SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ ORG555555555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीव समुद्द [६२] 5555555555555555OOK HORO55555555555555555555555555555555555555555555555teroy सूराणवि लवणसमुदं बारस जोयणसहस्साई तहेव सव्वं जाव रायहाणीओ, कहिं णं भंते ! बाहिरलावणगाणं चंदाणं चंददीवा पं० ?, गो० ! लवणस्स समुद्दस्स पुरथिमिल्लाओ वेदियंताओ लवणसमुदं पच्चत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं बाहिरलावणगाणं चंददीवा नाम दीवा पं० धायतिसंडदीवंतेणं ॥ अद्धकोणणवतिजोयणाई चत्तालीसं च पंचणउतिभागे जोयणस्स ऊसिता जलंतातो लवणसमुदंतेणं दो कोसे ऊसिता बारस जोयणसहस्साइं आयामविक्खंभेणं पउमवरवेइया वणसंडा बहुसमरमणिज्जा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव अट्ठो रायहाणीओ सगाण दीवाणं पुरत्थिमेणं तिरियमसं० अण्णंमि लवणसमुद्दे तहेव सव्वं, कहिं णं भंते ! बाहिरलावणगाणं सूराणं सूरदीवा णामं दीवा पं०?, गो० ! लवणसमुद्दपच्चस्थिमिल्लातो वेदियंताओ लवणसमुदं पुरत्थिमेणं बारस जोयणसहस्साइं धायतिसंडदीवंतेणं अद्धेकूणणउतिं जोयणाइं चत्तालीसं च पंचनउतिभागे जोयणस्स दो कोसे ऊसिया सेसं तहेव जाव रायहाणीओ सगाण दीवाणं पच्चत्थिमेणं तिरियमसंखेज्जे लवणे.चेव बारस जोयण० तहेव सव्वं भाणियव्वं, १६४। कहिं णं भंते ! धायतिसंडदीवगाणं चंदाणं चंददीवा पं० ?, गो! ' धायतिसंडस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ कालोयं णं समुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं धायतिसंडदीवाणं चंदाणं चंददीवा णामं दीवा पं० सव्वतो समंता दो कोसा ऊसिता जलंताओ बारस जोयणसहस्साइं तहेव विक्खभपरिक्खेवो भूमिभागो पासायवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ सकाणं दीवाणं पुरत्थिमेणं अण्णंमि धायतिसंडे दीवे सेसंतं चेव, एवं सूरदीवावि, नवरं धायइसंडस्स दीवस्स पच्चत्थिमिल्लातो वेदियंताओ कालोयं णं समुई जोयण० तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पच्चत्थिमेणं अण्णंमि धायइसंडे दीवे सव्वं तहेव ।१६५। कहिं णं भंते ! कालोयगाणं चंदाणं चंददीवा पं०?, गो० ! कालोयसमुद्दस्स पुरच्छिमिल्लाओ वेदियंताओ कालोयण्णं समुई पच्चत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं कालोयगचंदाणं चंददीवा सव्वतो समंता दो कोसा ऊसिता जलंतातो सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पुरच्छिमेणं अण्णंमि कालोयगसमुद्दे बारस जोयण तं चेव सव्वं जाव चंदा देवा, एवं सूराणवि णवरं कालोयगपञ्चत्थिमिल्लातो वेदियंतातो कालोयसमुद्दपुरच्छिमेणं बारस जोयणसहस्साई ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं अण्णंमि कालोयगसमुद्दे तहेव सव्वं, एवं पुक्खरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ पुक्खरसमुदं बारस जोयणसहस्साइं ओगाहित्ता चंददीवा अण्णंमि पुक्खवरे दीवे रायहाणीओ तहेव, एवं सूराणवि दीवा पुक्खरवरदीवस्स पच्चत्थिमिल्लाओ वेदियंताओ पुक्खरोदं समुदं बारस जोयणसहस्साइं ओगाहित्ता तहेव जाव रायहाणीओ, दीविल्लगाणं दीवे समुद्दगाणं समुद्दे चेव एगाण अभितरपासे एगाणं बाहिरपासे रायहाणीओ, दीविल्लगाणं दीवेसुसमुद्दगाणं समुद्देसु सरिणामतेसु ।१६६। इमेणामा अणुगंतव्वा- 'जंबुद्दीवे लवणे घायइ कालोद पुक्खरे वरुणे। खीर घय इक्खु णंदी अरुणवरे कुंडले रुयगे॥३२॥ आभरणवत्थगंधे उप्पलतिलतेय पुढवी णिहिरयणे। वासहरदइनईओ विजया वक्खारकप्पिंदा॥३३|| पुर(कुरु)मंदरआवासा कूडा णक्खत्तचंदसूरा य। एवं भाणियव्वं ।१६८। कहिंणं भंते ! देवद्दीवगाणं चंदाणं चंददीवा णामं दीवा पं०?, गो० ! देवदीवस्स देवोदं समुदं बारस जोयणसहस्साई ओगाहित्ता (१६२) तेणेव कमेणं पुरथिमिल्लाओ वेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवद्दीवं (वोदं) समुदं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं देवदीवयाणं चंदाणं चंदाओ णामं रायहाणीओ पं० सेसं तं चेव देवदीवचंदा दीवा, एवं सूराणवि, णवरं पच्चत्थिमिल्लाओ वेदियंताओ पच्चत्थिमेणं च भाणितव्वा तंमि चेव समुद्दे, कहिणं भंते ! देवसमुद्दगाणं चंदाणं चंददीवा णामं दीवा पं०?, गो०! देवोदगस्स समुदस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुद्दे पच्चत्थिमेणं बारस जोयणसहस्साइं तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं देवोदगं समुदं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं देवोदगाणं चंदाणं चंदाओणामं रायहाणीओ पं० तं चेव सव्वं, एवं सूराणवि, णवरि देवो दगस्स पच्चत्थिमिल्लातो वेतियंतातो देवोदगसमुदं पुरत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवोदगं समुदं असंखेज्जाइं जोयणा सहस्साई , एवं णागे जक्खे भूतेवि चउण्हं दीवसमुद्दाणं, कहिं णं भंते ! १ सयंभूरमणदीवगाणं चंदाणं चंददीवा णामं दीवा पं० १, सयंभूरमणस्स दीवस्स पुरथिमिल्लातो वेतियंतातो सयंभूरमणोदगं समुदं बारसजोयणसहस्साई तहेवा merof श्री आगमगुणमंजूषा-९०४ 5555555555OOK O2O听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听玩乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy