________________
मयकलहाचारय
७॥
आजम्मनेहलाण वि, सरलाण वि वयणमित्तदोसेणं । एसो दुहसयसहिओ, संजाओ दूसहो विरहो ॥४३७॥ दाऊण पत्तदाणं, भवणं कारविय जिणवरिंदाणं । संपन्नसहत्थीहिं, पच्छायावो न कायव्वो ॥४३८॥ इय गुरुगिराए सम्म, राया मयरद्धओ मयंको य । पउमावइ पमुहा वि य, गिहत्थधम्मं पवज्जंति ॥४३९।। अइयारपंकरहियं, मयंकपमुहा करित्तु गिहिधम्मं । अच्चयकप्पे जाया, कमसो सिद्धिं गमिस्संति ॥४४०।।
इति दानधर्मे हंसपालकथानकम् ॥ सीलधम्मे मयंकलेहाचरियं । तिलएण व विहिएणं गुणगणतिलएण जेण सिद्धि-वहू । जायइ वसम्मि तं चिय सीलं सीलंतु किं बहुणा ? ॥४४१ ॥ उवहसियकप्पपायवलीलं संहरियसयलभवपीलं । अवहरियसयलहीलं, सीलं सीलंतु किं बहुणा ? ||४४२॥ विसयसुहविरइविलियातिलयं सोहागपमुहगुणनिलयं । कयसयलदोसविलयं, सीलं सीलंतु किं बहुणा ? ॥४४३।। जणमारओ वि कलिकारओ वि सावज्जजोगनिरओ वि । जं नारओ वि मक्खं लहेइ तं सीलमाहप्पं ॥४४४॥ नीसेसखीणकम्मा, मक्खगया अणहवंति जं सोक्खं । सीलं सीलंताणं, तं चिय इह होइ विरयाणं ॥४४५।। न वि विसयमीलणदुहं, ईसा न य नेहविरहसंतावो । अप्पारामरईए, रमंति निच्चं विरत्ता वि ॥४४६।। बहिरंगअंतरंगा, हरि-करिपमहा य राग-दोसा य । पभवंति तस्स नेव य जस्स सया सीलसबाहो ॥४४७॥
१. वि सिज्झइ तं खल सीलस्स माहप्पं । पा.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org