाभद्दा एत्थ दो देवा महिड्ढीया० सयंभूरमणण्णं दीवं सयंभूरमणोदे नामं समुद्दे वट्टे वलया० जाव असंखेज्जाइं जोयणसतसहस्साई परिक्खे वेणं जाव अट्ठो, गो० ! सयंभूरमणोदए उदए अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसेणं पं०, सयंभूरमणवरसयंभूरमणमहावरा य इत्थ दो देवा महिड्ढीया सेसं तहेव जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभेसु वा०।१८६। (१६४) केवइया णं भंते ! जंबुद्दीवा णामधेज्जेहिं पं०?, गो० ! असंखेज्जा जंबुद्दीवा नामधेज्जेहिं पं०, केवतिया णं भंते ! लवणसमुद्दा पं०?, गो० ! असंखेज्जा लवणसमुद्दा नामधेज्जेहिं पं०, एवं धायतिसंडावि, एवं जाव असंखेजा सूरदीवा नामधेज्जेहिं, एगे देवे दीवे पं० एगे देवोदे समुद्दे पं०, एवं णागे जक्खे भूते जाव एगे सयंभूरमणसमुद्दे णामधेज्जेणं पं० ।१८७। लवणस्स णं भंते ! समुद्दस्स उदए के रिसए अस्साएणं पं० ?, गो० ! लवणस्स उदए आइले रइले लिंदे लवणे कडुए, अपेज्जे बहूणं दुपंयचउप्पयमिगपसुपक्खिसरिसवाणं णण्णत्थ तज्जोणियाणं सत्ताणं, कालोयस्स णं भंते ! समुद्दस्स उदए केरिसए अस्साएणं पं० ?, गो० ! आसले पेसले २ मांसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पं०, पुक्खरोदगस्सणं भंते ! समुद्दस्स उदए केरिसए पं०?, गो० ! अच्छे जच्चे तणुए फालियवण्णाभे पगतीए xerc 5 555555 श्री आगमगुणमजूषा - ९१४5555555555555555555FOTOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy