________________
मयंकलेहाचरियं
दठूण हरिणिपमुहे, जंपइ हे हरिणि ! हारिणिं लच्छिं ! मह दइया दिट्ठीए, हरिऊण करेसि वणवासं ? ॥७९६॥ तिस्सा महकमलसिरि हरिउं रे कमल ! वससि जलदग्गे । रे बरिहिण ! चिहरभरं, हरिय पवनो सि सत्तिधरं ॥७९७॥ करपल्लवाण लच्छिं, रे हरियअसोयधुवमसोओ सि । हे हंसिगई तिस्सा, हरिऊण माणसे जासि ॥७९८॥ रे रे मयंक ! चोरिय, मयंकलेहाए विरहगहियाए । निम्मलकवोललच्छिं, चरेसि दुग्गम्मि नहमग्गे ॥७९९॥ हे बिंबअहरलच्छिं अवहरिय सरेसि वाडिपरिवाडिं । तो अप्पह मह दइयं, अन्नह कुविओ जमु व्व अहं ॥८००॥ कामपिसल्लगहिल्लं, हेडंबो रक्खसो इमं नाउं । कोऊहलेण जंपइ, तं पइ होऊण पच्चक्खो ॥८०१॥ हरिणहरिणकपमुहे किं पुच्छसि ? पुच्छ मूढ ! मं इक्कं । सा तह दइया गिलिया, एत्थ मए तत्थ हरिणच्छी ॥८०२।। सोऊण इमं एसो, दइंत-कयंत-दंत-जंत-समं । आयड्ढियतरवारिं वेरि पइ पसरए सहसा ॥८०३।। रत्तिं चरो वि उग्गं, कड्ढइ खग्गं अभग्गउच्छाहं । दो वि ह कणंति समरं, वीरा अमरीण मणहरणं ॥८०४।। भग्गेसु खग्गेसुं, तेणं उम्मूलिऊण तरुमेगं । निहओ सिरम्मि सहसा, दुगुणो सो रक्खसो जाओ ॥८०५॥ तं पुण निहयं पणरवि, दगणं पिच्छत्त सायरं तत्तो । . सायरचंदो चित्ते, सुमरइ परमिट्ठि वरमंतं ॥८०६॥ पालेयं पिव विलयं, रविकरतावेण तेण मंतेण । पत्तो अदंसणतं, निसायरो निहयउच्छाहो ॥८०७॥ तेण वि गच्छंतेणं, पुरओ सरि-सिहरिसरवराईसु । पिच्छंतेण वि न पिया, दिट्ठा बहुणा वि कालेण ॥८०८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org