SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ ORO5555555555555555 (१४) जीवाजीवामिगम (३) पडिवत्ति (च.) दीवसमुह ६३) 5555555555555ssexom %%%%%%%%%%%%%%%%20 $$$听听听听听听听听听明明明明明明乐乐乐$$$$$$$$GO रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभूरमणोदगं समुदं पुरत्थिमेणं असंखेज्जाइं जोयण तं चेव एवं सूराणवि. सयंभूरमणस्स पच्चत्थिमिल्लातो वेदियंताओ रायहाणीओ सकलं दीवाणं पच्चत्थिमिल्लाणं सयंभूरमणोदं समुई - असंखेज्जा० सेसं तं चेव, कहिं णं भंते । सयंभूरमणसमुद्दकाणं चंदाणं०? सयंभूरमणस्स समुदस्स पुरथिमिल्लाओ वेतियंतातो सयंभूरमणं समुदं पच्चत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता सेसंतं चेव, एवं सूराणवि, सयंभूरमणस्स पच्चत्थिमिल्लाओ सयंभूरमणोदं समुद्दे पुत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभूरमणं समुदं असंखेनाइजोयणसहस्साइं ओगाहित्ता एत्थ णं सयंभूरमण जाव सूरा देवा ।१६८। अत्थि णं भंते! लवणसमुद्दे वेलंधराति वाणागरायाति वा खन्नाति वा अग्धाति वा सिंहाति वा विजातीइ वा हासवट्टीति?, हंता म अत्थि, जहा णं भंते! लवणसमुद्दे अत्थि वेलंधराति वा णागराया० अग्घा सिंहा० विजाती० वा हासवट्टीति वा तहा णं बाहिरतेसुवि समुद्देसु अत्थि वेलंधराइ वा णागरायाति वा अग्घाति वा सीहाति वा विजातीति वा हासवट्टीति वा ?, णो तिणद्वे समढे । १६९। लवणे णं भंते ! समुद्दे किं ऊसितोदगे किं पत्थडोदगे किं म खुभियजले किं अखुभियजले?, गो० ! लवणे णं समुद्दे ऊसिओदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले, जहा णं भंते ! लवणे समुद्दे ओसितोदगे नो के पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं बाहिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला ?, गो० ! बाहिरगा समुद्दा नो उस्सितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति, अत्थि णं भंते ! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति वा संमुच्छंति वा वासं वासंति वा?, हंता अत्थि, जहाणं भंते ! लवणसमुद्दे बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति वा तहाणं बाहिरएसुवि समुद्देसु बैवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति?, णो तिणद्वे समढे, से केणद्वेणं भंते ! एवं वुच्चति बाहिरगा णं समुद्दा पुण्णा पुण्णप्पामाणावोलट्टमाणा वोसट्टमाणा समभरघडियाए चिट्ठति ?, गो० ! बाहिरएसुणं समुद्देसु बहवे उदगजोणिया जीवा पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उवचयंति, से तेणद्वेणं एवं वुच्चति- बाहिरगा समुद्दा पुण्णा पुण्ण जाव समभरघडताए चिट्ठति ।१७०॥ लवणे णं भंते ! समुद्दे केवतियं उव्वेहपरिवुड्डीते पं०?, गो० ! लवणस्सणं समुद्दस्स उभओपासिं पंचाणउतिं २ पदेसे गंता पदेसं उव्वेहपरिवुड्डीए पं०, पंचाणउतिं २ वालग्गाइं गंता वालग्गं उव्वेहपरिवुड्डीए पं०, लिक्खाओ गंता उव्वेहपरि० पंचाणउई जवाओ जवमज्झे अंगुलविहत्थिरयणीकुच्छीधणुगाउयजोयणजोयणसत० जोयणसहस्साई गंता जोयणसहस्सं उव्वेहपरिवुड्डीए, लवणे णं भंते ! समुद्दे केवतियं उस्सेहपरिवुड्डीएपं०?, गो० ! लवणस्सणं समुदस्स उभओपासिंपंचाणउतिं पदेसे गंता सोलसपएसे उस्सेहपरिवुड्डीए पं०, एएणेव कमेणं जाव पंचाणउतिं २ जोयणसहस्साइं गंता सोलस जोयणसहस्साई उस्सेधपखिड्डीए पं० । १७१। लवणस्स णं भंते ! समुदस्स केमहालए गोतित्थे पं०?, गो० ! लवणस्स णं समुद्दस्स उभओपासिं पंचाणउति २ जोयणसहस्साई गोतित्थं पं०, लवणस्स णं भंते ! समुद्दस्स केमहालए गोतित्थविरहिते खेत्ते पं० ?, गो० ! लवणस्स णं समुद्दस्स दस जोयणसहस्साइं गोतित्थविरहिते खेत्ते पं०, लवणस्स णं भंते ! समुद्दस्स केमहालए उदगमाले पं०?, गो० ! दस जोयणसहस्साइं उदगमाले पं० । १७२। लवणे णं भंते ! समुद्दे किंसंठिए पं०?, गोह ! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आसखंधसंठिते वलभिसंठिते वट्टे वलयागारसंठाणसंठिते पं०, लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं उव्वेहेणं केवतियं उस्सेहेणं केवतियं सव्वग्गेणं पं०?, गो०! लवणे णं समुद्दे दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साइंसतं च इगुयालं किंचिविसेसूणे परिक्खेवेणं एग जोयणसहस्सं उव्वेधेणं सोलस जोयणसहस्साई उस्सेहेणं सत्तरस जोयणसहस्साइं सव्वग्गेणं पं०।१७३। जइ भंते ! लवणसमुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साइं एकासीतिं च सहस्साई सतं इगुयालं किंचिविसेसूणं परिक्खेवेणं एगं जोयणसहस्सं उव्वेहेणं सोलस फ जोयणसहस्साई उस्सेधेणं सत्तरस जोयणसहस्साइं सव्वग्गेणं पं०, कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं नो उवीलेति नो उप्पीलेति नो चेव णं एक्कोदगं करेति ?, C乐乐乐听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明台 5 55555555555555 श्री आगमगुणमंजूषा ९०५卐555555555555555555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy