________________
५६
सिरिपउमप्पहसामिचरियं
दस पुरिसा दसनारी, तीइ पुरो सुंदरेण हणणिज्जा । ओवाइएण भणिया, अहिणवसुयजम्मसमयम्मि ॥७०७॥ चंडीभवणे मिलियबंदे, सव्वे वि सुंदरो भणइ । कुलधम्मो अम्ह इमो, जीवियदाणं पमुत्तूणं ॥७०८।। एक्कं किज्जइ कज्जं, वहणिज्जाणं तओ पयंपेह । इठं किंचि वि कज्जं, बंदिगणो चिंतए तत्तो ॥७०९।। कुलधम्मे कुलिससयं, निवडउ एयस्स जम्मि जीवाणं । कंपिरतणण जीयं, हरिऊणं दिज्जए अवरं ॥७१०॥ जो नियजीवियकज्जे, चएइ अमरीवईए रज्जं पि । कह तव्विघायपावो, फिट्टइ अवरेहिं दाणेहिं ॥७११॥ भणियं च - मेरुगिरिकणयदाणं, धन्नाणं देउ कोडिरासीओ । एक्कं वहेइ जीवा, न छुट्टए तेण दाणेण ॥७१२॥ एवं विचिंतयंतो भणिज्जमाणा वि तेण पुणरुत्तं । . बंदिगणो भीयमणो न किं पि पडिजंपिओ तस्स ॥७१३॥ जंपइ मयंकलेहा, अहयं पत्थेमि भाय ! कज्जमिमं । पढमं चिय मं मारसु, पुरओ चंडीइ एयाए ॥७१४॥ सो आह को विसेसो, मरणे पत्थावपव्वओ विहिए ? । सा आह मए पढम, मारिज्जंते न पिच्छिस्सं ॥१५॥ अच्छीहिं पिच्छिउं पि हु, सोउं सवणेहिं अक्खमा अहयं जीवल्दं तो पढम मरेमि जइ तो भवे भव्वं ॥७१६॥ सुंदरबुद्धी सुंदरनामा तत्तो पयंपए जामि ! । तं गच्छ मए मुक्का, जीसे एयारिसा बद्धी ॥७१७॥ सा आह भाय ! नाहं, एक्का गच्छामि कह व जीवंती । पच्छा मारिज्जंते, मुत्तं सव्वे इमे बंदे ॥७१८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org