________________
मयंकलेहाचरियं
इच्चाइ विलवमाणा, सकरुणहिययाए हविय पयडाए । वणदेवीए सहसा, एसा आसासिया एवं ॥६६९॥ मा रुयसु सुनरने, रुन्नेण न होइ किं पि पज्जंतो । पुव्वकयदुक्कयाणं, सव्वं भव्वं धुवं होही ||६७० ॥ रिद्धी वा हाणी वा, गरुयाणं न उण हीण - दीणाणं । महिमा उवरागों वा, ससि - सूराणं न ताराणं ॥६७१॥ उक्तं च
अक्षिपक्ष्म कदा लुप्तं, छिद्यन्तेऽथ शिरोरुहाः । वर्द्धमानात्मनामेव प्रसंगिन्यो विपत्तयः ॥६७२ ॥ इय आसासिय देवी, सट्ठाणं जाइ जामिणी तत्तो । विरहहयकामिणी विव, कमसो झीणा तया जाया || ६७३ || अंचलनिबद्धमुद्दारयणेणं वेढिऊण वत्थेणं । तं बालं सुकुमालं, मुत्तूणं भवणकोणम्मि ॥६७४॥ आसन्नपउमसरवरतीरे, विलसंतविविह वा नीरे पत्ता पंकयनेत्ता, नियतणुपक्खालणा कज्जे ॥ ६७५ ।। पच्छा आमिसगंधायड्ढिय अइछुहियसारमेण । तिस्सा पुत्तो गहिओ, अहह ! अहो ! दिव्वपरिणामो ॥६७६॥ आसन्ननई तीरे, आयमणपरस्स दिव्वजोएण ।
वेसमणस्स पुरो से, पडिओ तद्दतजत्ताओ ||६७७।।
छेएण तेण सुणयं हक्किय गहिओ निरक्खिओ सम्मं । दिट्ठेण नियपियाए निंदूए समप्पिओ बालो ||६७८॥ एसा धणवइनामं, दिव्ववसा तम्मि चेव दिवसम्मि । पसवइ सुयं परासुं, पेसियदासिं च तं चयई ॥६७९ ॥ ठाणम्मि तस्स ठाविय, तं नवलद्धं कुमारमभिरामं । वद्भावणयं जणमणकयअच्छरियं कयंतेहिं ॥ ६८० ॥ वित्तम्मि बारसाहे, सुरिंददत्तो त्ति कुणइ विहिपुव्वं ।
Jain Education International 2010_04
For Private & Personal Use Only
५३
www.jainelibrary.org