SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ (१४) जीवाजीवाभिगम (३) पडिवत्ति (च) देवाधिकारो (जोइस) [ ७४ ] ॐॐॐॐॐॐॐ परिणमंति दुब्भिगंधा पोग्गला सुब्भिगंधत्ताए परिणमंति ?, हंता गो० !, एवं सुफासा दुफासत्ताए ?, सुरसा दूरसत्ताए० १, हंता गो० ! । १९२ ★ ★ ★ देवाधिकारो (जोइस) ★★★ देवे णं भंते ! महिड्ढीए जाव महाणुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियट्टित्ताणं गिण्हित्तए ?, हंता पभू, से केणट्टेणं भंते ! एवं वुच्चति देवेणं महिड्ढीए जाव गिण्हित्तए ?. गो० ! पोग्गले खित्ते समाणे पुव्वामेव सिग्घगती भवित्ता तओ पच्छा मंदगती भवति देवे णं महिड्ढीए जाव महाणुभागे पुव्विपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणट्टेणं गो० ! एवं वुच्चति जाव एवं अणुपरियट्टित्ताणं गेण्हित्तए, देवे णं भंते ! महिड्ढीए० बाहिरए पोग्गले अपरियाइत्ता पुव्वामेव वालं अच्छित्ता अभेत्ता पभू गंठित्तए ?, नो इणट्ठे समट्ठे, देवे णं भंते! महिडिढए० बाहिरए पुग्गले अपरियाइत्ता पुव्वामेव वालं छित्ता भित्ता पभू गंठित्तए ?, नो इणट्टे समट्ठे, देवे णं भंते ! महिड्ढीए० बाहिरए पुग्गले परियाइत्ता पुव्वामेव वालं अच्छित्ता अभित्ता पभू गंठित्तए ?, नो इणट्ठे समट्ठे, देवे भंते ! महिड्ढीए जाव महाणुभागे बाहिरे पोग्गले परियाइत्ता पुव्वामेव वालं छेत्ता भेत्ता पभू गंठित्तए ?. हंता पभू, तं चेव णं गंठि छउमत्थे ण जाणति ण पास्त्रति सुमं चणं गढिया, देवे णं भंते ! महिड्ढीए० पुव्वामेव वालं अच्छेत्ता अभेत्ता पभू दीहीकरित्तए वा हस्सीकरित्तए वा ?, नो तिणट्ठे समट्ठे, एवं चत्तारिवि गमा, पढमबिइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेत्ता अभेत्ता, सेसं तहेव, तं चेव सिद्धिं छउमत्थे ण जाणति ण पासति एसुहुमं च णं दीहीकरेज्न वा० ।१९३। अत्थि णं भंते! चंदिमसूरियाणं हिट्ठिपि तारारूवा अणुंपि तुल्लावि समपि तारारूवा अणुंपि तुल्लावि उप्पिपि तारारूवा अणुंपि तुल्लावि ?, हंता अत्थि, से केणद्वेणं भंते ! एवं वुच्चति-अत्थि णं चंदिमसूरियाणं जाव उप्पिपि तारारूवा अणुंपि तुल्लावि० ?, गो० ! जहा २ णं तेसिं देवाणं तवनियमबंभचेरवासाइं उस्सियाइं भवंति तहा २ णं सिंदेवाणं एयं पण्णायति अणुत्ते वा तुल्लत्ते वा, से एएणट्टेणं गो० ! अत्थि णं चंदिमसूरियाणं जाव उप्पिपि तारारूवा अणुंपि तुल्लावि । १९४ । एगमेगस्स णं भंते ! • चंदिमसूरियस्स केवइओ णक्खत्तपरिवारो पं० केवइआ महागहा परिवारो केवइओ तारागणकोडाकोडिपरिवारो पं० १, गो० ! एगमेगस्स णं चंदिमसूरियस्स'अट्ठासीतिं च गहा अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥८४॥ छावद्विसहस्साइं णव चेव सयाइं पंचसयराई। एगससीपरिवारो तारागणकोडिकोणं ||८५ || १९५ | जंबुदीवे णं भंते ! दीवे मंदरस्स पव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जोतिसं चारं चरति ?, गो० ! एक्कारसहिं एक्कवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति, एवं दक्खिणिल्लाओ पच्चत्थिमिल्लाओ उत्तरिल्लाओ, लोगंताओ भंते! केवर्तियं अबाधाए जोतिसे पं० ?, गो० ! एक्कारसहिं एक्कारेहिं जोयणसतेहिं अबाधाए जोतिसे पं०, इमीसे णं भंते! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवतियं अबाधाए सव्वहेट्ठिल्ले तारारूवे चारं चरति केवतियं अबाधाए सूरविमाणे चारं चरति केवतियं अबाधाए चंदविमाणे चारं चरति केवतियं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरति ?, गो० ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ सत्तहिं ण उएहिं जोयणसएहिं अबाधाए जोतिसं सव्वहेट्ठिल्ले तारारूवे चारं चरति, अहिं जोयणसतेहिं अबाधाए सूरविमाणे चारं चरति, असीएहिं जोयणसतेहिं अबाधाए चंदविमाणे चारं चरति, नवहिं जोयणसएहिं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरति, सव्वहेट्ठिमिल्लाओ णं भंते! तारारूवाओ केवतियं अबाधाए सूरविमाणे चारं चरइ केवइयं अबाधाए चंदविमाणे चारं चरइ केवतियं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरइ ?, गो० ! सव्वहेट्ठिल्लाओ णं दसहिं जोयणेहिं सूरविमाणे चारं चरति णउतीए जोयणेहिं अबाधाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाधाए सव्वोवरिल्ले तारारूवे चारं चरइ. सूरविमाणाओणं णं भंते! केवतियं अबाधाए चंदविमाणे चारं चरति केवतियं सव्वउवरिल्ले तारारूवे चारं चरति ?, गो० ! सूरविमाणाओ णं असीए जोयणेहिं चंदविमाणे चारं चरति, जोयणसयं अबाधाए सव्वोवरिल्ले तारारूवे चारं चरति, चंदविमाणाओ णं भंते ! केवतियं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरति ?, गो० ! चंदविमाणाओ णं वीसाए जोयणेहिं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरइ, एवामेव सपुव्वावरेणं दसुत्तरसतजोयणबाहल्ले तिरियमसंखेज्जे जोतिसविसए पं० | १९६ । जंबूदीवे णं भंते! कयरे णक्खत्ते सव्वब्भिंतरिल्लं चारं चरंति कयरे नक्खत्ते K ॐ श्री आगमगुणमंजूषा ९१६
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy