________________
मयंक लेहाचरियं
हा दिव्व ! सा मह सही, चत्ता दइएण जणणि-जणएहिं । निव्वासिया सगब्भा, मए वि मुक्का कहं होही ? ॥८२२ ॥ हा देवि ! दुहियलेहे ! मयंकलेहे न मज्झ नियदुक्खं । तह संतावइ जह तं तावसि एक्का मए मुक्का ॥८२३॥ एवं च अहं मण्णे, किं चि वि एयाए दुक्कयं घोरं । विहियं मए उवेहियमियतुल्लं दुक्खमम्हाणं ॥८२४॥ तं सुणियचित्तलेहं, सायरचंदो पहिट्ठमुहकमलो । तं आसासइ पुच्छइ, मयंकलेहाए तह सुद्धिं ॥८२५॥ जणमणसायरचंदं, सायरचंदं नित्तु सा भाइ । तुह मिलणत्थं देवी, सह वच्चइ चित्तगुणं ॥ ८२६॥ सत्थाओ पब्भट्ठा गहिया अहयं तु सबरपुरिसेहिं । घणलोहेणं धरिया, भिल्लेहिं पल्लिमज्झम्मि ॥८२७|| अह सा पल्लीवल्ली समूलमुम्मलिया असेसा वि । सिरिविजयगइंदेणं, नट्ठा हं तुम्ह मिलिया य ॥८२८॥ निय वइयरं असेसं, सायरचंदा कहित्तु सह तीए । पत्तो ऊसुयचित्तो, सिद्धत्थपुरस्स आसणे ॥ ८२९ ।। सो उण सुर्रिददत्तो, पियमेलयकाणणस्स मज्झम्मि । रिसहजिणनाहभवणे, अचिंतचिंतामणिसमाणे ||८३०|| कमसो पत्तो चिट्ठा, आराहिंतो जिणिंदपयपमं । निय अत्थसाहणत्थं, करेइ अट्ठाहिया महिमं ॥ ८३१ ॥ वंछाइरित्तवित्तं तम्मि महे तेण तत्थ तवकलियं । जीवि - धाणि तणमवि, गरुयाणं धम्मकम्मम्मि ||८३२॥ तेण विहिज्जमाणं, महामहं मुणियसव्वपुरलोओ । सा वि हु मयंकलेहा, सकोउहल्ला तहिं पत्ता ||८३३ ॥ जिणपयपंकयनमणं, काउं वियसंतनित्तसयवत्ता । पिच्छइ सुरिंददत्तं विजियजयंतं सरुवेण ॥ ८३४।।
Jain Education International 2010_04
For Private & Personal Use Only
६५
www.jainelibrary.org