________________
ROI055555555555555
(१४) जीवाजीवामिगम (३) पडिवत्ति (च.) दीवसमुद्द६५)
GO听听听听听听听听听听听听听听听听听听听
TOTOS频听听听听听听听听听听听听听听听听听听听听听听听听听听纲听听听听听听听听听听听须听听听听听%5C
दीवे तारागरकोडिकोडीणं ।३५ । सोभेसु वा०।१७५/ धायइसंडं णं दीवं कालोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठइ, कालोदेणं समुद्दे किं समचक्कवालसंठाणसंठिते विसम०?, गो० ! समचक्कवाल० णो विसमचक्कवाल० संठिते, कालोदेणं भंते ! समुद्दे केवतियं चक्कवालविक्खभेणं ई केवतियं परिक्खेवेणं पं०?, गो० ! अट्ठ जोयणसयसहस्साइं चक्कवालविक्खभेणं एकाणउती जोयणसयसहस्साई सत्तरि सहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पं०, सेणं एगाए पउमवरवेदियाए एगेणं वणसंडेणं दोण्हवि वणओ, कालोयस्स णं भंते ! समुदस्स कति दारा पं०?, गो० ! चत्तारि दारा पं० तं०- विजए वेजयंते जयंते अपराजिए, कहिं णं भंते ! कालोदस्स समुदस्स विजए णामं दारे पं०?, गो० ! कालोदे समुद्दे पुरथिमपेरंते पुक्खरवरदीवपुरथिमद्धस्स पच्चत्थिमेणं सीतोदाए महाणदीए उप्पिं एत्थ णं कालोदस्स समुदस्स विजये णामं दारे पं० अद्वैव जोयणाई तं चेव पमाणं जाव रायहाणीओ, कहिणं भंते ! कालोयस्स समुदस्स वेजयंते णामं दारे पं०?, गो० ! कालोयसमुद्दस्स दक्खिणपेरते पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं एत्थ णं कालोयसमुदस्स वेजयंते नामं दारे पं०, कहिं णं भंते ! कालोयसमुदस्स जयंते नामं दारे पं० ?, गो० ! कालोयसमुहस्स पच्चत्थिमपेरंते पुक्खरवरदीवस्स पच्चत्थिमद्धस्स पुरत्थिमेणं सीताए महाणदीए उप्पिं जयंते नामं दारे पं०, कहिं णं भंते ! अपराजिए नामं दारे पं० ?, गो० ! कालोयसमुद्दस्स उत्तरद्धपेरंते पुक्खरवरदीवोत्तरद्धस्स दाहिणओ एत्थ णं कालोयसमुद्दस्स अपराजिए रामं दारे० सेसं तं चेव, कालोयस्स णं भंते ! समुद्दस्स दारस्स य २ एस णं केवतियं अबाहाए अंतरे पं०?, गो०- 'बावीस सयसहस्सा बाणउती खलु भवे सहस्साई। छच्च सया बायाला दारंतर तिन्नि कोसा य॥३६।। दारस्सय २ आबाहाए अंतरे पं०, कालोदस्सणं भंते ! समुदस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरदीवस्सवि, जीवा उद्दाइत्ता तहेव भाणियव्वं, सेकेणतुणं भंते ! एवं वुच्चति- कालोए समुद्दे २१, गो० ! कालोयस्सणं समुदस्स उदके आसाले मांसले पेसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पं०, कालमहाकाला एत्थ दुवे देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, से तेणतुणं गो० ! जाव णिच्चे, कालोए णं भंते ! समुद्दे कति चंदा पभासिंसु वा० पुच्छा, गो० ! कालोए णं समुद्दे बायालीसं चंदा पभासिंसु वा०- 'बायालीसं चंदा बायालीसं च दिणयरा दित्ता । कालोदधिम्मि एते चरंति संबद्धलेसागा ।३७।। णक्खत्ताण सहस्सं एगं बावत्तरं च सतमण्णं । छच्च सता छण्णउया महागहा तिणि य सहस्सा।३८|| अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साइं। नव य सया पन्नासा तारागणकोडाकोडीणं ।।३९। सोभेसुवा० ११७६। कालोयं समुदं पुक्खवरेणामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरि० तहेव जाव समचक्कवालसंठाणसंठिते नो विसमचक्कवालसंठाणसंठिए, पुक्खरवरे णं भंते ! दीवे केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पं० १, गो० ! सोलस जोयणसतसहस्साई चक्कवालविक्खंभेणं- 'एगा जोयणकोडी वाणउतिं खलु भवे सयसहस्सा। अट्ठ सया चउणउया परीरओ पुक्खरवरस्स ॥४०॥ से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं सपरि० दोण्हवि वण्णओ, पुक्खरवरस्सणं भंते ! कति दारा पं०?, गो०! चत्तारि दारा पं० तं०- विजए वेजयंते जयंते अपराजिते, कहिणं भंते ! पुक्खरवरस्स दीवस्स विजए णामं पं०?, गो० ! पुक्खरवरदीवपुच्छिमपेरंते पुक्खवरोदसमुद्दपुरच्छिमद्धस्स पच्चत्थिमेणं एत्थ णं पुक्खरवरदीवस्स विजए णामं दारे पं० तं चेव सव्वं, एवं चत्तारिवि दारा, सीयासीओदा णत्थि भाणियव्वाओ, पुक्खवरस्स णं भंते ! दीवस्स दारस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं० ?, गो० ! 'अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई । अगुणत्तरा य चउरो दारंतर पुक्खवरस्स ॥४१॥ पदेसा दोण्हवि पुट्ठा, जीवा दोसुवि भाणियव्वा, से केणटेणं भंते ! एवं वुच्चतिपुक्खरवरदीवे २ ?. गो० ! पुक्खरवरे णं दीवे त्थ २ देसे तहिं २ बहवे पउमरुक्खा पउमवणसंडा णिच्चं कुसुमिता जाव चिटुंति पउममहापउमरुक्खे एत्थ णं पउमपुंडरीया णामं दुवे देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति, से तेणटेणं गो० ! एवं वुच्चति-पुक्खरवरद्दीवे २ जाव निच्चे, पुक्खरवरे णं भंते ! दीवे
GainEducation international 2010_03 MONALEVELELCLEELEAGUEFEEL:LLELELELLEL
-1-1-1-.-
.....
...
--------- - - - - - - - - - - - - - - -
www.janengeY