________________
३६
हरिणंककिरणधवला - कित्ती - साहगसंपया इहई । परलोए सिवसोक्खं, हवंति सीलप्पसाएण ॥४४८॥ गुणसंपयाओ चुक्का, चुक्का कित्तीउ तह य मुक्खाओ । सीलाउ कहवि चुक्का, तो चुक्का सव्वसोक्खाणं ॥४४९॥ नियजीवियं व तम्हा, सीलं रक्खिज्ज अइपयत्तेण । अहवा कयावि विसमे, जीयं पि चएज्ज न हु सीलं ॥ ४५० ॥ भेएण व दंडेण व, उवयारेणा वि सीलमकलंकं । न चयंति सत्त- जुत्ता, मयंकलेह व्व दढधम्मा ॥४५१ ॥ गयणग्गलग्गमंदिरसिरडज्झिर - अगरु - धूम - निवहेण । कलुसियससंकबिंबा, उज्जेणी नाम वरनयरी ॥४५२ ॥ नियकित्तिलहरीनिम्मियसग्गंगण - चारु- सत्थियपयारो । तं नयरिं परिपालइ, अवंतिसेणो महीनाहो ॥४५३ ॥ नियविहवनिवहनासियतिहुयणजणरुंदरुद्दस्सदालिहो । मणिय - जिण - धम्मसारो, धणसारो तत्थ सत्थाहो ||४५४ ॥ नियरूवहसियरंभा, दीणाऽणाहाइदाणसंरंभा ।
सिरिपउमप्पहसामिचरियं
पावेसु निरारंभा, रंभा नामेण से भज्जा ॥४५५|| सोहग्गेणं गोरिं, रूवेण रई च भारई चेव । नियबुद्धीए जयंती, मयंकलेहा सुया तेसिं ॥ ४५६॥ जिणधम्मरम्मरंगो, तच्चित्ते अट्ठि - मज्ज -पज्जतं । सव्वंगं परिणमिओ, रंगु व्व जवाइकुसुमम्मि ॥४५७॥ निय - जणय - विहिय जिणमणिभवणे आराममज्झविलसंते । गहियट्ठ-भय-पूया, जिणनमणत्थं इमा पत्ता ||४५८ ॥ अह सागरदत्तसुओ, समाणवय - वेस - मित्त-संजुत्तो । सागरचंदो पत्तो, तत्थेव य चारुतानो ॥ ४५९॥ इत्थंतरम्मि एसा, पूयं काऊण तित्थ - नाहस्स । रुभियमण-तणु-वाया, काउस्सग्गे ठिया तत्थ ॥४६०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org