________________
४६
सिरिपउमप्पहसामिचरियं अह ते निच्छियगमणा, तीए च्चिय ओसहीहिं पयलेवं । काऊण समप्पइया, दुज्जणमनसामलं गयणं ॥५७८।। खणमित्तेणं मित्ता, मयंकलेहाइ दो वि ते पत्ता । सारयमयंकधवलं, धवलहरं भुवणमणहरणं ॥५७९॥ घणनीसासझलक्कियमणिमयवरसालभंजिया निवहा । उण्हण्हबाहजलभरनिवायसयगणियहिययसंतावा ॥५८०॥ निद्दयकरनिच्छोडणमणिमयभज्जतकंकणसमूहा । हिययत्थ-विरहनवदवतडयडफुटुंतहारसंभारा ॥५८१ ।। चलचलचलंतगत्ता, छिन्नं घरकोलियाए पुच्छं वा । छमछमछमंतदेहा, हरिचंदणसुरहिसरसपंकेण ॥५८२।। कुव्वंती उव्वत्तणसयाणि, सफरि व्व थोवसलिलम्मि । मुम्मरपत्तचयं पिव, कुणमाणा कमलपत्तसयणिज्जं ॥५८३॥ तह आसासिज्जंती, वारं वारं च चित्तलेहाए । दिट्ठा मयंकलेहा, सायरचंदेण तत्थ भवणम्मि ॥५८४॥
पञ्चभिगीतिभिः कुलकम् तव्वयणेणं तत्तो, धणमित्तो विसइ भवणमज्झम्मि । दट्टण इमं भयवसकंपियदेहा इमा जाया ॥५८५।। जंपइ मयंकलेहा, को सि कओ कहसु केण कज्जेण ? । सायरचंदपियाए, लीलाभवणम्मि पत्तो सि ॥५८६॥ अहवा नाओसि धवं, को वि ह परदारलालासो तं सि । सहसा मज्झ गिराए, हयास ! एसा हया बुद्धी ॥५८७॥ इह न हि सायरचंद, मुत्तुं अन्नस्स वासवस्सा वि । वासो तत्तो सिग्घं, वच्चसु जीएण जइ कज्जं ॥५८८॥ सहि ! तं पि चित्तलेहे ! एयं किमुवेहसे दुरायारं ? । बाहाए धरिय किं न हि, निव्वाससि मज्झ भवणाओ ॥५८९।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org