________________
सिरिपउमप्पहसामिचरियं
निपच्चा समणेणं, विरहहुयासाउ बाहिरहुयासं । सिसिरं मनतेणं, तेणं पज्जालिओ जलणो ८०९॥ चढिऊण सिहरिसिहरे, तारसरेणं पयंपए एसो ।। निसणंत लोकपाला ! तह नह-वण-सलिलदेवीओ ॥८१०॥ आजम्मं निद्दोसा, दइया दुहसायरे मए ठविया । न य तीए सुसीलाए, सीलियमिक्कं पि हा वयणं ॥८११॥ नवरं मह दोसेणं, सुण्णारण्णेसु भमइ सा बाला । जीवइ मया व संपइ, इत्तिय मित्तं पि न मुणेमि ॥८१२॥ दोससयसहसमलिणो, जलणे पविसामि संपयं अहयं । तुज्झेहिं तीए पुरओ, वत्तव्वा एरिसी वत्ता ॥८१३॥ . तुह भत्ता तुह विरहे, वज्जानलनिवहदुसहसंतावे । तुह सुद्धिमपारंतो, एत्थ वणे पविसिओ जलणे ॥८१४।। इय जंपिय झंपावइ, जाव इमो पावयस्स मज्झम्मि । ता तत्थ सिद्धपुत्तो, एगो तं वारए सुजसो ॥८१५।। मा कुणसु अप्पघायं, उप्पाडिय केवलं वरं नाणं । सह दइयाए तुमए, निव्वाणपुरम्मि गंतव्वं ॥८१६॥ सिद्धत्थपुरे नयरे, सुरिंददत्तेण निययपुत्तेण । मिलिही सा तह दइया, एयं त इहं अहित्राणं ॥८१७॥ अज्जेव चित्तलेहा, नीहरिया भग्गभिल्लपल्लीए । मिलिही सहीउ तीए, सिद्धत्थपरम्मि वच्चेस ॥८१८॥ अणुजाणसु मं जेणं, वयामि नंदीसरम्मि दीवम्मि । सासयजिणनमणत्थं, इय जंपिय सो समप्पइओ ॥८१९॥ अह सो चिंतइ धनो, अहयं चिय जस्स जीवमाणस्स । मिलिही मयंकलेहा, सिद्धिवहू तह य पज्जते ॥८२०॥ चत्तमरणाहिलासो, पुरओ जा जाइ कित्तियं भूमिं । ता सुणइ रुयंतीए, तारसरं दुहियमहिलाए ॥८२१॥..
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org