SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ KO9555555555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीव समुद्द [६४] 55555555555550xoY SOrog 1555555555555555555555555555555555555555555 FOR9555555 गो० ! जंबुद्दीवेणं दीवे भरहेरवएसुवासेसु अरहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विज्जाधरा समणा समर्ण ओ सावया सावियाओ मणुया पगतिभद्दया पगतिविणीया पगतिउवसंता पगतिपयणुकोहमाणमायालोमा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीता तेसिं णं पणिहाते लवणे समुद्दे जंबुद्दीवं दीवं नो उपीलेति नो उप्पीलेति नो चेव णं एगोदगं करेंति, गंगासिंधुरत्तारत्तवईसु सलिलासु देवया महिड्डियाओ जाव पलिओवमद्वितीया परिवसंति तेसिं णं पणिहाए लवणसमुद्दे जाव नो चेव णं एगोदगं करेति चुल्लहिमवंतसिहरेसुवासहरपव्वतेसुदेवा महिड्डिया० तेसिंणं पणिहाए०, हेमवतेरण्णवतेसुमणुया पगतिभद्दगा० रोहितंसासुवण्णकूलारूप्पकूलासु सलिलासु देवयाओ महिड्डियाओ तासिं पणि० सद्दावातिवट्टवेयड्डपव्वतेसु देवा महिड्डिया जाव पलिओवमद्वितीया परिव० महाहिमवंतरूप्पिसु वासहरपव्वतेसु देवा महिड्डिया जाव पलिओवमद्वितीया० हरिवासरम्मयवासेसु मणुया पगतिभद्दगा गंधावातिमालवंतपरिताएसु वट्टवेयड्डपव्वतेसु देवा महिड्डीया० णिसढनीलवंतेसु वासधरपव्वतेसुदेवा महिड्डीया० सव्वाओ दहदेवयाओ भाणियव्वा पउमद्दहतिगिच्छिकेसरिदहावसाणेसुदेवा महिड्डीयाओ० तासिं पणिहाए० पुव्वविदेहावरविदेहेसु वासेसु अरहंतचक्कवट्टिबलदेववासुदेवा चारणा विज्जाहरा समणा समणीओ सावगा सावियाओ मणुया पगति० तेसिंपणिहाए लवण०, सीयासीतोदगासु सलिलासु देवता महिड्डिया० देवकुरुउत्तरकुरुसु मणुया पगतिभद्दगा० मदरे पव्वते देवता महिड्डीया० जंबूए य सुदंसणाए जंबुदीवाहिवती अणाढिए णामं देवे महिड्डीए जाव पलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुद्दे नो उवीलेति नो उप्पीलेति नो चेव णं एकोदगं करेति, अदुत्तरं च णं गो०! लोगद्विती लोगाणुभावे जण्णं लवणसमुद्दे जंबुद्दीवं नो उवीलेति नो उप्पीलेति नो चेव णमेगोदगं करेति ।१७४। लवणसमुदं धायइसंडे नाम दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिटठंति, धायतिसंडे णं भंते ! दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिते ?, गो० ! समचक्कवालसंठिते नो विसमचक्कवालसंठिते, धायइसंडे णं भंते ! दीवे केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पं०?, गो० ! चत्तारि जोयणसतसहस्साई चक्कवालविक्खंभेणं एगयालीसं जोयणसतसहस्साइं दसजोयणसहस्साइं णवएगटे जोयणसते किंचिविसेसूणे परिक्खेवेणं पं०, से णं एगाए पउमवरवेदियाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ दीवसमिया परिक्खेवेणं, धाइयसंडस्स णं भंते ! दीवस्स कति दारा पं० ? गो० ! चत्तारि दारा पं० तं०- विजए वेजयंते जयंते अपराजिए, कहिणं भंते ! धायइसंडस्स दीवस्स विजए णामं दारे पं०?, गो० ! धायइसंडपुरथिमपेरंते कालोयसमुद्दपुरत्थिमद्धस्स पच्वत्थिमेणं सीयाए महाणदीए उप्पिं एत्थ णं धायइसंडे विजए णामं दारे पं० तं चेव पमाणं, रायहाणीओ अण्णंमि धायइसंडे सीदे, दीवस्स वत्तव्वया भाणियव्वा, एवं चत्तारिवि दारा भाणियव्वा, धायइसंडस्स णं भंते ! दीवस्स दारस्स य २ एस णं केवइयं अबाहाए अंतरे पं०?, गो० ! दस जोयणसयसहस्साइं सत्तावीसं च जोयणसहस्साइं सत्तपणतीसे जोयणसए तिन्नि य कोसे दारस्सय २ अबाहाए अंतरे पं०, धायइसंडस्सणं भंते ! दीवस्स पदेसा कालोयगं समुदं पुट्ठा?, हंता पुट्ठा, ते णं भंते ! किं धायइसंडे दीवे कालोए समुद्दे ?, गो० ! ते खलु धायइसंडे नो खलु ते कालोयसमुद्दे, एवं कालोयस्सवि, धायइसंडद्दीवे जीवा उद्दाइत्ता २ कालोए समुद्दे पच्चायंति ?, गो० ! अत्थेगतिया नो पच्चायंति, एवं कालोएवि अत्थे० पच्चा० अत्थेगतिया णो पच्चायंति, से केणटेणं भंते ! एवं वुच्चति- धायइसंडे दीवे २?, गो० ! धायइसंडे णं दीवे तत्थ २ देसे तहिं २ पएसे धायइरुक्खा धायइवण्णा धायइसंडा णिच्चं कुसुमिया जाव उवसोभेमाणा २ चिट्ठति, धायइमहाधायइरुक्खेसु सुदंसणापियदंसणा दुवे महिड्डिया जाव पलिओवमद्वितीया परिवसंति से एएणतुणं० अदुत्तरं च णं गो० ! जाव णिच्चे, धायइसंडे णं भंते ! दीवे कति चंदा पभासिंसु वा० ? कति सूरिया तविंसु वा०? कइ महग्गहा चारं चरिसुं वा० कइ णक्खत्ता जोगं जोइंसु वा० कइ तारागणकोडाकोडीओ सोभेसु वा० ?, गो० ! बारस चंदा पभासिंसु वा० एवं'चउवीसं ससिरविणो णक्खत्तसत्ता य तिन्नि छत्तीसा। एगं च गहसहस्सं छप्पन्नं धायईसंडे ||३४|| अद्वैव सयसहस्सा तिण्णि सहस्साई सत्त य सयाई । धायइसंडे 所乐乐乐乐听听听听听听听乐明乐乐听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐明會 ConEducation international 2010-03 Druata.compolicopaly www.ainelibrary.ee
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy